Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

वारुणी (vAruNI)

 
Shabda Sagara English

वारुणी

Feminine.

(

-णी

)

1.

Any

spirituous

liquor,

or

more

properly,

a

particular

kind

prepared

from

hogweed,

ground

with

the

juice

of

the

date

or

palm,

and

then

distilled.

2.

The

west,

the

region

of

VARUṆA.

3.

The

25th

lunar

asterism,

of

which

VARUṆA

is

the

ruling

deity.

4.

A

species

of

Durbā-grass.

Etymology

वरुण

the

deity,

अण्

and

ङीष्

affs.

Yates English

वारुणी

(

णी

)

3.

Feminine.

A

spirituous

li-

quor

the

west

the

25th

lunar

asterism

species

of

grass.

Wilson English

वारुणी

Feminine.

(

-णी

)

1

Any

spirituous

liquor,

or

more

properly,

a

particular

kind

prepared

from

hogweed,

ground

with

the

juice

of

the

date

or

palm,

and

then

distilled.

2

The

west,

the

region

of

VARUṆA.

3

The

25th

lunar

asterism,

of

which

VARUṆA

is

the

ruling

deity.

4

A

species

of

Dūrbbā

grass.

Etymology

वरुण

the

deity

VARUṆA,

अण्

and

ङीष्

affs.

Apte English

वारुणी

[

vāruṇī

],

1

The

west

(

the

quarter

presided

over

by

Varuṇa

).

Any

spirituous

liquor

पयो$पि

शौण्डिकीहस्ते

वारुणीत्यभिधीयते

Hitopadesa (Nirṇaya Ságara Edition).

3.11

करस्पन्दो$म्बरत्यागस्तेजोहानिः

सरागता

वारुणीसंगजावस्था

भानुनाप्यनुभूयते

Panchatantra (Bombay).

1.178

(

where

both

senses

are

intended

)

Kumârasambhava (Bombay).

4.12

Bhágavata (Bombay).

1.65.19.

The

asterism

शतभिषज्.

Dūrvā

grass.

Name.

of

the

wife

of

Varuṇa.

A

kind

of

Dūrvā.

A

kind

of

liquor

वारुणीं

मदिरां

पीत्वा

मदोन्मथितचेतसाम्

Bhágavata (Bombay).

1.15.23.Comp.

-वल्लभः

an

epithet

of

Varuṇa.

Apte 1890 English

वारुणी

1

The

west

(

the

quarter

presided

over

by

Varuṇa

).

2

Any

spirituous

liquor

पयोपि

शौडिकीहस्ते

वारुणीत्यभिधीयते

H.

3.

11

Pt.

1.

178

(

where

both

senses

are

intended

)

Ku.

4.

12.

3

The

asterism

शतभिषज्.

4

Dūrvā

grass.

5

N.

of

the

wife

of

Varuṇa.

6

A

kind

of

Dūrvā.

Comp.

वल्लभः

an

epithet

of

Varuṇa.

Monier Williams Cologne English

वारुणी॑

a

(

),

feminine.

,

see

below

वारुणी

b

feminine.

the

western

quarter

or

region

(

presided

over

by

Varuṇa

),

the

west

(

with

or

without

दिश्

),

varāha-mihira 's bṛhat-saṃhitā

nalopākhyāna

of

partic.

serpents,

gṛhya-sūtra

(

plural number.

)

of

partic.

sacred

texts,

gautama-dharma-śāstra

Varuṇa's

female

Energy

(

personified

either

as

his

wife

or

as

his

daughter,

produced

at

the

churning

of

the

ocean

and

regarded

as

the

goddess

of

spirituous

liquor

),

taittirīya-āraṇyaka

mahābhārata

rāmāyaṇa

purāṇa

a

partic.

kind

of

spirit

(

prepared

from

hogweed

mixed

with

the

juice

of

the

date

or

palm

and

distilled

),

any

spirituous

liquor,

mahābhārata

kāvya literature

et cetera.

nalopākhyāna

of

Śiva's

wife,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

partic.

fast-day

on

the

thirteenth

of

the

dark

half

of

Caitra,

Colebrooke

Dūrvā

grass

or

a

similar

species,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

colocynth,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

the

Nakṣatra

Śata-bhiṣaj

(

ruled

by

Varuṇa

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

nalopākhyāna

of

a

river,

rāmāyaṇa

Apte Hindi Hindi

वारुणी

स्त्रीलिङ्गम्

-

यारुण

+

ङीप्

पश्चिम

दिशा

वारुणी

स्त्रीलिङ्गम्

-

-

कोई

मद्रिरा

वारुणी

स्त्रीलिङ्गम्

-

-

शतभिषज्

नामक

नक्षत्र

वारुणी

स्त्रीलिङ्गम्

-

-

"एक

प्रकार

का

घास,

दूब"

वारुणी

स्त्रीलिङ्गम्

-

वरुण+अण्

शराब

का

विशेष

प्रकार

L R Vaidya English

vAruRa

{%

(

I

)

a.

(

f.

णी

)

%}

1.

Belonging

or

sacred

to

Varuṇa

2.

given

by

Varuṇa.

vAruRI

{%

f.

%}

1.

The

west

2.

a

spirituous

liquor,

असति

त्वयि

वारुणिमदः

प्रमदानामधुना

विडंबना

K.S.iv.12

3.

a

kind

of

Dūrvā

grass.

Anekartha-Dvani-Manjari Sanskrit

वारुणी

स्त्री

वारुणी,

मदिरा,

पश्चिमा-दिक्

वारुणी

मदिरा

ज्ञेया

पश्चिमा

दिक्

वारुणी

५३

verse

2.1.1.53

page

0011

Edgerton Buddhist Hybrid English

Vāruṇī,

n.

of

a

rākṣasī:

Māy

〔243.13〕.

Indian Epigraphical Glossary English

vāruṇī,

cf.

mahāmahāvāruṇī,

mahāvāruṇī

(

EI

25

)

name

of

a

tithi.

Schmidt Nachtrage zum Sanskrit Worterbuch German

वारुणी

°Wasser,

Vās.

267,

1.

Wordnet Sanskrit

Synonyms

इन्द्रवारुणी,

विशाला,

ऐन्द्री,

चित्रा,

गवाक्षी,

गजचिर्भचा,

मृगेर्वारु,

पिटङ्गिकी,

मृगादनी,

इन्द्रा,

अरुणा,

गवादनी,

क्षुद्रसहा,

इन्द्रचर्भिटी,

सूर्या,

विषघ्नी,

गणकर्णिका,

अमरा,

माता,

सुकर्णी,

सुफला,

तारका,

वृषभाक्षी,

पोतपुष्पा,

इन्द्रवल्लरी,

हेमपुष्पी,

क्षुद्रफला,

वारुणी,

बालकप्रिया,

रक्तैर्वारुः,

विषलता,

शक्रवल्ली,

विषापहा,

अमृता,

विषवल्ली,

चित्रफला

(Noun)

लताविशेषः

यः

भेषजयुक्तः

दीर्घजीवी

अस्ति

तथा

यस्य

पर्णानि

ताम्बुलस्य

पर्णसदृशानि

सन्ति।

"इन्द्रवारुणेः

पुष्पाणि

पीतवर्णीयानि

सन्ति

तथा

समूहरूपेण

सन्ति।"

Synonyms

वारुणी,

सुरा

(Noun)

समुद्रमन्थने

प्राप्ता

मदिरा।

"समुग्रमन्थने

प्राप्तेषु

चतुर्दशेषु

रत्नेषु

एका

वारुणी

आसीत्।"

Synonyms

मद्यम्,

सुरा,

मदिरा,

वारुणी,

हलिप्रिया,

हाला,

परिश्रुत्,

वरुणात्मजा,

गन्धोत्तमा,

प्रसन्ना,

इरा,

कादम्बरी,

परिश्रुता,

कश्यम्,

मानिका,

कपिशी,

गन्धमादनी,

माधवी,

कत्तोयम्,

मदः,

कापिशायनम्,

मत्ता,

सीता,

चपला,

कामिनी,

प्रिया,

मदगन्धा,

माध्वीकम्,

मधु,

सन्धानम्,

आसवः,

अमृता,

वीरा,

मेधावी,

मदनी,

सुप्रतिभा,

मनोज्ञा,

विधाता,

मोदिनी,

हली,

गुणारिष्टम्,

सरकः,

मधूलिका,

मदोत्कटा,

महानन्दा,

सीधुः,

मैरेयम्,

बलवल्लभा,

कारणम्,

तत्वम्,

मदिष्ठा,

परिप्लुता,

कल्पम्,

स्वादुरसा,

शूण्डा,

हारहूरम्,

मार्द्दीकम्,

मदना,

देवसृष्टा,

कापिशम्,

अब्धिजा

(Noun)

मादकद्रवपदार्थः

-

यस्य

सेवनं

पापं

तथा

निन्दनीयम्

इति

मन्यन्ते।

"सः

प्रतिदिनं

सायङ्काले

मद्यं

पीत्वा

गृहम्

आगच्छति।"

Synonyms

इन्द्रवल्ली,

विशाला,

ऐन्द्री,

चित्रा,

गवाक्षी,

गजचिर्भटा,

मृगेर्वारुः,

पिटङ्कीकी,

मृगादनी,

इन्द्रा,

अरुणा,

गवादनी,

क्षुद्रसहा,

इन्द्रचिर्भिटी,

सूर्या,

विषघ्नी,

गणकर्णिका,

अमरा,

ममाता,

सुकर्णी,

सुफला,

तारका,

वृषभाक्षी,

पीतपुष्पा,

इन्द्रवल्लरी,

हेमपुष्पी,

क्षुद्रफला,

वारुणी,

बालकप्रिया,

रक्तैर्वारुः,

विषलता,

शक्रवल्ली,

विषापहा,

अमृता,

विषवल्ली,

चित्रफला,

गवाक्षः

(Noun)

एका

वन्या

लता

यस्याः

फलानि

रक्तवर्णीयानि

सन्ति।

"इन्द्रवल्यः

फलं

तिक्तम्

अस्ति।"

Synonyms

दूर्वा,

वारुणी

(Noun)

घासविशेषः

यः

श्वेतः

हरीतः

अस्ति।

"दूर्वायाः

रसं

स्वास्थ्यप्रदम्।"

Synonyms

पार्वती,

अम्बा,

उमा,

गिरिजा,

गौरी,

भगवती,

भवानी,

मङ्गला,

महागौरी,

महादेवी,

रुद्राणी,

शिवा,

शैलजा,

हिमालयजा,

अम्बिका,

अचलकन्या,

अचलजा,

शैलसुता,

हिमजा,

शैलेयी,

अपर्णा,

शैलकुमारी,

शैलकन्या,

जगद्जननी,

त्रिभुवनसुन्दरी,

सुनन्दा,

भवभामिनी,

भववामा,

जगदीश्वरी,

भव्या,

पञ्चमुखी,

पर्वतजा,

वृषाकपायी,

शम्भुकान्ता,

नन्दा,

जया,

नन्दिनी,

शङ्करा,

शताक्षी,

नित्या,

मृड़ानी,

हेमसुता,

अद्रितनया,

हैमवती,

आर्या,

इला,

वारुणी

(Noun)

शिवस्य

पत्नी।

"पार्वती

गणेशस्य

माता

अस्ति।"

Synonyms

वारुणी

(Noun)

शिवस्य

पत्नी

"वारुण्याः

उल्लेखः

कोषे

अस्ति"

Synonyms

वारुणी

(Noun)

एका

नदी

"वारुण्याः

उल्लेखः

रामायणे

वर्तते"

Synonyms

वारुणी

(Noun)

नदीविशेषः

"वारुण्याः

वर्णनं

रामायणे

प्राप्यते"

Tamil Tamil

வாருணீ

:

மேற்கு,

கள்,

மதுபானம்.

Mahabharata English

*Vāruṇī

(

wife

or

daughter(

?

)

of

Varuṇa

),

a

goddess

(

“wine”

personif.

).

§

268

(

Varuṇasabhāv.

):

II,

9,

358

(

Varuṇo

Vºyā

samanvitaḥ

).--§

549

(

Pāṇḍavapraveśap.

):

IV,

9,

259

(

Sudeshṇā

asked

Draupadī

if

she

was

V.

).--§

564

(

Mātalīyop.

):

V,

102,

3613

(

arose

at

the

churning

of

the

ocean

).

Cf.

Surā.

Purana English

सुरादेवी

/

SURĀDEVĪ

(

vāruṇī

).

A

daughter

of

varuṇa

born

of

devī,

his

brother's

wife.

She

was

the

apple

of

the

eye

to

the

devas.

She

is

the

presiding

Devatā

over

liquor

She

lives

in

the

court

of

brahmā

worshipping

him.

(

Sabhā

Parva,

Chapter

11,

Verse

42

Ādi

Parva,

Chapter

18,

Verse

35

and

Chapter

66,

Verse

52

).

वारुणी

/

VĀRUṆĪ

II.

The

daughter

of

varuṇa.

When

the

devas

and

the

Asuras

churned

the

sea

of

Milk,

four

damsels

were

caused

to

arise

by

varuṇa

and

holy

pot

of

Ambrosia,

by

soma.

The

four

damsels

were

sulakṣmī,

vāruṇī,

kāmodā

and

Śreṣṭhā,

of

whom

vāruṇī

was

married

by

devas.

(

padma

purāṇa,

bhūmi

Khaṇḍa,

Chapter

119

).

Amarakosha Sanskrit

वारुणी

स्त्री।

पश्चिमदिग्देशकालाः

समानार्थकाः

वारुणी,

प्रत्यक्

3।3।52।1।2

वणिक्पथे

विपणिः

सुरा

प्रत्यक्च

वारुणी।

करेणुरिभ्यां

स्त्री

नेभे

द्रविणं

तु

बलं

धनम्.।

पदार्थ-विभागः

,

द्रव्यम्

वारुणी

स्त्री।

सुरा

समानार्थकाः

सुरा,

हलिप्रिया,

हाला,

परिस्रुत्,

वरुणात्मजा,

गन्धोत्तमा,

प्रसन्ना,

इरा,

कादम्बरी,

परिस्रुत्,

मदिरा,

कश्य,

मद्य,

वारुणी,

मधु,

हाल,

अनुतर्ष

3।3।52।1।2

वणिक्पथे

विपणिः

सुरा

प्रत्यक्च

वारुणी।

करेणुरिभ्यां

स्त्री

नेभे

द्रविणं

तु

बलं

धनम्.।

अवयव

==>

सुराकल्कः,

सुरामण्डः

वृत्तिवान्

==>

शौण्डिकः

==>

मधुकपुष्पकृतमद्यम्,

इक्षुशाकादिजन्यमद्यम्,

नानाद्रव्यकृतमद्यम्

पदार्थ-विभागः

खाद्यम्,

पानीयम्

Kalpadruma Sanskrit

वारुणी,

स्त्रीलिङ्गम्

(

वरुणस्येयम्

“तस्येदम्

।”

।३

१२०

इत्यण्

ङीप्

)

सुरा

(

यथा,

मनौ

११

१४७

।“अज्ञानाद्वारुणीं

पीत्वा

संस्कारेणैव

शुध्यति

।मतिपूर्व्वमनिर्द्देश्यं

प्राणान्तिकमिति

स्थितिः

”मदिराधिष्ठात्री

देवी

यथा,

विष्णुपुराणे

।९

९३

।“किमेतदिति

सिद्धानां

दिवि

चिन्तयतां

ततः

।बभूव

वारुणी

देवी

मदाघूर्णितलोचना

”“वारुणी

मदिराधिष्ठात्री

देवी

।”

इति

तट्टी-कायां

श्रीधरस्वामी

वरुणपत्नी

वारुणी-वल्लभशब्ददर्शनात्

यथा,

महाभारते

।९

।“यस्यामास्ते

वरुणो

वारुण्या

समन्वितः

।दिव्यरत्नाम्बरधरो

दिव्याभरणभूषितः

”नदीविशेषः

यथा,

गो०

रामायणे

७०

१२

।“पूर्व्वेण

वारुणीं

तीर्त्वा

कुरुक्षेत्रे

सरस्वतीम्

।सरांसि

प्रफुल्लानि

नदीश्च

विमलोदकाः

)पश्चिमदिक्

इत्यमरः

५१

(

यथा,

नैषधचरिते

६०

।“वद

विधुन्तुदमालि

मदीरितै-स्त्यजसि

किं

द्विजराजधिया

विधुम्

।किमु

दिवं

पुनरेति

यदीदृशःपतित

एष

निषेव्य

हि

वारुणीम्

”विद्याविशेषः

यथा,

तैत्तिरीयोपनिषदि

।३

तृतीयवल्ल्याम्

षष्ठानुवाके

“आनन्देनजातानि

जीवन्ति

आनन्दं

प्रयत्यभिसंविश-न्तीति

सैषा

भार्गवी

वारुणी

विद्या

”अश्वानां

छायाविशेषः

यथा,

अश्ववैद्यके

।३

१७३

।“शुद्धस्फटिकसङ्काशा

सुस्निग्धा

चैव

वारुणी

)शतभिषानक्षत्रम्

इति

हेमचन्द्रः

गण्ड-दूर्व्वा

इति

मेदिनी

णे,

६८

इन्द्रवारुणी

।दूर्व्वा

इति

राजनिर्घण्टः

शतभिषानक्षत्र-युक्तचैत्रकृष्णत्रयोदशी

यथा,

स्कन्दपुराणे

।“वारुणेन

समायुक्ता

मधौ

कृष्णा

त्रयोदशी

।गङ्गायां

यदि

लभ्येत

सूर्य्यग्रहशतैः

समा

”वारुणं

शतभिषा

।“शनिवारसमायुक्ता

सा

महावारुणी

स्मृता

।गङ्गायां

यदि

लभ्येत

कोटिसूर्य्यग्रहैः

समा

शुभयोगसमायुक्ता

शनौ

शतभिषा

यदि

।महामहेति

विख्याता

त्रिकोटिकुलमुद्धरेत्

अत्र

संज्ञाविधेः

सार्थकत्वाय

निमित्तत्वेन

मास-पक्षतिथ्युल्लेखानन्तरं

महावारुणीमहामहा-वारुण्यावुल्लेखनीये

तेन

चैत्रे

मासि

कृष्ण-पक्षे

त्रयोदश्यां

तिथौ

महावारुण्यां

महा-महावारुण्यां

यथायथं

प्रयोज्यम्

चात्र

।“स्नानं

कुर्व्वन्ति

या

नार्य्यश्चन्द्रे

शतभिषां

गते

।सप्तजन्म

भवेयुस्ता

दुर्भगा

विधवा

ध्रुवम्

”इति

“त्रयोदश्यां

तृतीयायां

दशम्याञ्च

विशेषतः

।शूद्रविट्क्षत्त्रियाः

स्नानं

नाचरेयुः

कथञ्चन

”इति

प्रचेतोजावालिवचनाभ्यां

स्त्रीणां

शूद्रादी-नाञ्च

स्नाननिषेध

इति

वाच्यम्

।“भोगाय

क्रियते

यत्तु

स्नानं

यादृच्छिकं

नरैः

।तन्निषिद्धं

दशम्यादौ

नित्यनैमित्तिके

तु

”इति

हेमाद्रिधृतवचनेन

रागप्राप्तस्नान

एवनिषेधात्

नक्षत्रेऽपि

तथा

कल्पनात्

अत्रत्रयोदश्यां

पूर्णायां

पूर्व्वाह्णेतरकाले

नक्षत्रादि-सत्त्वे

परदिने

पूर्व्वाह्णे

तिथिनक्षत्रलाभेऽपि

पूर्व्व-दिन

एव

स्नानम्

रात्रावपि

वारुण्यादिषुगङ्गायां

स्नानम्

।“दिवा

रात्रौ

सन्ध्यायां

गङ्गायाञ्च

प्रसङ्गतः

।स्नात्वाश्वमेधजं

पुण्यं

गृहेऽप्युद्धृततज्जलैः

”इति

ब्रह्माण्डपुराणे

सामान्यतः

प्रतिप्रसवात्

।इति

तिथ्यादितत्त्वम्

*

वरुणप्रेरितवृन्दा-वनस्थकदम्बतरुकोटरनिःसृतबलदेवपीतवारुणी

।यथा,

--पराशर

उवाच

।“वने

विचरतस्तस्य

सह

गोपैर्महात्मनः

।मानुषच्छद्मरूपस्य

शेषस्य

धरणीधृतः

निष्पादितोरुकार्य्यस्य

कार्य्येणोर्व्वीविचारिणः

।उपभोगार्थमत्यर्थं

वरुणः

प्राह

वारुणीम्

अभीष्टा

सर्व्वदा

यस्य

मदिरे

त्वं

महौजसः

।अनन्तस्योपभोगाय

तस्य

गच्छ

मुदे

शुभे

इत्युक्ता

वारुणी

तेन

सन्निधानमथाकरोत्

।वृन्दावनवनोत्पन्नकदम्बतरुकोटरे

विचरन्

बलदेवोऽपि

मदिरागन्धमुत्तमम्

।आघ्राय

मदिरातर्षमवापाथ

पुरातनम्

ततः

कदम्बात्

सहसा

मद्यधारां

लाङ्गली

।पतन्तीं

वीक्ष्य

मैत्रेय

प्रययौ

परमां

मुदम्

पपौ

गोपगोपीभिः

समवेतो

मुदान्वितः

।उपगीयमानो

ललितं

गीतवाद्यविशारदैः

”इति

विष्णुपुराणे

अंशे

२५

अध्यायः

Vachaspatyam Sanskrit

वारुणी

स्त्री

वरुणो

देवतास्य

वरुणस्येदं

वा

अच्

ङीप्

।१

पश्चिमलिशि

मदिरायाम्

हेमच०

शतभिघातारायां

।४

गण्डदूर्वायाम्

दूर्वायां

मेदि०

इन्द्रवारुण्यां

राजनि०७

वरुणस्त्रियां

शतभिषानक्षत्रयुक्तचैत्रकृष्णत्रयोदस्यां

चस्कन्दपुराणे

“वारुणेन

समायुक्ता

मधौ

कृष्णा

त्रयो-दशी

गङ्गायां

यदि

लभ्येत

सूर्य्यग्रहशतैः

समा”वारुणं

शतभिषा

“शनिवारसमायुक्ता

सा

महा-वारुणी

स्मृता

गङ्गायां

यदि

लभ्येत

कोटिसूर्य्यग्रहैः

समा

शुभयोगसमायुक्ता

शनौ

शतभिषायदि

महामहेति

विख्याता

त्रिकोटिकुलमुद्धरेत्”“अत्र

संज्ञाविधेः

सार्थकत्वाय

निमित्तत्वेन

मासपक्ष-तिथ्युल्लेखानन्तरं

महावारुणीमहामहावारुण्यावुल्लेख-नीये

श्राद्धे

पार्वणादिसंज्ञाल्लेखवत्

पौर्णमास्यमावा-स्ययोः

पक्षाल्लेखवच्च

ति०

त०

अत्र

वारघटितत्वात्

सावन-दिनमेव

ग्राह्यम्

“सृतकानां

परिच्छेदो

दिनमासाब्दपा-स्तथा

मध्यमग्रहभुक्तिश्च

सावनेन

प्रकीर्त्तितः”

सृ०

सि०उक्तेः

कोर्मपाद्मयोः

“द्वौ

तिथ्यन्तावेकवारे

यत्रस्मात्

दिनक्षयः”

बशिष्ठः

“एकस्मिन्

सावनेत्वह्नि

तिथीनां

त्रितवं

यदा

तदा

दिनलयः

प्रोक्तस्तत्रसाहस्रिकं

फलम्”

इत्येतयोर्वचनयोरेकवाक्यतयापितथावगम्यते

रखापूर्वपरयोरित्यादिकन्तु

ज्योतिः-शास्त्रोक्तं

कालहोरादिज्ञानार्थमिति

अत्र

“संक्रा-न्तिषु

व्यतीपाते

ग्रहणं

चन्द्रसूर्य्ययोः

पुष्ये

स्नात्वाच

गङ्गायां

कुलकोटीः

समुद्धरेत्”

इति

ब्रह्मा-ण्डपुराणात्

ग्रहणमात्र

त्रिकोटिकुलोद्धरणवि-धानात्

ततोऽधिकेषु

वारुण्यादिषूत्तरोत्तरगुरुषु

महा-महावारुण्यदिषु

यत्

त्रिकोटिकुलोद्धरणमुक्तं

तदुद्ध-रणगततारतम्येनाविरुद्धम्

“यं

यं

क्रतुमधीते

चतस्य

तस्याप्नुयात्

फलम्”

याज्ञवल्क्योक्ताध्ययनात्यथा

तत्तद्याराकरणेऽधिकफलम्

अतएव

शिष्टाना-मादरोऽपि

तथेति

नचात्र

“स्नानं

कुर्वन्ति

याना-र्य्यश्चन्द्रे

शतभिषां

गते

सप्तजन्म

भवेयुस्ता

दुर्भगा-विधवाध्रुवम्

“त्रयोदश्यां

तृतीयायां

दशम्याञ्चविशेषतः

शद्रविट्क्षत्रियाः

स्नानं

नाचरेयुः

कथ-ञ्चन”

इति

प्रचेतोजावालिवचनाभ्यां

स्त्रीणां

शूद्रा-दीनाञ्च

स्नाननिषेध

इति

वाच्यम्

“भोगाय

क्रियते

यत्तुस्नानं

यादृच्छिकं

नरैः

तन्निषिद्धं

दशम्यादौ

नित्यनैमित्तिके

तु”

इति

हेमाद्रिधृतवचनेन

रागप्राप्त-स्नान

एव

निषेधात्

नक्षत्रेऽपि

तथाकल्पनात्

।अत्र

त्रयोदश्यां

पूर्णायां

पूवाह्णातरकाले

नक्षत्रादिसत्त्वेपरदिने

पूर्वाह्ण

तिथिनक्षत्रलाभेऽपि

पूर्वदिन

एवस्नानम्

तथा

कालमाधवीये

नारदीयम

आदि-त्योदयवलाया

आरभ्य

षष्टिनाडिकाः

तिथिस्तु

सा

हिशुद्धा

स्यात्

सार्वतिथ्या

ह्ययं

विधिः”

अत्र

पूर्वतिथेःशुद्धत्वाभिधानातु

ततपरतिथेरशुद्धत्वाभिधानं

प्रतीयते

।रात्रावपि

वारुण्यादिषु

गङ्गायां

स्नानम्

“दिवा

रात्रौच

सन्ध्यायां

गङ्गायाञ्च

प्रसङ्गतः

स्नात्वाऽश्वमेधजंपुण्यं

गृहेऽप्युद्धृततज्जलैः”

गृहस्थरत्नाकरे

देवलः“महानिशा

तु

विज्ञेया

मध्यमं

प्रहरद्वयम्

तस्यांस्नानं

कर्त्तव्यं

काम्यनैमित्तिकादृते”

अत्र

सहा-निशायामपि

काम्यनैमित्तिकं

स्नानं

प्रतीयते”

ति०

त०

रघु०

Burnouf French

वारुणी

वारुणी

feminine

l'ouest

[

région

de

Varuṇa

].

Le

25ᵉ

astérisme

lunaire.

Esp.

de

दूर्बा।

Sorte

d'eau-de-vie

de

palme.

वारुणीवल्लभ

masculine

Varuṇa.