Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

हैमवती (haimavatI)

 
Apte English

हैमवती

[

haimavatī

],

1

Name.

of

Pārvatī.

Of

the

river

Ganges

एवमुक्तः

प्रत्युवाच

राजा

हैमवतीं

तदा

Mahâbhârata (Bombay).

*

3.18.16.

A

kind

of

myrobalan.

A

kind

of

drug.

Common

flax.

A

tawny

grape.

Apte 1890 English

हैमवती

1

N.

of

Pārvatī.

2

Of

the

river

Ganges.

3

A

kind

of

myrobalan.

4

A

kind

of

drug.

5

Common

flax.

6

A

tawny

grape.

Monier Williams Cologne English

हैमवती

(

अती

),

feminine.

nalopākhyāna

of

various

plants

(

Vacā

with

white

flowers,

Terminalia

Chebula,

Linum

Usitatissimum

et cetera.

),

cāṇakya

suśruta

a

kind

of

drug

or

perfume

(

equal, equivalent to, the same as, explained by.

रेणुका

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

हैमवती

patr.

of

Gaṅgā,

mahābhārata

bālarāmāyaṇa

हैमवती

nalopākhyāna

of

Pārvatī

or

Umā,

jaiminīya-upaniṣad

nalopākhyāna

of

the

wife

of

Kauśika,

mahābhārata

nalopākhyāna

of

the

wife

of

Saṃhatāśva,

harivaṃśa

Apte Hindi Hindi

हैमवती

स्त्रीलिङ्गम्

-

हैमवत

+

ङीप्

पार्वती

का

नाम

हैमवती

स्त्रीलिङ्गम्

-

-

गंगा

का

नाम

हैमवती

स्त्रीलिङ्गम्

-

-

"एक

प्रकार

की

हरड़,

हरितकी"

हैमवती

स्त्रीलिङ्गम्

-

-

एक

प्रकार

की

औषधि

हैमवती

स्त्रीलिङ्गम्

-

-

"सन

का

पौधा,

अलसी"

हैमवती

स्त्रीलिङ्गम्

-

-

भूरे

रंग

की

किशमिश

L R Vaidya English

hEmavata

{%

(

I

)

a.

(

f.

ती

)

%}

1.

Snowy

2.

flowing

from

the

Himālaya

mountain,

R.xvi.44

3.

bred

in

or

belonging

to

the

Himālaya

mountain,

R.ii.67,

K.S.iii.23.

hEmavatI

{%

f.

%}

1.

An

epithet

of

Pārvatī

2.

of

the

river

Ganges

3.

a

kind

of

myrobalan

4.

a

tawny

grape.

Wordnet Sanskrit

Synonyms

अतसी,

उमा,

चणका,

क्षौमी,

रुद्रपत्नी,

सुवर्चला,

पिछिला,

देवी,

नदगन्धा,

मदोत्कटा,

क्षुमा,

हैमवती,

सुनीला,

नीलपुष्पिका,

वरदा,

एकमूला,

चण्डिका,

निःस्नेहा

(Noun)

धान्य-विशेषः,

कृष्ण-पुष्प-क्षुद्र-वृक्षस्य

तैलदाः

बीजाः

(

आयुर्वेदे

अस्य

उष्णत्व-तिक्तत्व-अम्लत्वादयः

गुणाः

प्रोक्ताः

वातहारित्वं

श्लेष्म-पित्तकारित्वं

)

"अतसी

मधुरा

तिक्ता

स्निग्धा

पाके

कटुर्गुरु

[

]"

Synonyms

दुर्गा,

उमा,

कात्यायनी,

गौरी,

ब्रह्माणी,

काली,

हैमवती,

ईश्वरा,

शिवा,

भवानी,

रुद्राणी,

सर्वाणी,

सर्वमङ्गला,

अपर्णा,

पार्वती,

मृडानी,

लीलावती,

चणडिका,

अम्बिका,

शारदा,

चण्डी,

चण्डा,

चण्डनायिका,

गिरिजा,

मङ्गला,

नारायणी,

महामाया,

वैष्णवी,

महेश्वरी,

कोट्टवी,

षष्ठी,

माधवी,

नगनन्दिनी,

जयन्ती,

भार्गवी,

रम्भा,

सिंहरथा,

सती,

भ्रामरी,

दक्षकन्या,

महिषमर्दिनी,

हेरम्बजननी,

सावित्री,

कृष्णपिङ्गला,

वृषाकपायी,

लम्बा,

हिमशैलजा,

कार्त्तिकेयप्रसूः,

आद्या,

नित्या,

विद्या,

शुभह्करी,

सात्त्विकी,

राजसी,

तामसी,

भीमा,

नन्दनन्दिनी,

महामायी,

शूलधरा,

सुनन्दा,

शुम्यभघातिनी,

ह्री,

पर्वतराजतनया,

हिमालयसुता,

महेश्वरवनिता,

सत्या,

भगवती,

ईशाना,

सनातनी,

महाकाली,

शिवानी,

हरवल्लभा,

उग्रचण्डा,

चामुण्डा,

विधात्री,

आनन्दा,

महामात्रा,

महामुद्रा,

माकरी,

भौमी,

कल्याणी,

कृष्णा,

मानदात्री,

मदालसा,

मानिनी,

चार्वङ्गी,

वाणी,

ईशा,

वलेशी,

भ्रमरी,

भूष्या,

फाल्गुनी,

यती,

ब्रह्ममयी,

भाविनी,

देवी,

अचिन्ता,

त्रिनेत्रा,

त्रिशूला,

चर्चिका,

तीव्रा,

नन्दिनी,

नन्दा,

धरित्रिणी,

मातृका,

चिदानन्दस्वरूपिणी,

मनस्विनी,

महादेवी,

निद्रारूपा,

भवानिका,

तारा,

नीलसरस्वती,

कालिका,

उग्रतारा,

कामेश्वरी,

सुन्दरी,

भैरवी,

राजराजेश्वरी,

भुवनेशी,

त्वरिता,

महालक्ष्मी,

राजीवलोचनी,

धनदा,

वागीश्वरी,

त्रिपुरा,

ज्वाल्मुखी,

वगलामुखी,

सिद्धविद्या,

अन्नपूर्णा,

विशालाक्षी,

सुभगा,

सगुणा,

निर्गुणा,

धवला,

गीतिः,

गीतवाद्यप्रिया,

अट्टालवासिनी,

अट्टहासिनी,

घोरा,

प्रेमा,

वटेश्वरी,

कीर्तिदा,

बुद्धिदा,

अवीरा,

पण्डितालयवासिनी,

मण्डिता,

संवत्सरा,

कृष्णरूपा,

बलिप्रिया,

तुमुला,

कामिनी,

कामरूपा,

पुण्यदा,

विष्णुचक्रधरा,

पञ्चमा,

वृन्दावनस्वरूपिणी,

अयोध्यारुपिणी,

मायावती,

जीमूतवसना,

जगन्नाथस्वरूपिणी,

कृत्तिवसना,

त्रियामा,

जमलार्जुनी,

यामिनी,

यशोदा,

यादवी,

जगती,

कृष्णजाया,

सत्यभामा,

सुभद्रिका,

लक्ष्मणा,

दिगम्बरी,

पृथुका,

तीक्ष्णा,

आचारा,

अक्रूरा,

जाह्नवी,

गण्डकी,

ध्येया,

जृम्भणी,

मोहिनी,

विकारा,

अक्षरवासिनी,

अंशका,

पत्रिका,

पवित्रिका,

तुलसी,

अतुला,

जानकी,

वन्द्या,

कामना,

नारसिंही,

गिरीशा,

साध्वी,

कल्याणी,

कमला,

कान्ता,

शान्ता,

कुला,

वेदमाता,

कर्मदा,

सन्ध्या,

त्रिपुरसुन्दरी,

रासेशी,

दक्षयज्ञविनाशिनी,

अनन्ता,

धर्मेश्वरी,

चक्रेश्वरी,

खञ्जना,

विदग्धा,

कुञ्जिका,

चित्रा,

सुलेखा,

चतुर्भुजा,

राका,

प्रज्ञा,

ऋद्भिदा,

तापिनी,

तपा,

सुमन्त्रा,

दूती,

अशनी,

कराला,

कालकी,

कुष्माण्डी,

कैटभा,

कैटभी,

क्षत्रिया,

क्षमा,

क्षेमा,

चण्डालिका,

जयन्ती,

भेरुण्डा

(Noun)

सा

देवी

यया

नैके

दैत्याः

हताः

तथा

या

आदिशक्तिः

अस्ति

इति

मन्यते।

"नवरात्रोत्सवे

स्थाने

स्थाने

दुर्गायाः

प्रतिष्ठापना

क्रियते।"

Synonyms

शिवा,

हरितकी,

अभया,

अव्यथा,

पथ्या,

वयःस्था,

पूतना,

अमृता,

हैमवती,

चेतकी,

श्रेयसी,

सुधा,

कायस्था,

कन्या,

रसायनफला,

विजया,

जया,

चेतनकी,

रोहिणी,

प्रपथ्या,

जीवप्रिया,

जीवनिका,

भिष्गवरा,

भिषक्प्रिया,

जीवन्ति,

प्राणदा,

जीव्या,

देवी,

दिव्या

(Noun)

हरितकीवृक्षस्य

फलं

यद्

हरितपीतवर्णीयम्

अस्ति।

"शुष्ककासे

शिवा

अतीव

उपयुक्ता

अस्ति।"

Synonyms

पार्वती,

अम्बा,

उमा,

गिरिजा,

गौरी,

भगवती,

भवानी,

मङ्गला,

महागौरी,

महादेवी,

रुद्राणी,

शिवा,

शैलजा,

हिमालयजा,

अम्बिका,

अचलकन्या,

अचलजा,

शैलसुता,

हिमजा,

शैलेयी,

अपर्णा,

शैलकुमारी,

शैलकन्या,

जगद्जननी,

त्रिभुवनसुन्दरी,

सुनन्दा,

भवभामिनी,

भववामा,

जगदीश्वरी,

भव्या,

पञ्चमुखी,

पर्वतजा,

वृषाकपायी,

शम्भुकान्ता,

नन्दा,

जया,

नन्दिनी,

शङ्करा,

शताक्षी,

नित्या,

मृड़ानी,

हेमसुता,

अद्रितनया,

हैमवती,

आर्या,

इला,

वारुणी

(Noun)

शिवस्य

पत्नी।

"पार्वती

गणेशस्य

माता

अस्ति।"

Synonyms

अतसी,

उमा,

चणका,

क्षौमी,

रुद्रपत्नी,

सुवर्चला,

पिछिला,

देवी,

नदगन्धा,

मदोत्कटा,

क्षुमा,

हैमवती,

सुनीला,

नीलपुष्पिका

(Noun)

सस्यविशेषः,

कृष्णपुष्पवान्

क्षुद्रवृक्षः

यस्य

तैलदानि

बीजानि

सन्ति।

"अतस्यः

पक्वेभ्यः

बीजेभ्यः

तैलं

निकृष्यते।"

Tamil Tamil

ஹைமவதீ

:

பார்வதி,

கங்கை.

Mahabharata English

Haimavatī^1

(

“the

daughter

of

Himavat”

)

=

Gaṅgā:

III,

9935.

Haimavatī^2,

the

wife

of

Kauśika.

§

565

(

Gālavacarita

):

V,

117,

3972

(

reme…yathā…Hºyāñ

ca

Kauśikaḥ

).

Haimavatī^3,

one

of

the

wives

of

Kṛshṇa.

§

793

(

Mausalap.

):

XVI,

7,

249

(

among

the

wives

of

Kṛshṇa

who,

after

his

death,

ascended

his

funeral

pyre

).

Purana English

हैमवती

/

HAIMAVATĪ

I.

A

synonym

of

river

Śatadru,

(

See

under

Śatadru

).

हैमवती

/

HAIMAVATĪ

II.

A

wife

of

viśvāmitra.

(

Udyoga

Parva,

Chapter

117,

Verse

13

).

हैमवती

/

HAIMAVATĪ

III.

A

wife

of

śrī

kṛṣṇa.

When

kṛṣṇa

was

cremated

haimavatī

also

ended

her

life

in

the

funeral

pyre.

(

Mausala

Parva,

Chapter

7,

Verse

73

).

Amarakosha Sanskrit

हैमवती

स्त्री।

पार्वती

समानार्थकाः

उमा,

कात्यायनी,

गौरी,

काली,

हैमवती,

ईश्वरी,

शिवा,

भवानी,

रुद्राणी,

शर्वाणी,

सर्वमङ्गला,

अपर्णा,

पार्वती,

दुर्गा,

मृडानी,

चण्डिका,

अम्बिका,

आर्या,

दाक्षायणी,

गिरिजा,

मेनकात्मजा,

वृषाकपायी

1।1।36।4।5

विभूतिर्भूतिरैश्वर्यमणिमादिकमष्टधा।

अणिमा

महिमा

चैव

गरिमा

लघिमा

तथा।

प्राप्तिः

प्राकाम्यमीशित्वं

वशित्वं

चाष्ट

सिद्धयः।

उमा

कात्यायनी

गौरी

काली

हैमवतीश्वरी॥

पति

==>

शिवः

जनक

==>

हिमवान्

पदार्थ-विभागः

,

द्रव्यम्,

आत्मा,

देवता

हैमवती

स्त्री।

हरीतकी

समानार्थकाः

अभया,

अव्यथा,

पथ्या,

कायस्था,

पूतना,

अमृता,

हरीतकी,

हैमवती,

चेतकी,

श्रेयसी,

शिवा

2।4।59।2।2

अभया

त्वव्यथा

पथ्या

कायस्था

पूतनामृता॥

हरीतकी

हैमवती

चेतकी

श्रेयसी

शिवा।

अवयव

==>

हरीतक्याः_फलम्

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलसजीवः,

वृक्षः

हैमवती

स्त्री।

श्वेतमूलवचा

समानार्थकाः

हैमवती

2।4।103।1।1

शुक्ला

हैमवती

वैद्यमातृसिंह्यौ

तु

वाशिका।

वृषोऽटरूषः

सिंहास्यो

वासको

वाजिदन्तकः॥

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलसजीवः,

ओषधिः

हैमवती

स्त्री।

स्वर्णक्षीरी

समानार्थकाः

पटुपर्णी,

हैमवती,

स्वर्णक्षीरी,

हिमावती

2।4।138।1।2

पटुपर्णी

हैमवती

स्वर्णक्षीरी

हिमावती।

हयपुच्छी

तु

काम्बोजी

माषपर्णी

महासहा॥

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलसजीवः,

लता

Kalpadruma Sanskrit

हैमवती,

स्त्रीलिङ्गम्

(

हिमवतोऽपत्यं

स्त्री

अण्

ङीप्

)पाव्वती

(

यथा,

देवीभागवते

१२

५७

।“उमाभिधानां

पुरतो

देवीं

हैमवतीं

शिवाम्

)हरीतकी

इत्यमरः

३८

५९

स्वर्णक्षीरी

(

अस्याः

पर्य्यायो

यथा,

--“कटुपर्णी

हैमवती

हेमक्षीरी

हिमावती

।हेमाह्वा

पीतदुग्धा

तन्मलञ्चोकमुच्यते

”इति

भावप्रकाशस्य

पूर्व्वखण्डे

प्रथमे

भागे

)श्वेतवचा

इति

मेदिनी

(

अस्याः

पर्य्यायो

यथा,

“षड्ग्रन्थ्योग्रा

वचा

ज्ञेया

श्वेता

हैमवतीति

।”इति

गारुडे

२०८

अध्याये

हिमवतः

प्रभवति

प्रकाशते

प्रथमं

दृश्यतेइति

“प्रभवति

।”

८३

इत्यण्

)गङ्गा

इति

धरणिः

(

यथा,

महाभारते

।३

१०८

१६

।“एवमुक्तः

प्रत्युवाच

राजा

हैमवतीं

तदा

।पितामहा

मे

वरदे

!

कपिलेन

महानदि

!अन्वेषमाणास्तुरगं

नीता

वैवस्वतक्षयम्

”हिमवति

भवा

इति

अण्

)

रेणुका

।कपिलद्राक्षा

अतसी

इति

राजनिर्घण्टः