Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

गजचिर्भटा (gajacirbhaTA)

 
Spoken Sanskrit English

गजचिर्भटा

-

gajacirbhaTA

-

Feminine

-

Madras

sea

pumpkin

[

Cucumis

maderaspatanus

-

Bot.

]

Monier Williams Cologne English

गज—चिर्भटा

feminine.

Cucumis

maderaspatanus,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Shabdartha Kaustubha Kannada

गजचिर्भटा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಹಾವು

ಮಕ್ಕೆ

ಗಿಡ

Wordnet Sanskrit

Synonyms

इन्द्रवल्ली,

विशाला,

ऐन्द्री,

चित्रा,

गवाक्षी,

गजचिर्भटा,

मृगेर्वारुः,

पिटङ्कीकी,

मृगादनी,

इन्द्रा,

अरुणा,

गवादनी,

क्षुद्रसहा,

इन्द्रचिर्भिटी,

सूर्या,

विषघ्नी,

गणकर्णिका,

अमरा,

ममाता,

सुकर्णी,

सुफला,

तारका,

वृषभाक्षी,

पीतपुष्पा,

इन्द्रवल्लरी,

हेमपुष्पी,

क्षुद्रफला,

वारुणी,

बालकप्रिया,

रक्तैर्वारुः,

विषलता,

शक्रवल्ली,

विषापहा,

अमृता,

विषवल्ली,

चित्रफला,

गवाक्षः

(Noun)

एका

वन्या

लता

यस्याः

फलानि

रक्तवर्णीयानि

सन्ति।

"इन्द्रवल्यः

फलं

तिक्तम्

अस्ति।"

Kalpadruma Sanskrit

गजचिर्भटा,

स्त्रीलिङ्गम्

(

गजस्पृहणीया

चिर्भटा

)इन्द्रवारुणी

इति

रत्नमाला

गोरक्षलाडराखालशसा

इति

भाषा

Vachaspatyam Sanskrit

गजचिर्भ(

र्भि

)टा

स्त्री

गजप्रिया

चिर्भ(

र्भि

)टा

शा०

त०

इन्द्र-वारुण्याम्

(

राखालशशा

)

रत्नमा०