Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

वृषभाक्षी (vRSabhAkSI)

 
Monier Williams Cologne English

वृषभाक्षी

feminine.

colocynth,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Wordnet Sanskrit

Synonyms

इन्द्रवारुणी,

विशाला,

ऐन्द्री,

चित्रा,

गवाक्षी,

गजचिर्भचा,

मृगेर्वारु,

पिटङ्गिकी,

मृगादनी,

इन्द्रा,

अरुणा,

गवादनी,

क्षुद्रसहा,

इन्द्रचर्भिटी,

सूर्या,

विषघ्नी,

गणकर्णिका,

अमरा,

माता,

सुकर्णी,

सुफला,

तारका,

वृषभाक्षी,

पोतपुष्पा,

इन्द्रवल्लरी,

हेमपुष्पी,

क्षुद्रफला,

वारुणी,

बालकप्रिया,

रक्तैर्वारुः,

विषलता,

शक्रवल्ली,

विषापहा,

अमृता,

विषवल्ली,

चित्रफला

(Noun)

लताविशेषः

यः

भेषजयुक्तः

दीर्घजीवी

अस्ति

तथा

यस्य

पर्णानि

ताम्बुलस्य

पर्णसदृशानि

सन्ति।

"इन्द्रवारुणेः

पुष्पाणि

पीतवर्णीयानि

सन्ति

तथा

समूहरूपेण

सन्ति।"

Synonyms

इन्द्रवल्ली,

विशाला,

ऐन्द्री,

चित्रा,

गवाक्षी,

गजचिर्भटा,

मृगेर्वारुः,

पिटङ्कीकी,

मृगादनी,

इन्द्रा,

अरुणा,

गवादनी,

क्षुद्रसहा,

इन्द्रचिर्भिटी,

सूर्या,

विषघ्नी,

गणकर्णिका,

अमरा,

ममाता,

सुकर्णी,

सुफला,

तारका,

वृषभाक्षी,

पीतपुष्पा,

इन्द्रवल्लरी,

हेमपुष्पी,

क्षुद्रफला,

वारुणी,

बालकप्रिया,

रक्तैर्वारुः,

विषलता,

शक्रवल्ली,

विषापहा,

अमृता,

विषवल्ली,

चित्रफला,

गवाक्षः

(Noun)

एका

वन्या

लता

यस्याः

फलानि

रक्तवर्णीयानि

सन्ति।

"इन्द्रवल्यः

फलं

तिक्तम्

अस्ति।"

Kalpadruma Sanskrit

वृषभाक्षी,

स्त्रीलिङ्गम्

इन्द्रवारुणी

इति

राजनिर्घण्टः

वृषचक्षुषि,

क्ली

Vachaspatyam Sanskrit

वृषभाक्षी

स्त्री

वृषभस्य

अक्षीव

पुष्पमस्याः

षच्

समा०

ङीष्

।इन्द्ररारुपयाम्

राजनि०