Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

चित्रफला (citraphalA)

 
Monier Williams Cologne English

चित्र—फला

feminine.

nalopākhyāna

of

several

plants

(

चिर्भिटा,

मृगेर्वारु,

चित्र-देवी,

वार्ताकी,

कण्टकारि

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Shabdartha Kaustubha Kannada

चित्रफला

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಇಂದ್ರ

ವಾರುಣಿ

ಗಿಡ

चित्रफला

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಹೆಗ್ಗುಳ್ಳದ

ಗಿಡ

चित्रफला

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಬದನೆಯ

ಗಿದ

Wordnet Sanskrit

Synonyms

इन्द्रवारुणी,

विशाला,

ऐन्द्री,

चित्रा,

गवाक्षी,

गजचिर्भचा,

मृगेर्वारु,

पिटङ्गिकी,

मृगादनी,

इन्द्रा,

अरुणा,

गवादनी,

क्षुद्रसहा,

इन्द्रचर्भिटी,

सूर्या,

विषघ्नी,

गणकर्णिका,

अमरा,

माता,

सुकर्णी,

सुफला,

तारका,

वृषभाक्षी,

पोतपुष्पा,

इन्द्रवल्लरी,

हेमपुष्पी,

क्षुद्रफला,

वारुणी,

बालकप्रिया,

रक्तैर्वारुः,

विषलता,

शक्रवल्ली,

विषापहा,

अमृता,

विषवल्ली,

चित्रफला

(Noun)

लताविशेषः

यः

भेषजयुक्तः

दीर्घजीवी

अस्ति

तथा

यस्य

पर्णानि

ताम्बुलस्य

पर्णसदृशानि

सन्ति।

"इन्द्रवारुणेः

पुष्पाणि

पीतवर्णीयानि

सन्ति

तथा

समूहरूपेण

सन्ति।"

Synonyms

वार्ताकी,

वङ्गनम्,

हिङ्गुली,

सिंही,

भण्टाकी,

दुष्प्रधर्षिणी,

वार्ता,

वातीङ्गणः,

वार्ताकः,

शाकबिल्वः,

राजकुष्माण्डः,

वृन्ताकः,

वङ्गणः,

अङ्गणः,

कण्टवृन्ताकी,

कण्टालुः,

कण्टपत्रिका,

निद्रालुः,

मांसफलकः,

महोटिका,

चित्रफला,

कण्चकिनी,

महती,

कट्फला,

मिश्रवर्णफला,

नीलफला,

रक्तफला,

शाकश्रेष्ठा,

वृत्तफला,

नृपप्रियफलम्

(Noun)

फलविशेषः

यः

शाकार्थे

उपयुज्यते।

"माता

शाकार्थे

वार्ताकीम्

उत्कृन्तति।"

Synonyms

हिण्डिरः,

वार्ताकी,

वङ्गनम्,

हिङ्गुली,

सिंही,

भण्टाकी,

दुष्प्रधर्षिणी,

वार्ता,

वातीङ्गणः,

वार्ताकः,

शाकबिल्वः,

राजकुष्माण्डः,

वृन्ताकः,

वङ्गणः,

अङ्गणः,

कण्टवृन्ताकी,

कण्टालुः,

कण्टपत्रिका,

निद्रालुः,

मांसफलकः,

महोटिका,

चित्रफला,

कण्चकिनी,

महती,

कट्फला,

मिश्रवर्णफला,

नीलफला,

रक्तफला,

शाकश्रेष्ठा,

वृत्तफला,

नृपप्रियफला

(Noun)

वनस्पतिविशेषः

यस्याः

फलानि

शाकरूपेण

उपयुज्यन्ते।

"कृषकः

कृषिक्षेत्रे

हिण्डिरं

रोपयति।"

Synonyms

इन्द्रवल्ली,

विशाला,

ऐन्द्री,

चित्रा,

गवाक्षी,

गजचिर्भटा,

मृगेर्वारुः,

पिटङ्कीकी,

मृगादनी,

इन्द्रा,

अरुणा,

गवादनी,

क्षुद्रसहा,

इन्द्रचिर्भिटी,

सूर्या,

विषघ्नी,

गणकर्णिका,

अमरा,

ममाता,

सुकर्णी,

सुफला,

तारका,

वृषभाक्षी,

पीतपुष्पा,

इन्द्रवल्लरी,

हेमपुष्पी,

क्षुद्रफला,

वारुणी,

बालकप्रिया,

रक्तैर्वारुः,

विषलता,

शक्रवल्ली,

विषापहा,

अमृता,

विषवल्ली,

चित्रफला,

गवाक्षः

(Noun)

एका

वन्या

लता

यस्याः

फलानि

रक्तवर्णीयानि

सन्ति।

"इन्द्रवल्यः

फलं

तिक्तम्

अस्ति।"

Synonyms

चित्रफला

(Noun)

क्षुपनामविशेषः

"नैकेषां

क्षुपाणां

नाम

चित्रफला

इति

अस्ति"

Kalpadruma Sanskrit

चित्रफला,

स्त्रीलिङ्गम्

(

चित्राणि

फलानि

यस्याः

)चिर्भिटा

मृगेर्व्वारुः

लिङ्गिनी

महेन्द्र-वारुणी

वार्त्ताकी

कण्टकारी

इति

राज-निर्घण्टः

मत्स्यविशेषः

फलै

इति

भाषा

तत्पर्य्यायः

राजग्रीवः

फलकी

महो-न्मदः

इति

शब्दरत्नावली

Vachaspatyam Sanskrit

चित्रफला

स्त्री

चित्रं

फलं

यस्याः

अजा०

टाप्

चि-र्भष्ट्यां

मृगेर्वारौ

लिङ्गिन्यां

महेन्द्रवारुण्याम्५

वार्त्ताक्यां

कण्ठकार्य्याञ्च

राजनि०

एतासां

चित्र-फलत्रात्तथात्वम्”