Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

नन्दा (nandA)

 
Spoken Sanskrit English

नन्दा

-

nandA

-

Feminine

-

happiness

नन्दा

-

nandA

-

Feminine

-

husband's

sister

नन्दा

-

nandA

-

Feminine

-

prosperity

नन्दा

-

nandA

-

Feminine

-

Delight

नन्दा

-

nandA

-

Feminine

-

small

earthen

water-jar

नन्दा

-

nandA

-

Feminine

-

Felicity

Apte English

नन्दा

[

nandā

],

[

नन्दयति

नन्द्-अच्

]

Delight,

joy,

happiness.

Affluence,

wealth,

prosperity.

A

small

earthen

water-jar.

A

husband's

sister.

The

first,

sixth

and

eleventh

days

of

a

lunar

fortnight

(

considered

as

auspicious

tithis

)

नन्दा

भद्रा

जया

रिक्ता

पूर्णा

प्रतिपत्

क्रमात्

Jyotistattvam.

An

epithet

of

Gaurī.

Name.

of

a

cave

नन्दागुहायामिव

नागराजः

Bu.

Ch.1.19.

Monier Williams Cologne English

न॑न्दा

a

(

),

feminine.

Delight,

Felicity

(

personified

as

wife

of

Harṣa

confer, compare.

नन्दि

),

mahābhārata

i,

2597

prosperity,

happiness,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

small

earthen

water-jar

(

also

°दिका

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

husband's

sister

(

confer, compare.

ननान्दृ

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

nalopākhyāna

of

the

3

auspicious

Tithis

(

1st,

6th,

and

11th

day

of

the

fortnight

),

varāha-mihira 's bṛhat-saṃhitā

ic,

2

(

also

°दिका,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

)

of

the

7th

day

in

Mārgaśīrṣa,

hemādri's caturvarga-cintāmaṇi

(

in

music

)

of

a

Mūrchanā

of

Gaurī,

hemādri's caturvarga-cintāmaṇi

of

an

Apsaras,

harivaṃśa

of

a

daughter

of

Vibhīṣaṇa,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

of

a

girl

connected

with

Śākya-muni,

Buddhist literature

of

the

mother

of

10th

Arhat

of

present

Ava-sarpiṇī,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

of

the

wife

of

Gopāla-varman,

rājataraṃgiṇī

of

a

river

flowing

near

Kubera's

city

Alakā,

mahābhārata

bhāgavata-purāṇa

नन्दा

b

feminine.

of

नन्द,

q.v.

Macdonell English

नन्दा

nand-ā,

Feminine.

N..

Apte Hindi Hindi

नन्दा

स्त्रीलिङ्गम्

-

नन्द

+

टाप्

"खुशी,

हर्ष,

आनन्द"

नन्दा

स्त्रीलिङ्गम्

-

नन्द

+

टाप्

"सम्पन्नता,

धनाढयता,

समृद्धि"

नन्दा

स्त्रीलिङ्गम्

-

नन्द

+

टाप्

छोटा

मिट्टी

का

जल-पात्र

नन्दा

स्त्रीलिङ्गम्

-

नन्द

+

टाप्

"ननद,

पति

की

बहन"

नन्दा

स्त्रीलिङ्गम्

-

नन्द

+

टाप्

"प्रतिपदा,

षष्ठी

और

एकादशी,

चांद्रमास

की

तीन

तिथियाँ

"

Shabdartha Kaustubha Kannada

नन्दा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ದುರ್ಗಾದೇವಿ

प्रयोगाः

"नन्दते

सुरलोकेषु

नन्दने

वसतेऽथवा

हिमाचले

महापुण्ये

नन्दा

देवी

ततः

स्मृता

॥"

उल्लेखाः

देवीपु०

नन्दा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ನಂದಾತಿಥಿ

/ಶುಕ್ಲ

ಮತ್ತು

ಕೃಷ್ಣಪಕ್ಷಗಳ

ಪಾಡ್ಯ

ಷಷ್ಠಿ

ಮತ್ತು

ಏಕಾದಶೀ

ತಿಥಿಗಳು

प्रयोगाः

"नन्दा

भद्रा

जया

रिक्ता

पूर्णा

प्रतिपत्क्रमात्"

नन्दा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಧರ್ಮಪುರುಷನ

ಪುತ್ರನಾದ

ಹರ್ಷನ

ಪತ್ನಿ

प्रयोगाः

"नन्दा

तु

भार्या

हर्षस्य

यासु

लोकाः

प्रतिष्ठिताः"

उल्लेखाः

भा०

आदि०

६७-३३

नन्दा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಪತಿಯ

ಸಹೋದರಿ

नन्दा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಮಣ್ಣಿನ

ಗುಡಾಣ

विस्तारः

"नन्दा

स्यादलिञ्जरे

गौर्यां

तिथिविशेषे

स्त्री

निधिराजभिदोः

पुमान्"

-

मेदि०

नन्दा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಸಂಪತ್ತು

/ಐಶ್ವರ್ಯ

विस्तारः

"नन्दा

स्म्पद्यलिञ्जरे

तिथिभेदे

च"-

हेम०

Edgerton Buddhist Hybrid English

Nandā,

(

1

)

n.

of

the

daughter

of

a

village

chief

who

gave

food

to

the

Bodhisattva

when

he

broke

his

fast

[

Page290-a

]

after

his

long

austerities

otherwise

known

as

Sujātā,

q.v.:

Divy

〔392.12〕

(

vs

)

in

〔392.9〕

(

prose

)

associated

in

this

act

with

Nandabalā

(

they

seem

to

be

regarded

as

sisters,

dual

grāmikaduhitryoḥ

),

q.v.

(

2

)

n.

of

a

lokadhātu:

ŚsP

〔52.18〕

(

3

)

n.

of

a

rākṣasī:

Māy

〔240.7〕

〔241.13〕.

Wordnet Sanskrit

Synonyms

नन्दा

(Noun)

एका

अप्सराः।

"नन्दायाः

वर्णनं

पुराणेषु

प्राप्यते।"

Synonyms

नन्दा

(Noun)

विभीषणस्य

कन्या।

"नन्दायाः

वर्णनं

पुराणेषु

प्राप्यते।"

Synonyms

भद्रता,

अनुकूलता,

ऋतिः,

ऋद्धिः,

कन्त्वम्,

नन्दा,

भाग्यवत्ता,

भाग्यसम्पद्,

सुष्ठुता,

सुभगत्वम्,

सुस्वधा,

सौभाग्यवत्ता,

सौभाग्यवत्त्वम्,

स्फीतता,

श्रिया,

श्रीया

(Noun)

सुखदायिका

सम्पन्ना

अवस्था।

"गृहे

भद्रता

अस्ति।"

Synonyms

ननान्दा,

नन्दिनी,

नन्दा,

पतिस्वसा

(Noun)

भर्तुः

भगिनी।

"सुभद्रा

सत्यभामायाः

ननान्दा

आसीत्।"

Synonyms

दुर्गा,

उमा,

कात्यायनी,

गौरी,

ब्रह्माणी,

काली,

हैमवती,

ईश्वरा,

शिवा,

भवानी,

रुद्राणी,

सर्वाणी,

सर्वमङ्गला,

अपर्णा,

पार्वती,

मृडानी,

लीलावती,

चणडिका,

अम्बिका,

शारदा,

चण्डी,

चण्डा,

चण्डनायिका,

गिरिजा,

मङ्गला,

नारायणी,

महामाया,

वैष्णवी,

महेश्वरी,

कोट्टवी,

षष्ठी,

माधवी,

नगनन्दिनी,

जयन्ती,

भार्गवी,

रम्भा,

सिंहरथा,

सती,

भ्रामरी,

दक्षकन्या,

महिषमर्दिनी,

हेरम्बजननी,

सावित्री,

कृष्णपिङ्गला,

वृषाकपायी,

लम्बा,

हिमशैलजा,

कार्त्तिकेयप्रसूः,

आद्या,

नित्या,

विद्या,

शुभह्करी,

सात्त्विकी,

राजसी,

तामसी,

भीमा,

नन्दनन्दिनी,

महामायी,

शूलधरा,

सुनन्दा,

शुम्यभघातिनी,

ह्री,

पर्वतराजतनया,

हिमालयसुता,

महेश्वरवनिता,

सत्या,

भगवती,

ईशाना,

सनातनी,

महाकाली,

शिवानी,

हरवल्लभा,

उग्रचण्डा,

चामुण्डा,

विधात्री,

आनन्दा,

महामात्रा,

महामुद्रा,

माकरी,

भौमी,

कल्याणी,

कृष्णा,

मानदात्री,

मदालसा,

मानिनी,

चार्वङ्गी,

वाणी,

ईशा,

वलेशी,

भ्रमरी,

भूष्या,

फाल्गुनी,

यती,

ब्रह्ममयी,

भाविनी,

देवी,

अचिन्ता,

त्रिनेत्रा,

त्रिशूला,

चर्चिका,

तीव्रा,

नन्दिनी,

नन्दा,

धरित्रिणी,

मातृका,

चिदानन्दस्वरूपिणी,

मनस्विनी,

महादेवी,

निद्रारूपा,

भवानिका,

तारा,

नीलसरस्वती,

कालिका,

उग्रतारा,

कामेश्वरी,

सुन्दरी,

भैरवी,

राजराजेश्वरी,

भुवनेशी,

त्वरिता,

महालक्ष्मी,

राजीवलोचनी,

धनदा,

वागीश्वरी,

त्रिपुरा,

ज्वाल्मुखी,

वगलामुखी,

सिद्धविद्या,

अन्नपूर्णा,

विशालाक्षी,

सुभगा,

सगुणा,

निर्गुणा,

धवला,

गीतिः,

गीतवाद्यप्रिया,

अट्टालवासिनी,

अट्टहासिनी,

घोरा,

प्रेमा,

वटेश्वरी,

कीर्तिदा,

बुद्धिदा,

अवीरा,

पण्डितालयवासिनी,

मण्डिता,

संवत्सरा,

कृष्णरूपा,

बलिप्रिया,

तुमुला,

कामिनी,

कामरूपा,

पुण्यदा,

विष्णुचक्रधरा,

पञ्चमा,

वृन्दावनस्वरूपिणी,

अयोध्यारुपिणी,

मायावती,

जीमूतवसना,

जगन्नाथस्वरूपिणी,

कृत्तिवसना,

त्रियामा,

जमलार्जुनी,

यामिनी,

यशोदा,

यादवी,

जगती,

कृष्णजाया,

सत्यभामा,

सुभद्रिका,

लक्ष्मणा,

दिगम्बरी,

पृथुका,

तीक्ष्णा,

आचारा,

अक्रूरा,

जाह्नवी,

गण्डकी,

ध्येया,

जृम्भणी,

मोहिनी,

विकारा,

अक्षरवासिनी,

अंशका,

पत्रिका,

पवित्रिका,

तुलसी,

अतुला,

जानकी,

वन्द्या,

कामना,

नारसिंही,

गिरीशा,

साध्वी,

कल्याणी,

कमला,

कान्ता,

शान्ता,

कुला,

वेदमाता,

कर्मदा,

सन्ध्या,

त्रिपुरसुन्दरी,

रासेशी,

दक्षयज्ञविनाशिनी,

अनन्ता,

धर्मेश्वरी,

चक्रेश्वरी,

खञ्जना,

विदग्धा,

कुञ्जिका,

चित्रा,

सुलेखा,

चतुर्भुजा,

राका,

प्रज्ञा,

ऋद्भिदा,

तापिनी,

तपा,

सुमन्त्रा,

दूती,

अशनी,

कराला,

कालकी,

कुष्माण्डी,

कैटभा,

कैटभी,

क्षत्रिया,

क्षमा,

क्षेमा,

चण्डालिका,

जयन्ती,

भेरुण्डा

(Noun)

सा

देवी

यया

नैके

दैत्याः

हताः

तथा

या

आदिशक्तिः

अस्ति

इति

मन्यते।

"नवरात्रोत्सवे

स्थाने

स्थाने

दुर्गायाः

प्रतिष्ठापना

क्रियते।"

Synonyms

पार्वती,

अम्बा,

उमा,

गिरिजा,

गौरी,

भगवती,

भवानी,

मङ्गला,

महागौरी,

महादेवी,

रुद्राणी,

शिवा,

शैलजा,

हिमालयजा,

अम्बिका,

अचलकन्या,

अचलजा,

शैलसुता,

हिमजा,

शैलेयी,

अपर्णा,

शैलकुमारी,

शैलकन्या,

जगद्जननी,

त्रिभुवनसुन्दरी,

सुनन्दा,

भवभामिनी,

भववामा,

जगदीश्वरी,

भव्या,

पञ्चमुखी,

पर्वतजा,

वृषाकपायी,

शम्भुकान्ता,

नन्दा,

जया,

नन्दिनी,

शङ्करा,

शताक्षी,

नित्या,

मृड़ानी,

हेमसुता,

अद्रितनया,

हैमवती,

आर्या,

इला,

वारुणी

(Noun)

शिवस्य

पत्नी।

"पार्वती

गणेशस्य

माता

अस्ति।"

Tamil Tamil

நந்தா3

:

மகிழ்ச்சி,

ஆனந்தம்,

செழுமை,

கணவனின்

சஹோதரி,

பார்வதி.

Mahabharata English

Nandā^1

(

“joy”

),

wife

of

Harsha.

§

117

(

Aṃśāvat.

):

I,

66,

2597.

Nandā^2,

a

river.

§

249

(

Arjunavanavāsap.

):

I,

215,

7818

(

ºm

Aparanandāñ

ca,

visited

by

Arjuna

).--§

370

(

Tīrthayātrāp.

):

III,

84,

8137

(

only

C.,

B

has

Prāṅnadīṃ

).-§

377

(

Dhaumyatīrthak.

):

III,

87,

8323

(

in

the

east

).-§

390

(

Tīrthayātrāp.

):

III,

110,

9968

(

ºm

Aparanandāñ

ca,

visited

by

Yudhishṭhira,

etc.

).--§

390b

(

Hemakūṭa

):

III,

110,

9979.--§

390

(

Tīrthayātrāp.

):

III,

110,

9987.--§

594

(

Mṛtyu

):

VII,

54,

2092,

2093

(

visited

by

Mṛtyu

).--§

775

(

Ānuśāsanik.

):

XIII,

166,

7654

(

enumeration

).

Purana English

नन्दा

/

NANDĀ

I.

Wife

of

harṣa

the

third

son

of

Dharmadeva.

(

M.B.

Ādi

Parva,

Chapter

66,

Stanza

33

).

नन्दा

/

NANDĀ

II.

A

river.

Mention

is

made

in

mahābhārata,

Ādi

Parva,

Chapter

214,

Stanza

6,

that

while

arjuna

had

been

engaged

in

a

pilgrimage

visiting

the

holy

places

in

the

east,

he

reached

the

banks

of

the

rivers

nandā

and

aparanandā.

Many

of

the

scholars

are

of

opinion

that

this

river

flowed

through

the

eastern

side

of

the

forest

Naimiṣaraṇya.

When

the

hermit

dhaumya

talks

about

the

holy

places

of

the

east

to

yudhiṣṭhira,

he

says

as

follows

about

the

river

nandā.

“The

beautiful

mountain

‘Kuṇḍoda’

is

a

place

which

abounds

in

roots,

fruits

and

water.

nala

the

King

of

niṣadha,

who

was

weary

of

thirst

rested

here.

There

is

a

holy

temple

here

called

Devavana

which

is

thronged

by

hermits.

Near

this

temple

there

is

a

mountain

through

the

top

of

which,

two

rivers

bāhudā

and

nandā

flow.”

(

M.B.

Vana

Parva,

Chapter

87

).

During

the

time

of

the

forest

life

of

the

pāṇḍavas,

yudhiṣṭhira

travelled

with

the

hermit

lomaśa,

through

the

basin

of

the

rivers

nandā,

and

aparanandā.

During

the

Paurāṇic

times

some

deities

had

lived

in

the

basin

of

the

river

nandā,

and

men

began

to

come

there

to

visit

the

deities.

The

devas

(

gods

)

did

not

like

this

and

so

they

rendered

the

place

inaccessible

to

men.

From

that

time

onwards

the

river

basin

of

nandā

and

the

mount

hemakūṭa

have

become

prohibited

area

for

human

beings.

(

M.B.

Vana

Parva,

Chapter

110

).

Kalpadruma Sanskrit

नन्दा,

स्त्रीलिङ्गम्

(

नन्दयतीति

नन्दि

+

अच्

+

टाप्

)गौरी

अलिञ्जरः

नादा

इति

भाषा

तिथि-विशेषः

ताश्च

उभयपक्षयोः

प्रतिपत्षष्ठ्येका-दश्यः

इति

मेदिनी

दे,

(

यथा,

--“नन्दा

भद्रा

जया

रिक्तापूर्णा

प्रतिपदः

क्रमात्

”इति

ज्योतिषम्

)ननान्दा

इति

शब्दरत्नावली

सम्पत्

इतिहेमचन्द्रः

*

दुर्गाया

नन्दानामकारणंयथा,

--“एवमुक्त्रा

भवं

ब्रह्मा

पुनर्द्देवीं

चाब्रवीत्

।त्वया

देवि

!

महत्

कार्य्यं

कर्त्तव्यञ्चान्यदस्ति

नः

भविष्यं

महिषाख्यस्य

असुरस्य

विनाशनम्

।एवमुक्त्वा

ततो

ब्रह्मा

सर्व्वे

देवाश्च

पार्थिव

!

यथागतास्ततो

जग्मुर्देवीं

स्थाप्य

हिमे

गिरौ

।संस्थाप्य

नन्दिता

यस्मात्तस्मान्नन्दा

तु

सा

भवेत्

”इति

वराहपुराणम्

*

अपि

।“नन्दते

सुरलोकेषु

नन्दने

वसतेऽथवा

।हिमाचले

महापुण्ये

नन्दा

देवी

ततः

स्मृता

”तस्या

माहात्म्यादि

यथा,

--“यथा

गङ्गा

नदीनान्तु

उत्तमत्वे

व्यवस्थिता

।तद्बद्भगवती

नन्दा

उत्तमत्वेन

संस्थिता

मासे

भाद्रपदे

देवि

!

शुक्लपक्षे

व्रजेत्

सदा

।तस्येच्छा

श्रावणाषाढे

अन्यथा

कदाचन

तेषाञ्च

चन्द्रनागस्तु

पीडां

कुर्य्यात्

सुलोचने

।न

गच्छन्ति

सुराः

सिद्धाः

किं

पुनर्म्मानुषादयः

विषवातहताः

केचित्

विषवातप्रपीडिताः

।विमुह्यन्ते

नरा

देवि

यान्ति

देव्याः

प्रसादतः

”इति

देवीपुराणम्

(

कामधेनुविशेषः

यथा,

वह्निपुराणे

कामधेनु-प्रदाननामाध्याये

।“नन्दा

सुनन्दा

सुरभी

सुशीला

सुमनास्तथा

।निर्गता

मथ्यमानेऽब्धौ

उषःस्नानं

शुभप्रदम्

”अस्या

दानविधिस्तु

कामधेनुशब्दे

द्रष्टव्यः

धर्म्मपुत्त्रस्य

हर्षस्य

पत्नी

आनन्दस्वरूपतयाएवास्यास्तथात्वम्

यथा,

महाभारते

।६६

३३

।“नन्दा

तु

भार्य्या

हर्षस्य

यासु

लोकाः

प्रति-ष्ठिताः

”शाकद्बीपान्तर्गतनदीविशेषः

यथा,

मात्स्ये

।१२१

३१

।“नन्दा

पावनी

चैव

तृतीया

परिकीर्त्तिता

”“एताः

सप्तमहाभागाः

प्रतिवर्षं

शिवोदकम्

।भावयन्ति

जनं

सर्व्वं

शाकद्वीपनिवासिनम्

”द्बिशालगृहविशेषः

यथा,

विश्वकर्म्मप्रकाशे२

अध्याये

।नन्दाख्यं

तद्द्विशालञ्च

धनदं

शोभनं

स्मृतम्

)

Vachaspatyam Sanskrit

नन्दा

स्त्री

नन्दयति

नन्दि--अच्

दुर्गामूर्त्तिभेदे

“यथाग-तास्तथा

जग्मुर्देवीं

स्थाप्य

हिमे

गिरौ

संस्थात्यनन्दिता

यस्मात्तस्मान्नन्दा

तु

या

भवेत्”

वराहपु०

“नन्दतेसुरलोकेषु

नन्दने

वसतेऽथ

वा

हिमाचले

महापुण्योनन्दा

देवी

ततः

स्मृता”

देवीपु०

अलिञ्जरे

(

नाँदा

)ख्याते

पदार्थे

पक्षयोः

प्रतिपदेकादशीषष्ठीरूपे

तिथिभेदेच

मेदि०

“नन्दा

भद्रा

जया

रिक्ता

पुर्णा

प्रतिपत्क्रमात्”

ज्यो०

त०

“नन्दामन्दमहीजकाव्यदिवसे”

ज्यो०

त०नवान्ने

कालवर्जने

“आदित्यभौमयोर्नन्दा”

ज्यो०

त०पापयोगोक्तौ

ननान्दरि

शब्दर०

सम्पदि

शब्दार्थचि०६

संक्रान्तिभेदे

“स्थिरे

जीववारे

तु

नन्देति

संज्ञा

तदाविप्रवर्गः

सुखी

मासमेकम्”

मु०

चि०

रोहिण्युत्तरात्रयंस्थिरं

तस्य

गुरुवारयोगे

रविसंक्रान्तिः

सा

विप्राणांसुखाय

अत्र

वारनक्षत्रोभययोगे

घोरादिसंक्रान्तीनांफलं

सम्पूर्णं

केवलवारवशेन

केवलनक्षत्रवशेनापि

घोरादिसंज्ञाः

सिद्ध्यन्ति

तत्र

फलं

सम्पूर्णम्

उक्तञ्चनिर्णयामृते

रत्नमालायाञ्च

“घोरा

रवौ

ध्वाङ्क्ष्यमृत-द्युतौ

संक्रान्तिरारे

महोदरी

स्यात्

मन्दाकिनीज्ञे

गुरौ

नन्दा

मिश्रा

कवौ

राक्षसिकाऽर्कपुत्रे”“उग्रक्षिप्रचरैर्मैत्र

ध्रुवमिश्रर्क्षदारुणैः

ऋक्षैः

संक्रा-न्तिरर्कस्य

घोराद्याः

क्रमशो

मता”

इति

।७

नन्दाश्रमतीर्थे

धर्मपुत्रहर्षस्य

पत्न्याञ्च

“नन्दा

तुभार्य्या

हर्षस्य

यासु

लोकाः

प्रतिष्ठिताः”

भा०

आ०६६

अ०