Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

जया (jayA)

 
Apte English

जया

[

jayā

],

Feminine.

The

name

of

a

magical

lore

(

Often times.

en

mentioned

with

विजया

)

taught

by

Viśvāmitra

to

Rāma,

विद्यामथैनं

विजयां

जयां

Bhaṭṭikâvya.

2.21.

Monier Williams Cologne English

जया

a

(

),

feminine.

Sesbania

aegyptiaca,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Premna

spinosa

or

longifolia,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Terminalia

Chebula,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

नील-दूर्वा,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

for

जपा,

kathāsaritsāgara

lxvii,

32

nalopākhyāna

of

a

narcotic

substance,

Horace H. Wilson

the

3rd

or

8th

or

13th

day

of

either

half-month,

sūryaprajñapti

confer, compare.

hemādri's caturvarga-cintāmaṇi

i,

3,

360

and

nirṇayasindhu

i,

391/392

one

of

the

7

flag-sticks

of

Indra's

banner,

varāha-mihira 's bṛhat-saṃhitā

xliii,

40

nalopākhyāna

of

the

सौरा

धर्माः,

bhaviṣya-purāṇa, khaṇḍa 1 & 2: bhaviṣya-purāṇa & bhaviṣyottara-purāṇa

i

of

Durgā,

mahābhārata

iv,

vi

harivaṃśa

kathāsaritsāgara

liii,

170

of

a

daughter

of

Dakṣa

(

wife

of

Śiva,

matsya-purāṇa

xiii,

32

tutelary

deity

of

the

Ārtabhāgas,

brahma-purāṇa

ii,

18,

19

),

rāmāyaṇa

i,

23,

14

of

a

Yoginī,

hemādri's caturvarga-cintāmaṇi

ii,

1,

694

(

v.l.

लया

)

of

a

Śakti,

i,

5,

200

of

a

handmaid

of

Durgā

(

wife

of

Puṣpa-danta,

kathāsaritsāgara

i,

52

vii,

107

of

Hariś-candra,

śiva-purāṇa

)

(

equal, equivalent to, the same as, explained by.

तारा

)

nalopākhyāna

of

a,

Buddhist literature

deity,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

of

the

mother

of

the

12th

Arhat

of

the

present

Avasarpiṇī,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

जया

b

feminine.

of

°य,

q.v.

Apte Hindi Hindi

जया

स्त्रीलिङ्गम्

-

-

दुर्गा

जया

स्त्रीलिङ्गम्

-

-

दुर्गा

का

सेवक

जया

स्त्रीलिङ्गम्

-

-

एक

प्रकार

का

झण्ड़ा

Shabdartha Kaustubha Kannada

जया

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ತಕ್ಕಿಲೆ

ಗಿಡ

जया

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಒಂದು

ಜಾತಿಯ

ನೆಲ್ಲಿ

ಗಿಡ

जया

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ದುರ್ಗಾದೇವಿ

प्रयोगाः

"जयः

कल्याणवचनः

आकारो

दातृवाचकः

जयं

ददाति

सा

नित्यं

सा

जया

परिकीर्तिता

॥"

"जया

त्वं

विजया

चैव

सङ्ग्रामे

जयप्रदा

ममापि

विजयं

देहि

वरदा

त्वं

साम्प्रतम्

॥"

उल्लेखाः

ब्रह्मवै०,

भा०

विरा०

८-१७

जया

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಪಕ್ಷದ

ಮತ್ತು

೧೩ನೆಯ

ತಿಥಿಗಳು

प्रयोगाः

"नन्दा

भद्रा

जया

रिक्ता

पूर्णा

प्रतिपत्क्रमात्"

जया

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಗರಿಕೆ

ಹುಲ್ಲು

L R Vaidya English

jayA

{%

f.

%}

1.

Name

of

an

attendant

of

the

goddess

Durgā

2.

a

kind

of

flag.

Aufrecht Catalogus Catalogorum English

जया

or

जयाख्यसंहिता

from

the

Nāradapañcarātra.

Peters.

6,

492.

Quoted

by

Utpala

in

Spandapradīpikā.

Edgerton Buddhist Hybrid English

Jayā,

n.

of

one

of

the

four

Kumārī,

q.v.,

or

Bhaginī:

Mmk

〔537.7〕

〔539.7〕,

et

alibi

prob.

the

same

a

yakṣiṇī,

Mmk

〔573.14〕

〔574.4〕.

Indian Epigraphical Glossary English

jayā

(

IA

23

),

hemp.

(

EI

12

),

name

of

a

tithi.

Wordnet Sanskrit

Synonyms

अरणी,

श्रीपर्णम्,

अग्निमन्थः,

कणिका,

गणिकारिका,

जया,

अरणिः,

तेजोमन्थः,

हविर्मन्थः,

ज्योतिष्कः,

पावकः,

वह्निमन्थः,

मथनः,

अग्निमथनः,

तर्कारी,

वैजयन्तिका,

अरणीकेतुः,

श्रीपर्णी,

कर्णिका,

नादेयी,

विजया,

अनन्ता,

नदीजा

(Noun)

हिमालयेषु

वर्तमानः

वृक्षविशेषः

यस्य

खाद्यं

फलं

भवति

एवं

तस्य

बीजमपि

उपयोगाय

वर्तते।

"अरणी

तु

औषधवृक्षः

भवति।"

Synonyms

जया,

जयन्ती,

तर्कारी,

नादेयी,

वैजयन्तिका,

बली,

मोटा,

हरिता,

विजया,

सूक्ष्ममूला,

विक्रान्ता,

अपराजिता

(Noun)

एका

ओषधी

यस्याः

पुष्पाणि

सुन्दराणि

भवन्ति।

"माली

उपवनेषु

वैजयन्तिकां

स्थापयन्ति।"

Synonyms

शिवा,

हरितकी,

अभया,

अव्यथा,

पथ्या,

वयःस्था,

पूतना,

अमृता,

हैमवती,

चेतकी,

श्रेयसी,

सुधा,

कायस्था,

कन्या,

रसायनफला,

विजया,

जया,

चेतनकी,

रोहिणी,

प्रपथ्या,

जीवप्रिया,

जीवनिका,

भिष्गवरा,

भिषक्प्रिया,

जीवन्ति,

प्राणदा,

जीव्या,

देवी,

दिव्या

(Noun)

हरितकीवृक्षस्य

फलं

यद्

हरितपीतवर्णीयम्

अस्ति।

"शुष्ककासे

शिवा

अतीव

उपयुक्ता

अस्ति।"

Synonyms

विजया,

त्रैलोक्यविजया,

भङ्गा,

इन्द्राशनः,

इन्द्रासनम्,

जया,

गञ्जा,

वीरपत्रा,

चपला,

अजया,

आनन्दा,

हर्षिणी,

मादिनी,

संविदा

(Noun)

वृक्षविशेषः,

मादकद्रव्ययुक्तः

वृक्षः

आयुर्वेदे

अस्य

वातकफापहत्वादयः

गुणाः

प्रोक्ताः।

"अधुना

शासनेन

विजयायाः

कृषिः

प्रतिबन्धिता

अस्ति।"

Synonyms

पार्वती,

अम्बा,

उमा,

गिरिजा,

गौरी,

भगवती,

भवानी,

मङ्गला,

महागौरी,

महादेवी,

रुद्राणी,

शिवा,

शैलजा,

हिमालयजा,

अम्बिका,

अचलकन्या,

अचलजा,

शैलसुता,

हिमजा,

शैलेयी,

अपर्णा,

शैलकुमारी,

शैलकन्या,

जगद्जननी,

त्रिभुवनसुन्दरी,

सुनन्दा,

भवभामिनी,

भववामा,

जगदीश्वरी,

भव्या,

पञ्चमुखी,

पर्वतजा,

वृषाकपायी,

शम्भुकान्ता,

नन्दा,

जया,

नन्दिनी,

शङ्करा,

शताक्षी,

नित्या,

मृड़ानी,

हेमसुता,

अद्रितनया,

हैमवती,

आर्या,

इला,

वारुणी

(Noun)

शिवस्य

पत्नी।

"पार्वती

गणेशस्य

माता

अस्ति।"

Synonyms

विजया,

त्रैलोक्यविजया,

भङ्गा,

इन्द्राशनः,

इन्द्रासनम्,

जया,

गञ्जा,

वीरपत्रा,

चपला,

अजया,

आनन्दा,

हर्षिणी,

मादिनी,

संविदा

(Noun)

वृक्षविशेषः,

मादकद्रव्ययुक्तः

वृक्षः

आयुर्वेदे

अस्य

वातकफापहत्वम्

आदि

गुणाः

प्रोक्ताः।

"त्रैलोक्ये

विजयप्रदेति

विजया

श्रीदेवराजप्रिया।"

Mahabharata English

Jayā

=

Durgā

(

Umā

):

IV,

194

VI,

798.

Purana English

जया

/

JAYĀ.

I.

A

daughter

of

the

hermit

gautama.

gautama

had

two

daughters

by

his

wife

ahalyā

named

jayantī

and

Aparājitā

besides

jayā.

While

dakṣa

was

performing

a

yāga,

(

sacrifice

)

this

jayā

informed

pārvatī

of

it.

pārvatī

fell

down

when

she

heard

that

dakṣa

had

not

invited

śiva

to

the

sacrifice.

śiva

got

angry

at

Dakṣa's

negligence

and

from

his

wrath

the

Bhūtagaṇas

such

as

vīrabhadra

and

others

(

attendants

of

śiva

)

arose.

(

vāmana

purāṇa,

Chapter

4

).

जया

/

JAYĀ.

II.

Wife

of

puṣpadanta,

a

gaṇa

(

attendant

of

śiva

).

See

under

puṣpadanta.

जया

/

JAYĀ.

III.

Another

name

of

pārvatī.

(

M.B.

virāṭa

Parva,

Chapter

6,

Stanza

16

).

जया

/

JAYĀ

IV.

A

daughter

of

dakṣa.

Two

daughters

named

jayā

and

suprabhā

were

born

to

dakṣa.

To

suprabhā

and

jayā

fifty

sons

each

were

born.

These

hundred

sons

wore

various

kinds

of

arrows

and

such

other

weapons.

(

vālmīki

rāmāyaṇa,

Bālakāṇḍa,

sarga

21

).

जया

/

JAYĀ

V.

A

maid

of

pārvatī.

It

is

seen

in

skanda

purāṇa

that

this

jayā

was

the

daughter

of

prajāpati

kṛśāśva.

Amarakosha Sanskrit

जया

स्त्री।

अम्ब्वरणिः

समानार्थकाः

जया,

जयन्ती,

तर्कारी,

नादेयी,

वैजयन्तिका

2।4।65।2।1

चाम्पेयः

केसरो

नागकेसरः

काञ्चनाह्वयः।

जया

जयन्ती

तर्कारी

नादेयी

वैजयन्तिका॥

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलसजीवः,

वृक्षः

Kalpadruma Sanskrit

जया,

स्त्रीलिङ्गम्

(

जीयतेऽनया

जि

+

“एरच्

।”इति

करणे

अच्

ततष्टाप्

)

दुर्गा

(

यथा,

महाभारते

२२

२२

।“कात्यायनि

महाभागे

करालि

विजये

जये

!

)अस्या

व्युत्पत्तिर्यथा,

--“जयः

कल्याणवचनो

ह्याकारो

दातृवाचकः

।जयं

ददाति

सा

नित्यं

सा

जया

परिकीर्त्तिता

इति

ब्रह्मवैवर्त्ते

श्रीकृष्णजन्मखण्डम्

जयन्तीवृक्षः

यथा,

वैद्यकरत्नमालायाम्

।“वैजयन्ती

तर्कारी

जयन्ती

विजया

जया

”तिथिबिशेषः

सा

तु

तृतीयाष्टमीत्रयोदश्यः

।(

यथा,

ज्योतिषे

।“नन्दा

भद्रा

जपा

रिक्ता

पूर्णा

प्रतिपदः

क्रमात्

”द्वादशीविशेषः

यथा,

ब्रह्मवैवर्त्ते

।“जया

विजया

चैव

जयन्ती

पापनाशिनी

।द्वादश्योऽष्टौ

महापुण्याः

सर्व्वपापहराद्बिज

!

)हरीतकी

दुगासखी

इति

मेदिनी

ये,

२४

(

यथा,

काशीखण्डे

४७

४६

।“यथा

जया

विजया

यथा

चैव

जयन्तिका

”देवी

भगवती

तु

वराहशैले

पीठस्थाने

जया-मूर्त्त्याविराजते

यथा,

देवीभागवते

३०

५२

।“वराहशैले

तु

जया

कमला

कमलालये

)विजया

(

यथा,

रसप्रदीपे

अजीर्णचिकित्सायाम्

।“क्षारत्रयं

सूतगन्धौ

पञ्चकोलमिदं

शुभम्

।सर्व्वैस्तुल्या

जया

भृष्टा

तदर्द्धा

शिग्रुजा

जटा

)शान्तावृक्षः

नीलदूर्व्वा

अग्निमन्थवृक्षः

।इति

राजनिर्घण्टः

(

यथा,

भावप्रकाशस्यपूर्व्वखण्डे

प्रथमे

भागे

।“अग्निमन्थो

जयः

स्याच्छ्रीपर्णी

पणिकारिका

।जया

जयन्ती

तर्कारी

नादेयी

वैजयन्तिका

)पताकाविशेषः

इति

युक्तिकल्पतरुः

(

ज्वरघ्नौषधविशेषः

यथा,

--“विषं

त्रिकटु

कं

मुस्तं

हरिद्रा

निम्बपत्रकम्

।विडङ्गमष्टमं

चूर्णं

छागमूत्रैः

समं

समम्

।चणकाभा

वटी

कार्य्या

स्याज्जया

योगवाहिका

जयन्ती

वा

जया

वाथ

क्षीरैः

पित्तज्वरापहा

।मुद्रामलकयूषेण

पथ्यं

देयं

घृतं

विना

जयन्ता

वा

जया

जथ

विषमज्वरनुद्घृतैः

।सर्व्वज्वरं

मधुव्योषैर्गवां

मूत्रेण

शीतकम्

चन्दनस्य

कषायेण

रक्तपित्तज्वरापहा

।जयन्ती

वा

जया

वाथ

माक्षिकेण

कासजित्

जयन्ती

वा

जया

वाथ

गोमूत्रण

युतां

पिबेत्

।हन्त्याशु

काकर्ण

कुष्ठं

सुलेपेन

तद्द्रुतम्

द्बिनिष्कं

केतकीमूलं

पिष्ट्वा

तोयेन

पाचयेत्

।जयन्ती

वा

जया

वाथ

मेहं

हन्ति

सुराह्वयम्

जयन्ती

वा

जया

वाथ

मधुना

सर्व्वमेहनुत्

।जयन्ती

वा

जया

वाथ

गुडैः

कोष्णजलैः

पिबेत्

त्रिदोषोत्थं

हरेद्गुल्मं

रसो

वा

नन्दभैर्वः

।जयन्ती

वा

जया

वाथ

शुण्ठ्या

सर्व्वभगन्दरम्

।जयन्ती

वा

जया

वाथ

तक्रेण

ग्रहणीप्रणुत्

।जयन्ती

वा

जया

वाथ

शृङ्गीद्रावैर्निशान्ध्यनुत्

जयन्ती

वा

जया

वाथ

घृष्ट्वा

स्तन्येन

चाञ्जनम्

।श्रावणं

सर्व्वदोषोत्थं

मांसवृद्धिञ्च

नाशयेत्

”इति

जयाजयन्ती

वटी

इति

वैद्यकरसन्द्रसारसंग्रहे

ज्वराधिकारे

*

)

Vachaspatyam Sanskrit

जया

स्त्री

जि--अच्

जयन्तीवृक्षे

अमरः

रोगजयात्

तस्या-स्तथात्वम्

दुर्गासहचरीभेदे

जयन्तिकाशब्दे

दृश्यम्

।“नन्दा

भद्रा

जया

रिक्ता

पूर्णा

प्रतिपत्क्रमात्”ज्यो०

उक्ते

उभयपक्षीयतृतीयाष्टमीत्रयोदशीरूपे

तिथि-भेदे

हरीतक्यां

मेदि०

विजयायां

(

भाङ्ग

)

नील-दूर्वायाम्

अग्निमन्थवृक्षे

राजनि०

पताकाभेदे

युक्तिकल्पतरुः

“जयः

कल्याणवचन

आकारोदातृवाचकः

जयं

ददाति

सा

नित्यं

सा

जया

परि-कीर्त्तिता”

ब्रह्मवै०

उक्तनिरुक्तियुक्तायां

दुर्गायाम्

“जयात्वं

विजया

चैव

संग्रामे

जयप्रदा

ममापि

विजयंदेहि

वरदा

त्वञ्च

साम्प्रतम्”

भा०

वि०

अ०

दुर्गास्तुतिः

।सा

गौर्य्यादिषु

षोडशसु

मातृषु

अन्यतमा

यथाहगृह्यपरिशिष्टम्

“गौरी

पद्मा

शची

मेधा

सावित्रीविजया

जया

देवसेना

स्वधा

स्वाहा

मातरो

लोक-मातरः

शान्तिः

पुष्टिर्धृतिस्तुष्टिरात्मदेवतया

सह

।आदौ

विनायकः

पूज्यो

ह्यन्ते

कुलदेवता”