Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मदगन्धा (madagandhA)

 
Shabda Sagara English

मदगन्धा

Feminine.

(

-न्धा

)

1.

Spirituous

liquor.

2.

Hemp.

Etymology

मद

intoxication,

and

गन्ध

smell.

Yates English

मद-गन्धा

(

न्धा

)

1.

Feminine.

Spirituous

liquor.

Spoken Sanskrit English

मदगन्धा

madagandhA

Feminine

common

flax

or

Indian

hemp

[

Linum

Usitatissimum

or

Crotalaria

Juncea

]

मदगन्धा

madagandhA

Feminine

intoxicating

beverage

मदगन्धा

madagandhA

Feminine

common

flax

or

Indian

hemp

[

Linum

Usitatissimum

or

Crotalaria

Juncea

]

मदगन्धा

madagandhA

Feminine

intoxicating

beverage

Wilson English

मदगन्धा

Feminine.

(

-न्धा

)

Spirituous

liquor.

Etymology

मद

intoxication,

and

गन्ध

smell.

Monier Williams Cologne English

मद—गन्धा

feminine.

an

intoxicating

beverage,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Linum

Usitatissimum

or

Crotolaria

Juncea,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Apte Hindi Hindi

मदगन्धा

स्त्रीलिङ्गम्

मद-गन्धा

-

मादकपेय

मदगन्धा

स्त्रीलिङ्गम्

मद-गन्धा

-

पटसन

Shabdartha Kaustubha Kannada

मदगन्धा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಮದ್ಯ

मदगन्धा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಅತಸೀ

ಗಿಡ

/ಅಗಸೆ

ಗಿಡ

L R Vaidya English

mada-gaMDA

{%

f.

%}

1.

hemp

2.

an

intoxicating

liquor.

Wordnet Sanskrit

Synonyms

मद्यम्,

सुरा,

मदिरा,

वारुणी,

हलिप्रिया,

हाला,

परिश्रुत्,

वरुणात्मजा,

गन्धोत्तमा,

प्रसन्ना,

इरा,

कादम्बरी,

परिश्रुता,

कश्यम्,

मानिका,

कपिशी,

गन्धमादनी,

माधवी,

कत्तोयम्,

मदः,

कापिशायनम्,

मत्ता,

सीता,

चपला,

कामिनी,

प्रिया,

मदगन्धा,

माध्वीकम्,

मधु,

सन्धानम्,

आसवः,

अमृता,

वीरा,

मेधावी,

मदनी,

सुप्रतिभा,

मनोज्ञा,

विधाता,

मोदिनी,

हली,

गुणारिष्टम्,

सरकः,

मधूलिका,

मदोत्कटा,

महानन्दा,

सीधुः,

मैरेयम्,

बलवल्लभा,

कारणम्,

तत्वम्,

मदिष्ठा,

परिप्लुता,

कल्पम्,

स्वादुरसा,

शूण्डा,

हारहूरम्,

मार्द्दीकम्,

मदना,

देवसृष्टा,

कापिशम्,

अब्धिजा

(Noun)

मादकद्रवपदार्थः

-

यस्य

सेवनं

पापं

तथा

निन्दनीयम्

इति

मन्यन्ते।

"सः

प्रतिदिनं

सायङ्काले

मद्यं

पीत्वा

गृहम्

आगच्छति।"

Kalpadruma Sanskrit

मदगन्धा,

स्त्रीलिङ्गम्

(

मदः

मादनः

गन्धोऽस्याः

)मदिरा

अतसी

इति

राजनिर्घण्टः