Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मेधावी (medhAvI)

 
Hindi Hindi

बुद्धिमान

Wordnet Sanskrit

Synonyms

मेधावी

(Noun)

च्यवनमुनिपुत्रः।

"मेधाविनः

वर्णनं

पुराणेषु

प्राप्यते।"

Synonyms

मेधावी

(Noun)

कश्यपपुत्रः।

"मेधाविनः

वर्णनं

पुराणेषु

प्राप्यते।"

Synonyms

मद्यम्,

सुरा,

मदिरा,

वारुणी,

हलिप्रिया,

हाला,

परिश्रुत्,

वरुणात्मजा,

गन्धोत्तमा,

प्रसन्ना,

इरा,

कादम्बरी,

परिश्रुता,

कश्यम्,

मानिका,

कपिशी,

गन्धमादनी,

माधवी,

कत्तोयम्,

मदः,

कापिशायनम्,

मत्ता,

सीता,

चपला,

कामिनी,

प्रिया,

मदगन्धा,

माध्वीकम्,

मधु,

सन्धानम्,

आसवः,

अमृता,

वीरा,

मेधावी,

मदनी,

सुप्रतिभा,

मनोज्ञा,

विधाता,

मोदिनी,

हली,

गुणारिष्टम्,

सरकः,

मधूलिका,

मदोत्कटा,

महानन्दा,

सीधुः,

मैरेयम्,

बलवल्लभा,

कारणम्,

तत्वम्,

मदिष्ठा,

परिप्लुता,

कल्पम्,

स्वादुरसा,

शूण्डा,

हारहूरम्,

मार्द्दीकम्,

मदना,

देवसृष्टा,

कापिशम्,

अब्धिजा

(Noun)

मादकद्रवपदार्थः

-

यस्य

सेवनं

पापं

तथा

निन्दनीयम्

इति

मन्यन्ते।

"सः

प्रतिदिनं

सायङ्काले

मद्यं

पीत्वा

गृहम्

आगच्छति।"

Synonyms

शुकः,

कीरः,

वक्रचञ्चुः,

वक्रतुण्डः,

रक्ततुण्डः,

चिमिः,

चिरिः,

रक्तपादः,

कुमारः,

किङ्किरातः,

फलाशनः,

फलादनः,

दाडिमप्रियः,

मेधावी,

हरिः

(Noun)

खगविशेषः-

यः

हरितवर्णीयः

खगः

मनुष्यवाचः

अनुकरणं

करोति

तथा

नैकेषु

गृहेषु

दृश्यते।

"पञ्जरे

शुकः

राम

राम

इति

वदति।"

Synonyms

धीमान्,

बुद्धिमान्,

मतिमान्,

मेधावी,

मनीषी,

सुबुद्धिः,

मेधिरः

(Noun)

यस्य

प्रज्ञा

मेधा

वर्तते।

"बुद्धिमतां

सङ्गत्या

त्वमपि

बुद्धिमान्

भविष्यसि।"

Purana English

मेधावी

/

MEDHĀVĪ

I

.1

)

General

information.

A

fierce

sage.

His

father

was

a

sage

known

as

bāladhi.

For

a

very

long

time

bāladhi

had

no

children

and

so,

griefstricken,

bāladhi

did

penance

and

medhāvī

was

born

as

a

result

of

his

penance.

Even

from

boyhood

the

child

showed

wonderful

powers

of

grasping

things

and

so

he

was

named

medhāvī.

(

Chapter

135,

Vana

Parva

).

2

)

How

medhāvī

cursed

a

nymph.

One

day

in

spring,

mañjughoṣā

(

śucismitā

),

a

nymph,

was

playing

with

other

companions

in

the

Caitrarathodyāna.

medhāvī

was

doing

penance

in

a

place

nearby

and

mañjughoṣā

fell

in

love

with

the

sage

and

she

went

near

him

and

made

love

to

him

by

dance

and

music.

medhāvī

was

attracted

by

her

and

the

sage

accepted

her

advances

and

lived

with

her

for

a

long

time.

One

day

mañjughoṣā

sought

permission

to

go

to

Devaloka.

“Wait

till

daybreak”

said

the

sage.

When

it

was

morning

the

nymph

renewed

her

request

and

the

sage

said

“Wait

till

I

finish

my

evening

prayers.”

Hearing

this

śucismitā

said

“Oh,

best

of

brahmins,

how

many

mornings

and

evenings

have

gone

by

this

time!

Fiftyfive

years

nine

months

and

three

days

have

gone

by

since

we

started

living

together”.

The

sage

then

counted

the

years

and

found

she

was

correct.

The

astounding

fact

that

his

penance

had

such

a

long

break

made

the

sage

angry

and

he

cursed

her

and

made

her

into

an

evil

spirit.

She

begged

for

pardon

and

the

sage

said

“If

you

observe

with

fasting

the

Caitrakṛṣṇaikādaśī

called

Pāpamocinī

it

will

absolve

you

of

all

sins

and

give

you

release

from

the

curse”.

(

Chapter

48,

Part

4,

padma

purāṇa

).3

)

In

ṛgveda.

The

aśvinīdevas

once

gave

rice

to

this

sage.

(

Sūkta

117,

Anuvāka

17,

Maṇḍala

1,

ṛgveda

).

मेधावी

/

MEDHĀVĪ

II.

A

brahmin

boy.

This

child

once

gave

Tattvopadeśa

to

his

father.

(

The

philosophy

that

the

human

soul

or

material

world

is

identical

with

the

supreme

spirit

pervading

the

universe

).

Chapter

377,

śānti

Parva

).

Kalpadruma Sanskrit

मेधावी,

[

न्

]

पुंलिङ्गम्

(

मेधास्त्यस्येति

मेधा

+

“अस-मायामेधास्रजो

विनिः

।”

१२१

इतिविनिः

)

शुकपक्षी

इति

मेदिनी

ने,

२०४

मदिरा

इति

राजनिर्घण्टः

पण्डितः

इतिहेमचन्द्रः

व्याडिः

इति

त्रिकाण्डशेषः

(

कस्यचित्

ब्राह्मणस्य

पुत्त्रः

यथा,

महाभारते,

१२

१७५

।“द्विजातेः

कस्यचित्

पार्थ

!

स्वाध्यायनिरतस्यवै

।बभूव

पुत्त्रो

मेधावी

मेधावी

नाम

नामतः

)मेधायुक्ते,

त्रि

इति

मेदिनी

ने,

२०४

(

यथा,

रामायणे

।“स

तु

मेधाविनौ

दृष्ट्वा

वेदेषु

परिनिष्ठितौ

।वेदोपबृंहणार्थाय

तावग्राहयत

प्रभुः

)तद्वैदिकपर्य्यायः

विप्रः

विग्रः

गृत्शः

३धीरः

वेनः

वेधाः

कण्वः

ऋभुः

८नवेदाः

कविः

१०

मनीषी

११

मन्धाता

१२विधाता

१३

विपः

१४

मनश्चित्

१५

विपश्चित्१६

विपन्यवः

१७

आकेनिपः

१८

उशिजः

१९कीस्तासः

२०

अद्धातयः

२१

मतयः

२२

मतुथाः२३

वाघतः

२४

इति

चतुर्व्विंशतिर्म्मेधावि-नामानि

इति

वेदनिघण्टौ

१५