Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मेधिरः (medhiraH)

 
Wordnet Sanskrit

Synonyms

धीमान्,

बुद्धिमान्,

मतिमान्,

मेधावी,

मनीषी,

सुबुद्धिः,

मेधिरः

(Noun)

यस्य

प्रज्ञा

मेधा

वर्तते।

"बुद्धिमतां

सङ्गत्या

त्वमपि

बुद्धिमान्

भविष्यसि।"

Kalpadruma Sanskrit

मेधिरः,

त्रि,

(

मेधास्यास्तीति

मेधा

+

“मेधारथा-भ्यामिरन्निरचौ

वक्तव्यौ

।”

१०९

इतिकाशिकोक्त्या

इरन्

)

मेधावी

इति

त्रिकाण्ड-शेषः

(

यथा,

ऋग्वेदे

२५

२०

।“त्वं

विश्वस्य

मेधिर

!

दिवश्च

ग्मश्च

राजसि

।”“हे

मेधिर

!

मेधाविन्

!

वरुण

।”

इति

तद्भाष्येसायणः

यज्ञवान्

हविष्मान्

यथा,

ऋग्-वेदे

१०

१००

।“इन्द्रस्य

सुनुकृतं

दैव्यं

सहोग्निर्गृहेजरितामेधिरः

कविः

।”“मेधो

यज्ञः

हविर्वा

तद्बान्

।”

इति

तद्भाष्येसायणः

)