Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

माध्वीकम् (mAdhvIkam)

 
Apte English

माध्वीकम्

[

mādhvīkam

],

[

मधुना

मधूकपुष्पेण

निर्वृत्तम्

ईकक्

]

A

kind

of

spirituous

liquor

distilled

from

the

flowers

of

the

tree

called

Madhūka

गौडी

पेष्टी

माध्वी

विज्ञेया

त्रिविधा

सुरा

Manusmṛiti.

11.94

चचाम

मधु

माध्वीकम्

Bhaṭṭikâvya.

14.94.

Wine

distilled

from

grapes

साध्वी

माध्वीक

चिन्ता

भवति

भवतः

Gîtagovinda.

12.

(

Equal or equivalent to, same as.

मधो

Commentary.

).

A

grape.

Compound.

-फलम्

a

kind

of

sweet

cocoa-nut

(

Marâṭhî.

मोहाचा

नारळ

).

Apte Hindi Hindi

माध्वीकम्

नपुंलिङ्गम्

-

मधुना

मधूकपुष्पेण

निर्वृत्तम्-ईकक्

एक

प्रकार

की

शराब

जो

मधूक

वृक्ष

के

फूलों

से

तैयार

की

जाती

हैं

माध्वीकम्

नपुंलिङ्गम्

-

-

अंगूरों

से

खीचीं

हुई

शराब

माध्वीकम्

नपुंलिङ्गम्

-

-

अंगूर

Wordnet Sanskrit

Synonyms

मद्यम्,

सुरा,

मदिरा,

वारुणी,

हलिप्रिया,

हाला,

परिश्रुत्,

वरुणात्मजा,

गन्धोत्तमा,

प्रसन्ना,

इरा,

कादम्बरी,

परिश्रुता,

कश्यम्,

मानिका,

कपिशी,

गन्धमादनी,

माधवी,

कत्तोयम्,

मदः,

कापिशायनम्,

मत्ता,

सीता,

चपला,

कामिनी,

प्रिया,

मदगन्धा,

माध्वीकम्,

मधु,

सन्धानम्,

आसवः,

अमृता,

वीरा,

मेधावी,

मदनी,

सुप्रतिभा,

मनोज्ञा,

विधाता,

मोदिनी,

हली,

गुणारिष्टम्,

सरकः,

मधूलिका,

मदोत्कटा,

महानन्दा,

सीधुः,

मैरेयम्,

बलवल्लभा,

कारणम्,

तत्वम्,

मदिष्ठा,

परिप्लुता,

कल्पम्,

स्वादुरसा,

शूण्डा,

हारहूरम्,

मार्द्दीकम्,

मदना,

देवसृष्टा,

कापिशम्,

अब्धिजा

(Noun)

मादकद्रवपदार्थः

-

यस्य

सेवनं

पापं

तथा

निन्दनीयम्

इति

मन्यन्ते।

"सः

प्रतिदिनं

सायङ्काले

मद्यं

पीत्वा

गृहम्

आगच्छति।"