Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

चिमिः (cimiH)

 
Apte English

चिमिः

[

cimiḥ

],

A

parrot

also

चिमिकः.

Apte 1890 English

चिमिः

A

parrot

also

चिमिकः.

Apte Hindi Hindi

चिमिः

पुंलिङ्गम्

-

चि

-

मिक्

बा*

तोता

Wordnet Sanskrit

Synonyms

शुकः,

कीरः,

वक्रचञ्चुः,

वक्रतुण्डः,

रक्ततुण्डः,

चिमिः,

चिरिः,

रक्तपादः,

कुमारः,

किङ्किरातः,

फलाशनः,

फलादनः,

दाडिमप्रियः,

मेधावी,

हरिः

(Noun)

खगविशेषः-

यः

हरितवर्णीयः

खगः

मनुष्यवाचः

अनुकरणं

करोति

तथा

नैकेषु

गृहेषु

दृश्यते।

"पञ्जरे

शुकः

राम

राम

इति

वदति।"

Kalpadruma Sanskrit

चिमिः,

पुंलिङ्गम्

(

चिनोति

सञ्चिनोति

मनुष्यजातिवद्-वाक्यानीति

चि

+

बाहुलकात्

मिक्

)

शुक-पक्षी

इति

शब्दमाला