Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

महानन्दा (mahAnandA)

 
Spoken Sanskrit English

महानन्दा

mahAnandA

Feminine

9th

day

in

the

light

half

of

the

month

mAgha

महानन्दा

mahAnandA

Feminine

ardent

spirits

Monier Williams Cologne English

महा—°नन्दा

feminine.

ardent

spirits,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

species

of

plant

(

equal, equivalent to, the same as, explained by.

आराम-शीतला

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

the

9th

day

in

the

light

half

of

the

month

Māgha,

tithyāditya

nalopākhyāna

of

a

river,

mahābhārata

Apte Hindi Hindi

महानन्दा

स्त्रीलिङ्गम्

महा-नन्दा

-

खींची

हुई

शराब

महानन्दा

स्त्रीलिङ्गम्

महा-नन्दा

-

एक

नदी

का

नाम

Shabdartha Kaustubha Kannada

महानन्दा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಮಾಘಶುಕ್ಲ

ನವಮಿ

विस्तारः

"माघमासस्य

या

शुक्ला

नवमी

लोकपूजिता

महानन्देति

सा

प्रोक्ता"

महानन्दा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಒಂದು

ನದಿ

महानन्दा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಮದ್ಯ

/ಹೆಂಡ

L R Vaidya English

mahA-naMdA

{%

f.

%}

1.

name

of

a

river

2.

ardent

spirits.

Wordnet Sanskrit

Synonyms

महानन्दा

(Noun)

माघमासस्य

शुक्लपक्षस्य

नवमी।

"महानन्दा

इति

मनोहरस्य

जन्मदिनम्

अस्ति।"

Synonyms

मद्यम्,

सुरा,

मदिरा,

वारुणी,

हलिप्रिया,

हाला,

परिश्रुत्,

वरुणात्मजा,

गन्धोत्तमा,

प्रसन्ना,

इरा,

कादम्बरी,

परिश्रुता,

कश्यम्,

मानिका,

कपिशी,

गन्धमादनी,

माधवी,

कत्तोयम्,

मदः,

कापिशायनम्,

मत्ता,

सीता,

चपला,

कामिनी,

प्रिया,

मदगन्धा,

माध्वीकम्,

मधु,

सन्धानम्,

आसवः,

अमृता,

वीरा,

मेधावी,

मदनी,

सुप्रतिभा,

मनोज्ञा,

विधाता,

मोदिनी,

हली,

गुणारिष्टम्,

सरकः,

मधूलिका,

मदोत्कटा,

महानन्दा,

सीधुः,

मैरेयम्,

बलवल्लभा,

कारणम्,

तत्वम्,

मदिष्ठा,

परिप्लुता,

कल्पम्,

स्वादुरसा,

शूण्डा,

हारहूरम्,

मार्द्दीकम्,

मदना,

देवसृष्टा,

कापिशम्,

अब्धिजा

(Noun)

मादकद्रवपदार्थः

-

यस्य

सेवनं

पापं

तथा

निन्दनीयम्

इति

मन्यन्ते।

"सः

प्रतिदिनं

सायङ्काले

मद्यं

पीत्वा

गृहम्

आगच्छति।"

Synonyms

महानन्दा

(Noun)

एका

नदी

"महानन्दायाः

उल्लेखः

महाभारते

वर्तते"

Mahabharata English

Mahānandā,

a

tīrtha.

§

733u

(

Punarāvartanandā

):

XIII,

25,

1731.

Purana English

महानन्दा

/

MAHĀNANDĀ

III.

A

holy

place.

mahābhārata,

anuśāsana

parva,

Chapter

25,

Verse

45,

says

that

those

who

worship

in

this

place

will

obtain

entry

into

Nandanavana.

Kalpadruma Sanskrit

महानन्दा,

स्त्रीलिङ्गम्

(

महानानन्दोऽस्याः

)

सुरा

।इति

राजनिर्घण्टः

माघशुक्ला

नवमी

यथा,

भविष्ये

।“माघमासस्य

या

शुक्ला

नवमी

लोकपूजिता

।महानन्देति

सा

प्रोक्ता

सदानन्दकरी

नृणाम्

स्नानं

दानं

जपो

होमो

देवार्च्चनमुपोषणम्

।सर्व्वं

तदक्षयं

प्रोक्तं

यदस्यां

क्रियते

नरैः

”इति

तिथ्यादितत्त्वम्

नदीविशेषः

सा

पद्माया

विनिःसृता

राम-पुराख्याग्रामात्

पश्चिमत

उत्तरदिग्गता

(

दक्षिणदेशीयो

नदीभेदः

यथा,

महाभारते

।१३

२५

४३

।“पुनरावर्त्तनन्दाञ्च

महानन्दाञ्च

सेव्य

वै

।नन्दने

सेव्यते

दान्तस्त्वप्सरोभिरहिंसकः

)