Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मनोज्ञा (manojJA)

 
Monier Williams Cologne English

मनो—ज्ञा

(

),

feminine.

(

only

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

)

the

senna

plant

a

kind

of

cumin

Jasminum

Grandiflorum

equal, equivalent to, the same as, explained by.

वन्ध्या-कर्कोटकी

an

intoxicating

drink

red

arsenic

a

princess

Apte Hindi Hindi

मनोज्ञा

स्त्रीलिङ्गम्

मनस्-ज्ञा

-

मैनशिल

मनोज्ञा

स्त्रीलिङ्गम्

मनस्-ज्ञा

-

मादक

पेय

मनोज्ञा

स्त्रीलिङ्गम्

मनस्-ज्ञा

-

राजकुमारी

Shabdartha Kaustubha Kannada

मनोज्ञा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಮೆಣಶಿಲೆ

/ಒಂದು

ಗೌರಿಕ

ಧಾತು

मनोज्ञा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಮದ್ಯ

/ಹೆಂಡ

मनोज्ञा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಜೀರಿಗೆ

L R Vaidya English

manojYA

{%

f.

%}

1.

red

arsenic

2.

an

intoxicating

liquor

3.

a

princess.

Edgerton Buddhist Hybrid English

Manojñā,

n.

of

a

yakṣiṇī:

Mmk

〔567.12〕

〔570.23〕.

Wordnet Sanskrit

Synonyms

मद्यम्,

सुरा,

मदिरा,

वारुणी,

हलिप्रिया,

हाला,

परिश्रुत्,

वरुणात्मजा,

गन्धोत्तमा,

प्रसन्ना,

इरा,

कादम्बरी,

परिश्रुता,

कश्यम्,

मानिका,

कपिशी,

गन्धमादनी,

माधवी,

कत्तोयम्,

मदः,

कापिशायनम्,

मत्ता,

सीता,

चपला,

कामिनी,

प्रिया,

मदगन्धा,

माध्वीकम्,

मधु,

सन्धानम्,

आसवः,

अमृता,

वीरा,

मेधावी,

मदनी,

सुप्रतिभा,

मनोज्ञा,

विधाता,

मोदिनी,

हली,

गुणारिष्टम्,

सरकः,

मधूलिका,

मदोत्कटा,

महानन्दा,

सीधुः,

मैरेयम्,

बलवल्लभा,

कारणम्,

तत्वम्,

मदिष्ठा,

परिप्लुता,

कल्पम्,

स्वादुरसा,

शूण्डा,

हारहूरम्,

मार्द्दीकम्,

मदना,

देवसृष्टा,

कापिशम्,

अब्धिजा

(Noun)

मादकद्रवपदार्थः

-

यस्य

सेवनं

पापं

तथा

निन्दनीयम्

इति

मन्यन्ते।

"सः

प्रतिदिनं

सायङ्काले

मद्यं

पीत्वा

गृहम्

आगच्छति।"

Synonyms

कान्ता,

सुन्दरी,

रुचिरा,

सुदृश्या,

शोभना,

वामा,

रूपवती,

रूपिणी,

सुरूपी,

मनोरमा,

मनोज्ञा,

लावण्यवती,

साध्वी,

सौम्या,

श्रीयुक्ता,

सुमुखी,

अभिरामा,

सुषमा,

चार्वी,

पेशला,

रुच्या,

मञ्जुः,

मञ्जुला,

वृन्दारा

(Noun)

सा

स्त्री

या

रूपेण

चारु

अस्ति।

"ते

कान्ते

वार्तालापं

कुरुतः।"

Kalpadruma Sanskrit

मनोज्ञा,

स्त्रीलिङ्गम्

(

मनोज्ञ

+

स्त्रियां

टाप्

)

मनः-शिला

इति

रत्नमाला

(

यथा,

सुश्रुतेउत्तरतन्त्रे

त्रयोदशाध्याये

।“स्विन्नं

मनोज्ञाकासीसव्योषाञ्जनकसैन्धवैः

)राजपुत्त्री

इति

जटाधरः

बन्ध्याकर्कोटकी

।आवर्त्तकी

स्थूलजीरकः

जाती

मदिरा

।इति

राजनिर्घण्टः