Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

साध्वी (sAdhvI)

 
Apte English

साध्वी

[

sādhvī

],

1

A

virtuous

or

chaste

woman.

A

faithful

wife.

Name.

of

a

kind

of

root.

Apte 1890 English

साध्वी

1

A

virtuous

or

chaste

woman.

2

A

faithful

wife.

3

N.

of

a

kind

of

root.

Monier Williams Cologne English

साध्वी

a

(

वी

),

feminine.

a

chaste

or

virtuous

woman,

faithful

wife,

manu-smṛti

mahābhārata

et cetera.

a

saintly

woman,

Horace H. Wilson

a

kind

of

root

(

equal, equivalent to, the same as, explained by.

मेदा

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

साध्वी

b

feminine.

See

under

साधु॑,

page.

1201,

col.

2

Monier Williams 1872 English

साध्वी,

f.

See

under

साधु।

Macdonell English

साध्वी

sādhv-ī,

Feminine.

(

of

sādhu

)

virtuous

or

🞄chaste

woman

(

also

-strī

)

female

saint.

Hindi Hindi

(

Saadhu

यानी,

एक

virtuos

व्यक्ति

का

स्त्री

रूप

)

Apte Hindi Hindi

साध्वी

स्त्रीलिङ्गम्

-

साधु

+

ङीप्

सती

स्त्री

साध्वी

स्त्रीलिङ्गम्

-

साधु

+

ङीप्

पतिव्रता

स्त्री

साध्वी

स्त्रीलिङ्गम्

-

साधु

+

ङीप्

एक

प्रकार

की

जड़

L R Vaidya English

sADu

{%

(

I

)

a.

(

f.

धु

or

ध्वी

compar.

साधीयस्

super.

साधिष्ठ

)

%}

1.

Perfect,

good,

excellent,

आपरितोषाद्विदुषां

साधु

मन्ये

प्रयोगविज्ञानम्

Sak.i.

2.

virtuous,

honourable,

righteous

3.

correct,

pure

classical

(

as

language

)

4.

fit,

proper,

right,

यद्यत्साधु

चित्रे

स्यात्

क्रियते

तत्तदन्यथा

Sak.vi.

5.

agreeable,

pleasing,

अतोऽर्हसि

क्षंतुमसाधु

साधु

वा

Kir.i.4

6.

well-born,

noble

7.

well-behaved,

(

with

a

loc.

).

sADvI

{%

f.

%}

1.

A

chaste

or

virtuous

woman,

a

saintly

woman,

a

faithful

wife

2.

name

of

a

particular

root.

Bhutasankhya Sanskrit

३०,

जटा,

तिथि,

दिन,

साध्वी

Indian Epigraphical Glossary English

Sādhvī

(

JHA

),

a

Jain

nun.

Wordnet Sanskrit

Synonyms

मेदा,

मेदोद्भवा,

जीवनी,

श्रेष्ठा,

मणिच्छिद्रा,

विभावरी,

वसा,

स्वल्पपर्णिका,

मेदःसारा,

स्नेहवती,

मेदिनी,

मधुरा,

स्निग्धा,

मेधा,

द्रवा,

साध्वी,

शल्यदा,

बहुरन्ध्रिका,

पुरुषदन्तिका,

जीवनी

(Noun)

औषधिविशेषः।

"मेदा

ज्वरस्य

निवारणार्थम्

उपयुक्ता

भवति।"

Synonyms

साध्वी

(Noun)

साधोः

पत्नी।

"साध्वी

अहर्निशं

साधोः

सेवायां

रता।"

Synonyms

पतिव्रता,

स्वाम्यानुरक्ता,

सती,

साध्वी

(Adjective)

पतिः

व्रतमिव

धर्म्मार्थकामेषु

कायवाङ्मनोभिः

सदा

उपास्यः

अस्याः।

"सावित्री

पतिव्रता

आसीत।"

Synonyms

दुर्गा,

उमा,

कात्यायनी,

गौरी,

ब्रह्माणी,

काली,

हैमवती,

ईश्वरा,

शिवा,

भवानी,

रुद्राणी,

सर्वाणी,

सर्वमङ्गला,

अपर्णा,

पार्वती,

मृडानी,

लीलावती,

चणडिका,

अम्बिका,

शारदा,

चण्डी,

चण्डा,

चण्डनायिका,

गिरिजा,

मङ्गला,

नारायणी,

महामाया,

वैष्णवी,

महेश्वरी,

कोट्टवी,

षष्ठी,

माधवी,

नगनन्दिनी,

जयन्ती,

भार्गवी,

रम्भा,

सिंहरथा,

सती,

भ्रामरी,

दक्षकन्या,

महिषमर्दिनी,

हेरम्बजननी,

सावित्री,

कृष्णपिङ्गला,

वृषाकपायी,

लम्बा,

हिमशैलजा,

कार्त्तिकेयप्रसूः,

आद्या,

नित्या,

विद्या,

शुभह्करी,

सात्त्विकी,

राजसी,

तामसी,

भीमा,

नन्दनन्दिनी,

महामायी,

शूलधरा,

सुनन्दा,

शुम्यभघातिनी,

ह्री,

पर्वतराजतनया,

हिमालयसुता,

महेश्वरवनिता,

सत्या,

भगवती,

ईशाना,

सनातनी,

महाकाली,

शिवानी,

हरवल्लभा,

उग्रचण्डा,

चामुण्डा,

विधात्री,

आनन्दा,

महामात्रा,

महामुद्रा,

माकरी,

भौमी,

कल्याणी,

कृष्णा,

मानदात्री,

मदालसा,

मानिनी,

चार्वङ्गी,

वाणी,

ईशा,

वलेशी,

भ्रमरी,

भूष्या,

फाल्गुनी,

यती,

ब्रह्ममयी,

भाविनी,

देवी,

अचिन्ता,

त्रिनेत्रा,

त्रिशूला,

चर्चिका,

तीव्रा,

नन्दिनी,

नन्दा,

धरित्रिणी,

मातृका,

चिदानन्दस्वरूपिणी,

मनस्विनी,

महादेवी,

निद्रारूपा,

भवानिका,

तारा,

नीलसरस्वती,

कालिका,

उग्रतारा,

कामेश्वरी,

सुन्दरी,

भैरवी,

राजराजेश्वरी,

भुवनेशी,

त्वरिता,

महालक्ष्मी,

राजीवलोचनी,

धनदा,

वागीश्वरी,

त्रिपुरा,

ज्वाल्मुखी,

वगलामुखी,

सिद्धविद्या,

अन्नपूर्णा,

विशालाक्षी,

सुभगा,

सगुणा,

निर्गुणा,

धवला,

गीतिः,

गीतवाद्यप्रिया,

अट्टालवासिनी,

अट्टहासिनी,

घोरा,

प्रेमा,

वटेश्वरी,

कीर्तिदा,

बुद्धिदा,

अवीरा,

पण्डितालयवासिनी,

मण्डिता,

संवत्सरा,

कृष्णरूपा,

बलिप्रिया,

तुमुला,

कामिनी,

कामरूपा,

पुण्यदा,

विष्णुचक्रधरा,

पञ्चमा,

वृन्दावनस्वरूपिणी,

अयोध्यारुपिणी,

मायावती,

जीमूतवसना,

जगन्नाथस्वरूपिणी,

कृत्तिवसना,

त्रियामा,

जमलार्जुनी,

यामिनी,

यशोदा,

यादवी,

जगती,

कृष्णजाया,

सत्यभामा,

सुभद्रिका,

लक्ष्मणा,

दिगम्बरी,

पृथुका,

तीक्ष्णा,

आचारा,

अक्रूरा,

जाह्नवी,

गण्डकी,

ध्येया,

जृम्भणी,

मोहिनी,

विकारा,

अक्षरवासिनी,

अंशका,

पत्रिका,

पवित्रिका,

तुलसी,

अतुला,

जानकी,

वन्द्या,

कामना,

नारसिंही,

गिरीशा,

साध्वी,

कल्याणी,

कमला,

कान्ता,

शान्ता,

कुला,

वेदमाता,

कर्मदा,

सन्ध्या,

त्रिपुरसुन्दरी,

रासेशी,

दक्षयज्ञविनाशिनी,

अनन्ता,

धर्मेश्वरी,

चक्रेश्वरी,

खञ्जना,

विदग्धा,

कुञ्जिका,

चित्रा,

सुलेखा,

चतुर्भुजा,

राका,

प्रज्ञा,

ऋद्भिदा,

तापिनी,

तपा,

सुमन्त्रा,

दूती,

अशनी,

कराला,

कालकी,

कुष्माण्डी,

कैटभा,

कैटभी,

क्षत्रिया,

क्षमा,

क्षेमा,

चण्डालिका,

जयन्ती,

भेरुण्डा

(Noun)

सा

देवी

यया

नैके

दैत्याः

हताः

तथा

या

आदिशक्तिः

अस्ति

इति

मन्यते।

"नवरात्रोत्सवे

स्थाने

स्थाने

दुर्गायाः

प्रतिष्ठापना

क्रियते।"

Synonyms

संन्यासिनी,

साध्वी

(Noun)

वैराग्यं

धृतवती

स्त्री।

"अस्य

मन्दिरस्य

संन्यासिनी

तीर्थं

गता।"

Synonyms

सच्चरित्रा,

चरित्रवती,

शीलवती,

सदाचारिणी,

साध्वी

(Adjective)

यस्याः

चरित्रं

शोभनम्।

"सच्चरित्रमेव

सच्चरित्रायाः

नार्याः

आभूषणम्।"

Synonyms

कान्ता,

सुन्दरी,

रुचिरा,

सुदृश्या,

शोभना,

वामा,

रूपवती,

रूपिणी,

सुरूपी,

मनोरमा,

मनोज्ञा,

लावण्यवती,

साध्वी,

सौम्या,

श्रीयुक्ता,

सुमुखी,

अभिरामा,

सुषमा,

चार्वी,

पेशला,

रुच्या,

मञ्जुः,

मञ्जुला,

वृन्दारा

(Noun)

सा

स्त्री

या

रूपेण

चारु

अस्ति।

"ते

कान्ते

वार्तालापं

कुरुतः।"

Amarakosha Sanskrit

साध्वी

स्त्री।

पतिव्रता

समानार्थकाः

सुचरित्रा,

सती,

साध्वी,

पतिव्रता

2।6।6।2।4

भार्या

जायाथ

पुंभूम्नि

दाराः

स्यात्तु

कुटुम्बिनी।

पुरन्ध्री

सुचरित्रा

तु

सती

साध्वी

पतिव्रता॥

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

चलसजीवः,

मनुष्यः

Kalpadruma Sanskrit

साध्वी,

स्त्रीलिङ्गम्

(

साधु

+

ङीष्

)

मेदा

इति

राज-निर्घण्टः

पतिव्रता

इत्यमरः

तल्लक्षणमाह

हारीतः

।“आर्त्तार्त्ते

मुदिता

हृष्टे

प्रोषिता

मलिना

कृशामृते

म्रियेत

या

पत्यौ

साध्वी

ज्ञेया

पतिव्रता

”(

“सा

स्त्री

ज्ञेया

पतिव्रता

।”

इत्यपि

क्वचित्पाठः

*

)

तद्धर्म्मा

यथा

अङ्गिराः

।“साध्वीनामेव

नारीणामग्निप्रपतनादृते

।नान्यो

धर्म्मो

हि

विज्ञेयो

मृते

भर्त्तरि

कर्हि-चित्

”इति

शुद्धितत्त्वम्

तत्प्रशंसा

यथा,

--“साध्वी

स्त्री

मातृतुल्या

सर्व्वथा

हित-कारिणी

।असाध्वी

वैरतुल्या

शश्वत्

सन्तापदायिका

”इति

ब्रह्मवैवर्त्ते

गणपतिखण्डे

२५

*

साध्वीस्त्रीणां

पतिः

प्रेम्णा

शतपुत्त्राधिकः

।यथा,

--“शतपुत्राधिकः

प्रेम्णा

सतीनाञ्च

पतिर्नृप

!

।निरूपितो

भगवता

वेदेषु

हरिणा

स्वयम्

”इति

तत्रैव

३४

६२

*

“कामिनीं

कुलजाताञ्च

रहस्ये

कामिनींसतीम्

।न

पृच्छति

कुले

जात

एवमेव

श्रुतौ

श्रुतम्

श्रुतौ

पुराणे

यासाञ्च

चरित्रमनिरूपितम्

।तासु

को

विश्वसेत्

प्राज्ञो

अप्रज्ञाञ्च

दुराशयाम्तासां

को

वा

रिपुर्म्मित्रं

प्रार्थयन्ती

नवं

नवम्दृष्ट्वा

सुवेशं

पुरुषमिच्छन्ति

हृदये

सदा

वाह्ये

स्वात्मसतीत्वञ्च

प्रापयन्ती

प्रयत्नतः

।सत्त्वप्रधानं

यद्रुपं

तत्

शुद्धञ्च

स्वभावतः

।तदुत्तमञ्च

विश्वेषु

साध्वीरूपं

प्रशंसितम्

स्थानाभावावात्

क्षणभावात्

मध्यवृत्तेरभावतःदेहक्लेशेन

रोगेण

सत्संसर्गेण

सुन्दरि

!

बहुगोष्ठीवृतेनैव

रिपुराजभयेन

।रजोरूपस्य

साध्वीत्वमेतेनैव

प्रजायते

”इति

ब्रह्यवैवर्त्ते

प्रकृतिखण्डे

१४

अध्यायः

*

अन्यच्च

।“सुते

स्तनान्धे

यः

स्ने

हो

याकाङ्क्षान्वेतिक्षोभितेपतिस्ने

हस्य

साध्वीनां

कलां

नार्हन्ति

षोडशीम्स्तनान्धे

स्तनदानान्तं

मिष्टान्ने

भोजनावधि

।कान्ते

चित्तं

सतीनाञ्च

स्वप्ने

ज्ञाने

सन्ततम्

नान्ने

तृष्णा

जले

तृष्णा

साध्वीनां

स्वामिनाविना

।यथा

जारे

पुंश्चलीनां

साध्वीनान्तु

तथा

प्रिये

।शोकं

निमग्नमन्येषां

कालेन

पानभोजनात्

।विपरीतं

कान्तशोको

वर्द्धते

भक्षणादहो

”इति

ब्रह्मवैवर्त्ते

श्रीकृष्णजन्मखण्डे

१७

।८७,

९०,

९७

*

किञ्च

।“आकाशोऽसौ

दिशः

सर्व्वा

यदिनश्यन्ति

वायवःतथापि

साध्वीशापस्तु

नश्यति

कदाचन

”इति

तत्रैव

४२

३४

Vachaspatyam Sanskrit

साध्वी

स्त्री

साधु--ङीप्

मेदायां

राजनि०

“आर्त्तार्त्तेमुदिता

हृष्टे

प्रोषिते

मलिना

कृशा

मृते

म्रियेत

यापत्यौ

साध्वी

ज्ञेया

पतिव्रता”

उक्तलक्षणायां

स्त्रियांतत्रार्थे

संज्ञात्वात्

पुंवद्भावः

साधुतायुक्ते

स्त्रीमात्रेच

तत्रार्थे

पुंवद्भाव

इति

भेदः