Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

सुषमा (suSamA)

 
Spoken Sanskrit English

सुषमा

-

suSamA

-

Feminine

-

and

the

fifth

in

an

utsarpiNI

अमम

-

amama

-

Masculine

-

twelfth

jaina

saint

of

a

future

utsarpiNI

यशोधर

-

yazodhara

-

Masculine

-

name

of

the

18th

arhat

of

the

preceding

and

name

of

the

19th

name

of

the

future

utsarpiNI

Monier Williams Cologne English

सु—षमा

(

),

feminine.

exquisite

beauty,

splendour,

Naiṣ.

bhāminī-vilāsa

a

partic.

plant,

chandomañjarī

a

kind

of

metre,

Colebrooke

(

with

Jainas

)

the

second

Ara

or

spoke

of

a

time-wheel

in

an

Avasarpiṇī,

and

the

fifth

in

an

Utsarpiṇī

(

supposed

to

be

a

period

in

which

continuous

happiness

is

enjoyed

by

mankind

sometimes

written

सु-खमा

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

nalopākhyāna

of

a

Surāṅganā,

Siṃhās.

Chandas Sanskrit

सम-वृत्तम्,

अक्षराणि →

40,

पादेऽक्षराणि →

10

मात्राः →

16

सङ्ख्याजातिः

-

वीरज/

पङ्क्तिः

मात्रा-विन्यासः

दा

दा

दा

दा

दा

दा

लक्षण-मूलम् →

आनन्दमिश्र-जालक्षेत्रम्

Apte Hindi Hindi

सुषमा

स्त्रीलिङ्गम्

-

सुष्ठु

समं

सर्व

यस्मात्

-

प्रा*

ब*

"परम

सौन्दर्य,

अत्यधिक

आभा

या

कान्ति"

L R Vaidya English

suzama

{%

a.

(

f.

मा

)

%}

Lovely,

beautiful.

suzamA

{%

f.

%}

1.

Exquisite

beauty

2.

great

refulgence,

इंदोश्च

बिंबमसमां

सुषमामयासीत्

Bh.V.iii.7.

Wordnet Sanskrit

Synonyms

सुषमा

(Noun)

वर्णवृत्तविशेषः।

"सुषमायां

दश

वर्णाः

भवन्ति।"

Synonyms

सुषमा

(Noun)

परमा

शोभा।

"कश्मीरदेशस्य

प्राकृतिकी

सुषमा

पर्यटकजनान्

आकर्षयति।"

Synonyms

कान्ता,

सुन्दरी,

रुचिरा,

सुदृश्या,

शोभना,

वामा,

रूपवती,

रूपिणी,

सुरूपी,

मनोरमा,

मनोज्ञा,

लावण्यवती,

साध्वी,

सौम्या,

श्रीयुक्ता,

सुमुखी,

अभिरामा,

सुषमा,

चार्वी,

पेशला,

रुच्या,

मञ्जुः,

मञ्जुला,

वृन्दारा

(Noun)

सा

स्त्री

या

रूपेण

चारु

अस्ति।

"ते

कान्ते

वार्तालापं

कुरुतः।"

Amarakosha Sanskrit

सुषमा

स्त्री।

परमा_शोभा

समानार्थकाः

सुषमा

1।3।17।2।1

कलङ्काङ्कौ

लाञ्छनं

चिह्नं

लक्ष्म

लक्षणम्.

सुषमा

परमा

शोभा

शोभा

कान्तिर्द्युतिश्छविः॥

पदार्थ-विभागः

,

द्रव्यम्,

तेजः

Kalpadruma Sanskrit

सुषमा,

स्त्रीलिङ्गम्

(

सु

शोभनं

समं

सर्व्वं

यथा

)

परमाशोभा

इत्यमरः

१७

(

यथा,

नैषधे

१९

।“जयजय

महाराज

प्राभातिकीं

सुषमामिमांसफलयतमां

दानादक्ष्णोर्द्दरालसपक्ष्मणोः

)निजानां

कालभेदः

इति

हेमचन्द्रः

Stchoupak French

सु-षमा-

Feminine.

beauté

remarquable,

splendeur.