Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

रुचिरा (rucirA)

 
Monier Williams Cologne English

रुचिरा

a

feminine.

a.

kind

of

pigment

(

equal, equivalent to, the same as, explained by.

गो-रोचना

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

nalopākhyāna

of

a

woman

(

See

col.

3

)

of

two

metres,

Colebrooke

of

a

river,

rāmāyaṇa

रुचिरा

b

feminine.

(

of

°र

)

nalopākhyāna

of

a

woman.

Apte Hindi Hindi

रुचिरा

स्त्रीलिङ्गम्

-

-

एक

प्रकार

का

पीला

रंग

रुचिरा

स्त्रीलिङ्गम्

-

-

वृत्तविशेष

Shabdartha Kaustubha Kannada

रुचिरा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಗೋರೋಚನ

L R Vaidya English

rucira

{%

(

I

)

a.

(

f.

रा

)

%}

1.

Bright,

shining,

glittering,

विद्युल्लेखाकनकरुचिरं

श्रीवितानं

ममाभ्रम्

Vikr.iv.

2.

pleasant,

charming

3.

sweet,

dainty

4.

cordial,

restoratire.

rucirA

{%

f.

%}

A

kind

of

yellow

pigment.

Edgerton Buddhist Hybrid English

rucirā,

n.

of

the

4th

Bodhisattva

bhūmi

(

q.v.

)

acc.

to

Mv

〔i.76.15〕.

Wordnet Sanskrit

Synonyms

रुचिरा

(Noun)

मात्रिकः

छन्दोविशेषः।

"रुचिरायाः

प्रथमे

तथा

तृतीये

चरणे

षोडश

द्वितीये

तथा

चतुर्थे

चरणे

चतुर्दश

मात्राः

सन्ति।"

Synonyms

रुचिरा

(Noun)

वर्णवृत्तविशेषः।

"रुचिरायाः

प्रत्येकस्मिन्

चरणे

क्रमेण

जगणः

भगणः

सगणः

जगणः

तथा

अन्ते

गुरुश्च

भवति।"

Synonyms

वृष्यकन्दः,

रुचिरा,

मूलाभः,

कटुकन्दः

(Noun)

कन्दविशेषः

यः

मिष्टः

कटुः

अस्ति।

"सः

अपक्वं

वृष्यकन्दम्

अत्ति।"

Synonyms

कान्ता,

सुन्दरी,

रुचिरा,

सुदृश्या,

शोभना,

वामा,

रूपवती,

रूपिणी,

सुरूपी,

मनोरमा,

मनोज्ञा,

लावण्यवती,

साध्वी,

सौम्या,

श्रीयुक्ता,

सुमुखी,

अभिरामा,

सुषमा,

चार्वी,

पेशला,

रुच्या,

मञ्जुः,

मञ्जुला,

वृन्दारा

(Noun)

सा

स्त्री

या

रूपेण

चारु

अस्ति।

"ते

कान्ते

वार्तालापं

कुरुतः।"

Kalpadruma Sanskrit

रुचिरा,

स्त्रीलिङ्गम्

(

रोचते

इति

रुच्

+

किरच्

।ततष्टाप्

)

गोरोचना

इति

राजनिर्घण्टः

(

त्रयोदशाक्षरवृत्तिविशेषः

अस्य

लक्षणोदा-हरणादिकं

छन्दःशब्दे

द्रष्टव्यम्

)