Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

वामा (vAmA)

 
Apte English

वामा

[

vāmā

],

1

A

woman.

A

lovely

woman

मधु

द्राक्षा

साक्षादमृतमथ

वामाधरसुधा

Bhâminîvilâsa (Bombay).

4.39,

42.

Name.

of

Gaurī.

Of

Lakṣmī.

Of

Sarasvatī.

Apte 1890 English

वामा

1

A

woman.

2

A

lovely

woman

Bv.

4.

39,

42.

3

N.

of

Gaurī.

4

Of

Lakṣmī.

5

Of

Sarasvatī.

Monier Williams Cologne English

वामा

(

),

feminine.

a

beautiful

woman,

any

woman

or

wife,

pañcarātra

sāhitya-darpaṇa

a

partic.

form

of

Durgā,

purāṇa

a

partic.

Śakti,

hemādri's caturvarga-cintāmaṇi

nalopākhyāna

of

Lakṣmī,

Horace H. Wilson

of

Sarasvatī,

ib.

of

one

of

the

Mātṛs

attending

on

Skanda,

mahābhārata

of

the

mother

of

Pārśva

(

the

23rd

Arhat

of

the

present

Avasarpiṇī

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Macdonell English

वामा

vāmā,

Feminine.

(

of

1.

vāma

)

lovely

woman

🞄woman.

Apte Hindi Hindi

वामा

स्त्रीलिङ्गम्

-

वामति

सौन्दर्यम्-वम्

+

अण्

+

टाप्

स्त्री

वामा

स्त्रीलिङ्गम्

-

-

मनोहारिणी

स्त्री

वामा

स्त्रीलिङ्गम्

-

-

गौरी

वामा

स्त्रीलिङ्गम्

-

-

लक्ष्मी

वामा

स्त्रीलिङ्गम्

-

-

सरस्वती

L R Vaidya English

vAma

{%

(

I

)

a.

(

f.

मा

or

मी

)

%}

1.

Adverse,

opposite,

contrary,

Bt.vi.17

2.

left,

(

op.

to

दक्षिण

),

एकः

सख्यास्तव

सह

मया

वामपादाभिलाषी

Megh.ii.15,

33

3.

being

on

the

left

side,

वामश्चायं

नदति

मधुरं

चातकस्ते

सगंधः

Megh.i.9

4.

beautiful,

handsome

5.

vile,

wicked,

bad.

vAmA

{%

f.

%}

1.

A

woman

2.

an

epithet

of

Lakshmī

3.

of

Sarasvatī

4.

of

Gaurī.

Wordnet Sanskrit

Synonyms

स्त्री,

नारी,

नरी,

मानुषी,

मनुषी,

मानवी,

ललना,

ललिता,

रमणी,

रामा,

वनिता,

प्रिया,

महिला,

योषा,

योषिता,

योषित्,

योषीत्,

वधूः,

भरण्या,

महेला,

महेलिका,

मानिनी,

वामा,

अङ्गना,

अबला,

कामिनी,

जनिः,

जनी,

जोषा,

जोषिता,

जोषित्,

धनिका,

परिगृह्या,

प्रमदा,

प्रतीपदर्शिनी,

विलासिनी,

सिन्दूरतिलका,

सीमन्तिनी,

सुभ्रूः,

शर्वरी

(Noun)

मनुष्यजातीयानां

स्त्री-पुंरूपीययोः

प्रभेदद्वययोः

प्रथमा

या

प्रजननक्षमा

अस्ति।

"अधुना

विविधेषु

क्षेत्रेषु

स्त्रीणाम्

आधिपत्यम्

वर्तते।

"

Synonyms

कान्ता,

सुन्दरी,

रुचिरा,

सुदृश्या,

शोभना,

वामा,

रूपवती,

रूपिणी,

सुरूपी,

मनोरमा,

मनोज्ञा,

लावण्यवती,

साध्वी,

सौम्या,

श्रीयुक्ता,

सुमुखी,

अभिरामा,

सुषमा,

चार्वी,

पेशला,

रुच्या,

मञ्जुः,

मञ्जुला,

वृन्दारा

(Noun)

सा

स्त्री

या

रूपेण

चारु

अस्ति।

"ते

कान्ते

वार्तालापं

कुरुतः।"

Synonyms

गर्दभी,

सितकण्टकारिका,

श्वेता,

क्षेत्रदूती,

लक्ष्मणा,

सितसिंही,

सितक्षुद्रा,

क्षुद्रवार्ताकिनी,

सिता,

सिक्ता,

कटुवार्ताकिनी,

क्षेत्रजा,

कपटेश्वरी,

निःस्नेहफला,

वामा,

सितकण्ठा,

महौषधी,

चन्द्रिका,

चान्द्री,

प्रियङ्करी,

नाकुली,

दुर्लभा,

रास्ना

श्वेतकण्टकारी

(Noun)

एका

लता

अस्या

गुणाः

रुच्यत्वं

कटुत्वं

कफवातनाशित्वं

चक्षुष्यत्वं

दीपनत्वं

रसनियामकत्वं

"गर्दभ्याः

उल्लेखः

कोशे

वर्तते"

Mahabharata English

Vāmā,

a

matṛ.

§

615u

(

Skanda

):

IX,

46,

2630.

Purana English

वामा

/

VĀMĀ.

An

attendant

of

subrahmaṇya.

(

M.B.

śalya

Parva,

Chapter

46,

Stanza

12

).

Amarakosha Sanskrit

वामा

स्त्री।

स्त्री

समानार्थकाः

स्त्री,

योषित्,

अबला,

योषा,

नारी,

सीमन्तिनी,

वधू,

प्रतीपदर्शिनी,

वामा,

वनिता,

महिला,

वासिता,

वशा

2।6।2।2।2

स्त्री

योषिदबला

योषा

नारी

सीमन्तिनी

वधूः।

प्रतीपदर्शिनी

वामा

वनिता

महिला

तथा॥

अवयव

==>

आर्तवम्,

स्त्रीस्तनम्

पति

==>

पुरुषः

सम्बन्धि2

==>

स्त्रीकट्याः_पश्चाद्भागः,

स्त्रीकट्याः_अग्रभागः,

स्त्रीयोनिः

वैशिष्ट्यवत्

==>

स्त्रीणाम्_श्रृङ्गारभावजाः_क्रिया

==>

पत्नी,

नर्तकी,

स्त्रीविशेषः,

कोपनस्त्री,

अत्यन्तोत्कृष्टस्त्री,

पट्टमहिषी,

राजभार्या,

पतिपुत्रातिमती,

पतिव्रता,

प्रथममूढा,

स्वेच्छाकृतपतिवरणा,

दोषवारणकृतकुलरक्षास्त्री,

कन्या,

अदृष्टरजस्का,

प्रथमप्राप्तरजोयोगा,

यौवनयुक्ता,

पुत्रभार्या,

प्राप्तयौवना_पितृगेहस्था,

धनादीच्छायुक्ता,

मैथुनेच्छावती,

या_कान्तेच्छयारतिस्थानं_गच्छती_सा,

स्वैरिणी,

अपत्यरहिता,

पतिपुत्ररहिता,

विधवा,

सखी,

सुमङ्गली,

पक्वकेशी,

स्वयम्ज्ञात्री,

प्रशस्तबुद्धी,

शूद्रस्यभार्या,

शूद्रजातीया,

आभीरी,

वैश्यजातीया,

क्षत्रियजातीया,

स्वयम्विद्योपदेशीनी,

स्वयम्मन्त्रव्याख्यात्री,

आचार्यभार्या,

वैश्यपत्नी,

क्षत्रियपत्नी,

विद्योपदेष्टृभार्या,

वीरस्य_भार्या,

वीरस्य_माता,

प्रसूता,

नग्ना,

दूती,

अर्धवृद्धा_काषायवसना_अधवा_च_स्त्री,

परवेश्मस्था_स्ववशा_शिल्पकारिका_च_स्त्री,

कृष्णकेशी_प्रेष्यान्तःपुरचारिणी_च_स्त्री,

वेश्या,

जनैः_सत्कृतवेश्या,

परनारीं_पुंसा_संयोजयित्री,

शुभाशुभनिरूपिणी,

रजस्वला,

गर्भवशादभिलाषविशेषवती,

रजोहीना,

गर्भिणी,

द्विवारमूढा,

द्व्यूढाप्रधानभार्यः,

जननी,

भगिनी,

भर्तृभगिनी,

परस्परम्_भ्रातृभार्या,

भ्रातृपत्निः,

मातुलभार्या,

पत्युर्वा_पत्न्याः_वा_माता,

अतिबालिका,

द्वारस्था_योषित्,

नटी,

परद्रोहकारी

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

चलसजीवः,

मनुष्यः

Kalpadruma Sanskrit

वामा,

स्त्रीलिङ्गम्

(

वमति

सौन्दर्य्यं

इति

वम

+

ज्वला-दित्वात्

अण्

टाप्

यद्वा,

वमति

प्रतिकूल-मेवार्थं

कथयति

यद्वा,

वामः

कामोऽस्त्यस्याइति

अर्श

आदिभ्योऽच्

इत्यच्

)

सामान्यास्त्री

इत्यमरः

(

यथा,

गीत-गोविन्दे

४६

।“श्लिष्यति

कामपि

चुम्बति

कामपि

कामपिरमयति

वामाम्

।पश्यति

सस्मितचारुपरामपरामनुगछतिरामाम्

)दुर्गा

यथा,

--“वामं

विरुद्धरूपन्तु

विपरीतन्तु

गीतये

।वामेन

सुखदा

देवी

वामा

तेन

मता

बुधैः

”इति

देवीपुराणे

४५

अध्यायः

अपि

।“बालान्तु

बाल्यदाक्षिण्यभावाभ्यामपि

पूजयेत्

।श्मशानभेरवीं

देवीमुग्रतारां

तथैव

उच्छिष्टभैरवीं

चण्डीं

तारां

त्रिपुरभैरवीम्

।एतास्तु

वामभावेन

यजेत्त्रिपुरभैरवीम्

सर्व्वत्र

पितृदेवादौ

यस्माद्भवति

दक्षिणः

।देवी

दक्षिणा

यस्मात्तस्मात्

दाक्षिण्यमुच्यते

या

पुनः

पूज्यमाना

तु

देवादीनान्तु

पुर्ब्बतः

।यज्ञभागं

स्वयं

धत्ते

सा

वामा

तु

प्रकीर्त्तिता

”इति

कालिकापुराणे

७७

अध्यायः