Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

सौम्या (saumyA)

 
Monier Williams Cologne English

सौम्या

(

या

),

feminine.

nalopākhyāna

of

various

plants

(

Abrus

Precatorius

Glycine

Debilis

Ruta

Graveolens

et cetera.

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

pearl,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

the

Nakṣatra

Mṛga-śiras,

harivaṃśa

nalopākhyāna

of

the

five

stars

in

Orion's

head

(

also

called

इल्वल,

q.v.

),

Horace H. Wilson

a

species

of

the

Āryā

metre,

Colebrooke

nalopākhyāna

of

Durgā,

Catalogue(s)

L R Vaidya English

sOmya

{%

(

I

)

a.

(

f.

म्या

or

म्यी

)

%}

1.

Relating

to

the

moon

2.

having

the

properties

of

Soma

3.

handsome,

pleasing

4.

mild,

gentle,

soft,

संरंभं

मैथिलीहासः

क्षणसौम्यां

निनाय

ताम्

R.xii.36,

कच्चित्

सौम्य

प्रियसहचरी

विद्युदालिंगति

त्वाम्

M.M.ix.,

R.xiv.44,

Megh.ii.52

5.

auspicious.

Wordnet Sanskrit

Synonyms

रुद्रजटा,

रौद्री,

जटा,

रुद्रा,

सौम्या,

सुगन्धा,

सुवहा,

घना,

ईश्वरी,

रुद्रलता,

सुपत्रा,

सुगन्धपत्रा,

सुरभिः,

पत्रवल्ली,

जटावल्ली,

रुद्राणी,

नेत्रपुष्करा,

महाजटा,

जटारुद्रा

(Noun)

क्षुपविशेषः।

"रुद्रजटायाः

पर्णानि

मयूरशिखायाः

पर्णानि

इव

भवन्ति।"

Synonyms

रक्तिका,

रक्ति,

अरुणा,

इन्द्राशनः,

रिपुघातिनी,

वक्रशल्या,

शिखण्डिन्,

शीतपाकी,

शिखण्डी,

श्यामलकचूडा,

सौम्या,

वन्यः,

बादरम्,

कणीचि,

कक्ष्या

(Noun)

लताविशेषः।

"रक्तिकायाः

बीजाः

रक्ताः

भवन्ति।"

Synonyms

ब्राह्मी,

सोमलता,

सरस्वती,

सौम्या,

सुरश्रेष्ठा,

शारदा,

सुवर्चला,

कपोतवगा,

वैधात्री,

दिव्यतेजाः,

महौषधी,

स्वयंभुवी,

सौम्यलता,

सुरेष्टा,

ब्रह्मकन्यका,

मणडूकमाता,

मण्डुकी,

सुरसा,

मेध्या,

वीरा,

भारती,

वरा,

परमेष्ठिनी,

दिव्या,

शारदा

(Noun)

क्षुपविशेषः-यः

भेषजरुपेण

उपयुज्यते

यस्य

गुणाः

वाताम्लपित्तनाशित्वं

तथा

बुद्धिप्रज्ञामेधाकारीत्वम्।

"ब्राह्मी

प्रायः

गङ्गातटे

हरिद्वारनगरस्य

समीपे

दृश्यते।"

Synonyms

कान्ता,

सुन्दरी,

रुचिरा,

सुदृश्या,

शोभना,

वामा,

रूपवती,

रूपिणी,

सुरूपी,

मनोरमा,

मनोज्ञा,

लावण्यवती,

साध्वी,

सौम्या,

श्रीयुक्ता,

सुमुखी,

अभिरामा,

सुषमा,

चार्वी,

पेशला,

रुच्या,

मञ्जुः,

मञ्जुला,

वृन्दारा

(Noun)

सा

स्त्री

या

रूपेण

चारु

अस्ति।

"ते

कान्ते

वार्तालापं

कुरुतः।"

Synonyms

शालपर्णी,

शालपर्णः,

त्रिपर्णी,

त्रिपर्णिका,

सरिवना,

शालिपर्णी,

धवनिः,

शालपत्रा,

तृणगन्धा,

पीतिनी,

पीतनी,

रुद्रजटा,

सौम्या,

शालानी,

दीर्घमूला,

निश्चला,

वातघ्नी,

ध्रुवा,

ग्रन्थपर्णी,

कुकुरः,

पीलुमूलः,

पीवरी,

शालिका,

शुभपत्रिका,

नीलपुष्पः,

पर्णी,

अस्तमती,

पालिन्दी,

पालिन्धी

(Noun)

एकः

क्षुपः

"शालपर्णी

भेषज्यरूपेण

उपयुज्यते"

Kalpadruma Sanskrit

सौम्या,

स्त्रीलिङ्गम्

(

सोम

इव

सौम्यः

शाखादित्वात्यः

ततः

प्रज्ञाद्यण्

स्त्रियां

टाप्

)

दुर्गा

।यथा,

--“सौम्या

सौम्यतराशेषसौम्ये

भ्यस्त्वतिसुन्दरी

”इति

देवीमाहात्म्यम्

महेन्द्रवारुणी

रुद्रजटा

महाज्योतिष्मती

।महिषवल्ली

गुञ्जा

शालपर्णो

ब्राह्मी

।शटी

मल्लिका

इति

राजनिर्घण्टः

Vachaspatyam Sanskrit

सौम्या

स्त्री

सोमो

देवताऽस्य

ड्यण्

सोम

इव

शाखा०

यस्वार्थे

अण्

वा

दुर्गायां

देवीमा०

महेन्द्रवारुण्यां३

रुद्रजटायां

महाज्योतिष्मत्यां

महिषबल्ल्यां

गुञ्जायां७

शालपर्ण्यां

व्राह्म्यां

शठ्यां

१०

मल्लिकायां

राजनि०मृगशिरोनक्षत्रशिरःस्थासु

पञ्चतारकासु

विश्वः