Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मत्ता (mattA)

 
Monier Williams Cologne English

मत्ता

(

),

feminine.

any

intoxicating

drink,

spirituous

or

vinous

liquor,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

nalopākhyāna

of

a

metre,

Colebrooke

Chandas Sanskrit

सम-वृत्तम्,

अक्षराणि →

40,

पादेऽक्षराणि →

10

मात्राः →

16

सङ्ख्याजातिः

-

वीरज/

पङ्क्तिः

मात्रा-विन्यासः

दा

दा

दा

दा

दा

दा

यतिः

-

(

४,

)

लक्षणम् →

ज्ञेया

मत्ता

मभसगयुक्ता

२९

चतुर्भिर्यतिरित्याम्नायः

लक्षण-मूलम् →

वृत्तरत्नाकरः

उदाहरणम् →

यच्चूताग्रे

स्मरशरबंधौ

बद्धावासा

पिकसहवयः

गायन्त्येताः

कलमिति

मत्तास्तन्मध्येऽहं

सखि

मधुरेषः

२९

प्रसिद्धिः

-

Shabdartha Kaustubha Kannada

मत्ता

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಮದ್ಯ

/ಹೆಂಡ

निष्पत्तिः

"अच्"

(

५-२-१२७

)

व्युत्पत्तिः

मदोऽस्त्यस्मात्

मत्ता

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಪ್ರತಿಪಾದದಲ್ಲಿಯೂ

ಮಗಣ

ಭಗಣ

ಸಗಣ

ಮತ್ತು

ಒಂದು

ಗುರುವರ್ಣಗಳಿಂದ

ಕೂಡಿದ

ಒಂದು

ವೃತ್ತ

प्रयोगाः

"मत्ता

ज्ञेया

मभसगयुक्ता"

उल्लेखाः

वृ०

र०

L R Vaidya English

matta

{%

(

I

)

a.

(

f.

त्ता

)

%}

1.

Intoxicated,

inebriated,

पुंस्कोकिलश्चूतरसेन

मत्तः

प्रियामुखं

चुंबति

Rt.vi.15

(

used

metaphorically

also,

e.g.

धनमत्त,

बलमत्त,

ऐश्वर्यमत्त

)

2.

mad,

furious,

R.xii.93

3.

amorous,

wanton

4.

proud,

arrogant

5.

delighted,

overjoyed.

Kridanta Forms Sanskrit

मद्

(

म꣡दीँ꣡

हर्षे

हर्षग्लेपनयोः

मित्

१९२७

-

दिवादिः

-

सेट्

)

ल्युट् →

मदनम्

अनीयर् →

मदनीयः

-

मदनीया

ण्वुल् →

मादकः

-

मादिका

तुमुँन् →

मदितुम्

तव्य →

मदितव्यः

-

मदितव्या

तृच् →

मदिता

-

मदित्री

क्त्वा →

मदित्वा

ल्यप् →

प्रमद्य

क्तवतुँ →

मत्तवान्

-

मत्तवती

क्त →

मत्तः

-

मत्ता

शतृँ →

माद्यन्

-

माद्यन्ती

Wordnet Sanskrit

Synonyms

मत्ता

(Noun)

छन्दोविशेषः।

"मत्तायाः

प्रत्येकस्मिन्

चरणे

क्रमेण

मगणः,

भगणः,

सगणः

तथा

गुरुः

भवति।"

Synonyms

अभिमानी,

गर्वितः,

अवलिप्तः,

सगर्वः,

सदर्पः,

उत्सिक्तः,

साटोपः,

साहंकारः,

अहंमानी,

मत्तः,

समुन्नद्धः,

धृष्टः,

प्रतिभावान्,

गर्वितचित्तः,

मदोद्धतः,

दर्पाध्मातः,

स्मयाकुलः,

अहंकृतः,

अभिमानिनी,

गर्विता,

अवलिप्ता,

सगर्वा,

सदर्पा,

उत्सिक्ता,

साटोपा,

साहंकारी,

अहंमानिनी,

मत्ता,

समुन्नद्धा,

धृष्टा,

प्रतिभावती,

गर्वितचित्ता,

मदोद्धता,

दर्पाध्माता,

स्मयाकुला,

अहंकृता

(Noun)

यस्य

अभिमानः

वर्तते।

"अहं

तस्य

अभिमानिनः

छायायाः

अपि

दूरं

स्थातुम्

इच्छामि।"

Synonyms

मद्यम्,

सुरा,

मदिरा,

वारुणी,

हलिप्रिया,

हाला,

परिश्रुत्,

वरुणात्मजा,

गन्धोत्तमा,

प्रसन्ना,

इरा,

कादम्बरी,

परिश्रुता,

कश्यम्,

मानिका,

कपिशी,

गन्धमादनी,

माधवी,

कत्तोयम्,

मदः,

कापिशायनम्,

मत्ता,

सीता,

चपला,

कामिनी,

प्रिया,

मदगन्धा,

माध्वीकम्,

मधु,

सन्धानम्,

आसवः,

अमृता,

वीरा,

मेधावी,

मदनी,

सुप्रतिभा,

मनोज्ञा,

विधाता,

मोदिनी,

हली,

गुणारिष्टम्,

सरकः,

मधूलिका,

मदोत्कटा,

महानन्दा,

सीधुः,

मैरेयम्,

बलवल्लभा,

कारणम्,

तत्वम्,

मदिष्ठा,

परिप्लुता,

कल्पम्,

स्वादुरसा,

शूण्डा,

हारहूरम्,

मार्द्दीकम्,

मदना,

देवसृष्टा,

कापिशम्,

अब्धिजा

(Noun)

मादकद्रवपदार्थः

-

यस्य

सेवनं

पापं

तथा

निन्दनीयम्

इति

मन्यन्ते।

"सः

प्रतिदिनं

सायङ्काले

मद्यं

पीत्वा

गृहम्

आगच्छति।"

Kalpadruma Sanskrit

मत्ता,

स्त्रीलिङ्गम्

(

माद्यति

मादयतीति

अन्तर्भूत-ण्यर्थान्मदधातोः

+

क्तः

+

स्त्रियां

टाप्

)

मदिरा

।इति

राजनिर्घण्टः

(

पङ्क्त्यन्तर्गतः

दशाक्षरःछन्दोविशेषः

तल्लक्षणं

यथा,

छन्दोमञ्जर्य्याम्

।“ज्ञेया

मत्ता

मभसगसृष्टा

।”अधिकन्तु

छन्दःशब्दे

द्रष्टव्यम्

)