Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मत्तः (mattaH)

 
Hindi Hindi

मेरे

से

परे

Apte Hindi Hindi

मत्तः

पुंलिङ्गम्

-

-

पियक्कड़

मत्तः

पुंलिङ्गम्

-

-

पागल

मनुष्य

मत्तः

पुंलिङ्गम्

-

-

मदवाला

हाथी

मत्तः

पुंलिङ्गम्

-

-

कोयल

मत्तः

पुंलिङ्गम्

-

-

भैंसा

मत्तः

पुंलिङ्गम्

-

-

धतूरे

का

पौधा

Wordnet Sanskrit

Synonyms

मत्तः

(Noun)

राक्षसविशेषः।

"मत्तः

माल्यवतः

पुत्रः

आसीत्।"

Synonyms

अभिमानी,

गर्वितः,

अवलिप्तः,

सगर्वः,

सदर्पः,

उत्सिक्तः,

साटोपः,

साहंकारः,

अहंमानी,

मत्तः,

समुन्नद्धः,

धृष्टः,

प्रतिभावान्,

गर्वितचित्तः,

मदोद्धतः,

दर्पाध्मातः,

स्मयाकुलः,

अहंकृतः,

अभिमानिनी,

गर्विता,

अवलिप्ता,

सगर्वा,

सदर्पा,

उत्सिक्ता,

साटोपा,

साहंकारी,

अहंमानिनी,

मत्ता,

समुन्नद्धा,

धृष्टा,

प्रतिभावती,

गर्वितचित्ता,

मदोद्धता,

दर्पाध्माता,

स्मयाकुला,

अहंकृता

(Noun)

यस्य

अभिमानः

वर्तते।

"अहं

तस्य

अभिमानिनः

छायायाः

अपि

दूरं

स्थातुम्

इच्छामि।"

Synonyms

कितवः,

उन्मत्तः,

धूर्तः,

कनकाह्वयः,

मातुलः,

महनः,

धत्तूरः,

शठः,

मातुलकः,

श्यामः,

शिवशेखरः,

खर्ज्जूघ्नः,

खलः,

कण्टफलः,

मोहनः,

मत्तः,

शैवः,

धुस्तुरः,

धुत्तुरः,

धुस्तूरः,

पुरीमोहः,

कषायः

(Noun)

क्षुपविशेषः

तत्

क्षुपं

यस्य

बीजानि

विषयुक्तानि

सन्ति।

"शिवाय

कितवः

रोचते।"

Synonyms

महिषः,

लुलापः,

सैरिभः,

यमाहनः,

विषज्वरन्,

वंशभीरुः,

रजस्वलः,

आनूपः,

रक्ताक्षः,

अश्वारिः,

क्रोधी,

कलुषः,

मत्तः,

विषाणी,

गवली,

बली

(Noun)

महिषजातीयः

पुमान्

पशुः।

"सः

महिषं

हलेन

युनक्ति।"

Kalpadruma Sanskrit

मत्तः,

पुंलिङ्गम्

(

माद्यतीति

मद्

+

कर्त्तरि

क्तः

)क्षरन्मदहस्ती

मातओयाला

हाती

इतिभाषा

तत्पर्य्यायः

प्रभिन्नः

गर्ज्जितः

।इत्यमरः

३६

मतङ्गः

क्षरन्मदः

।इति

शब्दरत्नावली

धुस्तूरः

कोकिलः

।महिषः

इति

राजनिर्घण्टः

मत्तः,

त्रि,

मत्तताविशिष्टः

सुरापाने

विक-लान्तःकरणः

तत्पर्य्यायः

शौण्डः

उत्-कटः

क्षीवः

इत्यमरः

२३

मदोद्धतः

इति

जटाधरः

(

यथा,

देवी-भागवते

।“ते

पीत्वा

मदिरां

मत्ताः

कृत्वा

युद्धं

पर-स्परम्

।”यथाच

माधवकृतरुग्विनिश्चये

मदात्ययाद्यधिकारे

।“मध्येन

मत्तः

पुरुषो

मदेन

।”

)हृष्टः

मदीभिर्य्यञि

हर्षे

क्तः

इत्यमर-भरतौ

अविवेकी

(

यथा

रामायणे

।४४

१०

“बलान्मत्तो

महाबलः

।”“मत्तोऽविवेकी

।”

इति

तट्टीकाकृद्रामानुजः

)