Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

प्रतिभावती (pratibhAvatI)

 
Wordnet Sanskrit

Synonyms

अभिमानी,

गर्वितः,

अवलिप्तः,

सगर्वः,

सदर्पः,

उत्सिक्तः,

साटोपः,

साहंकारः,

अहंमानी,

मत्तः,

समुन्नद्धः,

धृष्टः,

प्रतिभावान्,

गर्वितचित्तः,

मदोद्धतः,

दर्पाध्मातः,

स्मयाकुलः,

अहंकृतः,

अभिमानिनी,

गर्विता,

अवलिप्ता,

सगर्वा,

सदर्पा,

उत्सिक्ता,

साटोपा,

साहंकारी,

अहंमानिनी,

मत्ता,

समुन्नद्धा,

धृष्टा,

प्रतिभावती,

गर्वितचित्ता,

मदोद्धता,

दर्पाध्माता,

स्मयाकुला,

अहंकृता

(Noun)

यस्य

अभिमानः

वर्तते।

"अहं

तस्य

अभिमानिनः

छायायाः

अपि

दूरं

स्थातुम्

इच्छामि।"

Synonyms

प्रतिभावान्,

प्रतिभावती,

प्रतिभाशाली,

धीमान्,

धीमती,

प्रज्ञः,

प्रज्ञा,

सुधीः,

गुणी,

गुणिनी,

गुणवान्,

गुणवती,

दक्षः,

दक्षा

(Noun)

प्रतिभायुक्तः।

"अस्माकं

प्रयोगशालायां

प्रतिभाशालिनाम्

अभावः

नास्ति।"