Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मदनीया (madanIyA)

 
Kridanta Forms Sanskrit

मद्

(

म꣡दीँ꣡

हर्षे

हर्षग्लेपनयोः

मित्

१९२७

-

दिवादिः

-

सेट्

)

ल्युट् →

मदनम्

अनीयर् →

मदनीयः

-

मदनीया

ण्वुल् →

मादकः

-

मादिका

तुमुँन् →

मदितुम्

तव्य →

मदितव्यः

-

मदितव्या

तृच् →

मदिता

-

मदित्री

क्त्वा →

मदित्वा

ल्यप् →

प्रमद्य

क्तवतुँ →

मत्तवान्

-

मत्तवती

क्त →

मत्तः

-

मत्ता

शतृँ →

माद्यन्

-

माद्यन्ती