Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

स्वादुरसा (svAdurasA)

 
Shabda Sagara English

स्वादुरसा

Feminine.

(

-सा

)

1.

A

medicinal

root,

commonly,

Kākoli.

2.

The

fruit

of

the

hog-plum.

3.

Vinous

liquor.

4.

A

grape.

5.

The

Śatāvari

plant.

Etymology

स्वादु

sweet,

&c.,

and

रस

juice.

Yates English

स्वादु-रसा

(

सा

)

1.

Feminine.

A

medicinal

root,

Kākoli

the

hog

plum

vinous

liquor

a

grape.

Spoken Sanskrit English

स्वादुरसा

svAdurasA

Feminine

grape

स्वादुरसा

svAdurasA

Feminine

root

of

hog

plum

tree

[

Spondias

Mangifera

-Bot.

]

स्वादुरसा

svAdurasA

Feminine

shatavari

plant

[

Asparagus

Racemosus

-

Bot.

]

स्वादुरसा

svAdurasA

Feminine

spirituous

liquor

Wilson English

स्वादुरसा

Feminine.

(

-सा

)

1

A

medicinal

root,

commonly

Kākoli.

2

The

hog

plum,

(

the

fruit.

)

3

Vinous

liquor.

4

A

grape.

Etymology

स्वादु

sweet,

or

sugar,

&c.,

and

रस

juice.

Monier Williams Cologne English

स्वादु—रसा

(

),

feminine.

(

only

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

)

spirituous

liquor

Asparagus

Racemosus

a

grape

the

root

of

Spondias

Mangifera

equal, equivalent to, the same as, explained by.

काकोली.

Apte Hindi Hindi

स्वादुरसा

स्त्रीलिङ्गम्

स्वादु-रसा

-

द्राक्षा

स्वादुरसा

स्त्रीलिङ्गम्

स्वादु-रसा

-

शताबरी

पौधा

स्वादुरसा

स्त्रीलिङ्गम्

स्वादु-रसा

-

काकोली

मूल

स्वादुरसा

स्त्रीलिङ्गम्

स्वादु-रसा

-

मदिरा

स्वादुरसा

स्त्रीलिङ्गम्

स्वादु-रसा

-

अंगूर

L R Vaidya English

svAdu-rasA

{%

f.

%}

1.

the

fruit

of

the

hog

plum

2.

the

śatāvarī

plant

3.

spirituous

liquor

4.

a

grape.

Wordnet Sanskrit

Synonyms

मद्यम्,

सुरा,

मदिरा,

वारुणी,

हलिप्रिया,

हाला,

परिश्रुत्,

वरुणात्मजा,

गन्धोत्तमा,

प्रसन्ना,

इरा,

कादम्बरी,

परिश्रुता,

कश्यम्,

मानिका,

कपिशी,

गन्धमादनी,

माधवी,

कत्तोयम्,

मदः,

कापिशायनम्,

मत्ता,

सीता,

चपला,

कामिनी,

प्रिया,

मदगन्धा,

माध्वीकम्,

मधु,

सन्धानम्,

आसवः,

अमृता,

वीरा,

मेधावी,

मदनी,

सुप्रतिभा,

मनोज्ञा,

विधाता,

मोदिनी,

हली,

गुणारिष्टम्,

सरकः,

मधूलिका,

मदोत्कटा,

महानन्दा,

सीधुः,

मैरेयम्,

बलवल्लभा,

कारणम्,

तत्वम्,

मदिष्ठा,

परिप्लुता,

कल्पम्,

स्वादुरसा,

शूण्डा,

हारहूरम्,

मार्द्दीकम्,

मदना,

देवसृष्टा,

कापिशम्,

अब्धिजा

(Noun)

मादकद्रवपदार्थः

-

यस्य

सेवनं

पापं

तथा

निन्दनीयम्

इति

मन्यन्ते।

"सः

प्रतिदिनं

सायङ्काले

मद्यं

पीत्वा

गृहम्

आगच्छति।"

Synonyms

द्राक्षा,

मृद्वीका,

मृद्वी,

स्वाद्वी,

स्वादुरसा,

मधुरसा,

गोस्तनी,

रसा,

रसाला,

चारुफला,

कापिशायनी,

साब्दी,

हरहूरा,

चारुफला,

कृष्णा,

प्रियाला,

तापसप्रिया,

गुच्छफला,

अमृतफला

(Noun)

फलविशेषः-अस्य

गुणाः

अतिमधुरत्व-अमलत्व-शीतपित्तार्तिदाहमूत्रदोषनाशित्वादयः।

"द्राक्षात्

मद्यं

जायते।"

Synonyms

द्राक्षा,

मृद्वीका,

मृद्वी,

स्वाद्वी,

स्वादुरसा,

मधुरसा,

गोस्तनी,

गोस्तना,

रसा,

रसाला,

चारुफला,

कापिशायिनी,

साब्दी,

हरहूरा

(Noun)

लताविशेषः

यस्य

फलं

मधुरं

तथा

बहुरसम्

अस्ति।

"नाशिकनगरे

द्राक्षाणां

कृषिः

दृश्यते।"

Amarakosha Sanskrit

स्वादुरसा

स्त्री।

वायसोली

समानार्थकाः

वायसोली,

स्वादुरसा,

वयःस्था

2।4।144।1।2

वायसोली

स्वादुरसा

वयस्थाथ

मकूलकः।

निकुम्भो

दन्तिका

प्रत्यक्श्रेण्युदुम्बरपर्ण्यपि॥

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलसजीवः,

ओषधिः

Kalpadruma Sanskrit

स्वादुरसा,

स्त्रीलिङ्गम्

(

स्वादुः

रसो

यस्याः

)

काकोली

।इत्यमरः

१४

आम्रातकफलम्

।इति

शब्दरत्नावली

मदिरा

इति

हेम-चन्द्रः

शतावरी

इति

राजनिर्घण्टः

द्राक्षा

।इति

केचित्

Vachaspatyam Sanskrit

स्वादुरसा

स्त्री

स्वादुः

रसो

यस्याः

काकोल्याम्

अमरः२

मदिरायाम्

हेमच०

शतावर्य्यां

द्राक्षायाम्

आम्रा-तके

शब्दर०