Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

प्रसन्ना (prasannA)

 
Monier Williams Cologne English

प्र-°सन्ना

feminine.

propitiating,

pleasing,

Horace H. Wilson

spirituous

liquor

made

of

rice,

cāṇakya

patañjali

Hindi Hindi

है

कृपा

Shabdartha Kaustubha Kannada

प्रसन्ना

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಮದ್ಯ

/ಹೆಂಡ

/ಸಾರಾಯಿ

निष्पत्तिः

प्र

+

षद्लृ

(

विशरणादौ

)

-

"क्तः"

(

३-४-७२

)

निष्ठातकारस्य

नकारः

(

८-२-४२

)

विस्तारः

"प्रसन्न

स्त्री

सुरायां

स्यात्"

-

मेदि०

L R Vaidya English

prasanna

{%

a.

(

f.

न्ना

)

%}

1.

Clear,

bright,

pellucid,

limpid,

K.S.vii.74

2.

pleased,

delighted,

गंभीरायाः

पयसि

सरितश्चेतसीव

प्रसन्ने

Megh.i.40,

(

where

the

word

is

used

in

senses

1

and

2

),

K.S.v.35,

R.ii.68

3.

gracious,

kind,

propitious,

kindly

disposed,

R.ii.63

4.

open,

clear,

easily

intelligible

(

as

the

meaning

of

a

passage

)

5.

true,

प्रसन्नपायस्ते

तर्कः

M.M.i.

prasannA

{%

f.

%}

1.

Spirituous

liquor

2.

propitiation.

Schmidt Nachtrage zum Sanskrit Worterbuch German

प्रसन्ना

(

Reisbranntwein

)

auch

Śrīk.

14,

54.

Wordnet Sanskrit

Synonyms

मद्यम्,

सुरा,

मदिरा,

वारुणी,

हलिप्रिया,

हाला,

परिश्रुत्,

वरुणात्मजा,

गन्धोत्तमा,

प्रसन्ना,

इरा,

कादम्बरी,

परिश्रुता,

कश्यम्,

मानिका,

कपिशी,

गन्धमादनी,

माधवी,

कत्तोयम्,

मदः,

कापिशायनम्,

मत्ता,

सीता,

चपला,

कामिनी,

प्रिया,

मदगन्धा,

माध्वीकम्,

मधु,

सन्धानम्,

आसवः,

अमृता,

वीरा,

मेधावी,

मदनी,

सुप्रतिभा,

मनोज्ञा,

विधाता,

मोदिनी,

हली,

गुणारिष्टम्,

सरकः,

मधूलिका,

मदोत्कटा,

महानन्दा,

सीधुः,

मैरेयम्,

बलवल्लभा,

कारणम्,

तत्वम्,

मदिष्ठा,

परिप्लुता,

कल्पम्,

स्वादुरसा,

शूण्डा,

हारहूरम्,

मार्द्दीकम्,

मदना,

देवसृष्टा,

कापिशम्,

अब्धिजा

(Noun)

मादकद्रवपदार्थः

-

यस्य

सेवनं

पापं

तथा

निन्दनीयम्

इति

मन्यन्ते।

"सः

प्रतिदिनं

सायङ्काले

मद्यं

पीत्वा

गृहम्

आगच्छति।"

Amarakosha Sanskrit

प्रसन्ना

स्त्री।

सुरा

समानार्थकाः

सुरा,

हलिप्रिया,

हाला,

परिस्रुत्,

वरुणात्मजा,

गन्धोत्तमा,

प्रसन्ना,

इरा,

कादम्बरी,

परिस्रुत्,

मदिरा,

कश्य,

मद्य,

वारुणी,

मधु,

हाल,

अनुतर्ष

2।10।39।2।2

सुरा

हलिप्रिया

हाला

परिस्रुद्वरुणात्मजा।

गन्धोत्तमाप्रसन्नेराकादम्बर्यः

परिस्रुता॥

अवयव

==>

सुराकल्कः,

सुरामण्डः

वृत्तिवान्

==>

शौण्डिकः

==>

मधुकपुष्पकृतमद्यम्,

इक्षुशाकादिजन्यमद्यम्,

नानाद्रव्यकृतमद्यम्

पदार्थ-विभागः

खाद्यम्,

पानीयम्

Kalpadruma Sanskrit

प्रसन्ना,

स्त्रीलिङ्गम्

(

प्रसन्न

+

टाप्

)

सुरा

इत्यमरः

।२

१०

४०

मद्यविशेषः

तस्य

गुणाः

।“प्रसन्ना

गुल्मवातार्शोविबन्धानाहनाशिनी

।शूलप्रवाहिकाटोपकफवातार्शसां

हिता

”इति

राजवल्लभः

प्रसादविशिष्टा

यथा,

मार्कण्डेये

८१

४३

।“सैषा

प्रसन्ना

वरदा

नृणां

भवति

मुक्तये