Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

हाला (hAlA)

 
Capeller Eng English

हाला

feminine

spirituous

liquor,

wine.

Spoken Sanskrit English

हाला

hAlA

Feminine

spirituous

liquor

Monier Williams Cologne English

हाला

(

),

feminine.

spirituous

liquor

(

a

provincial

term

according.

to

vāmana's kāvyālaṃkāravṛtti

v,

1,

13

)

Macdonell English

हाला

hālā,

Feminine.

spirituous

liquor.

Apte Hindi Hindi

हाला

स्त्रीलिङ्गम्

-

हल्

+

घञ्

+

टाप्

मदिरा

L R Vaidya English

hAlA

{%

f.

%}

Wine,

spirituous

liquor,

हित्वा

हालामभिमतरसां

रेवतीलोचनांकाम्

Megh.i.49.

Wordnet Sanskrit

Synonyms

मद्यम्,

सुरा,

मदिरा,

वारुणी,

हलिप्रिया,

हाला,

परिश्रुत्,

वरुणात्मजा,

गन्धोत्तमा,

प्रसन्ना,

इरा,

कादम्बरी,

परिश्रुता,

कश्यम्,

मानिका,

कपिशी,

गन्धमादनी,

माधवी,

कत्तोयम्,

मदः,

कापिशायनम्,

मत्ता,

सीता,

चपला,

कामिनी,

प्रिया,

मदगन्धा,

माध्वीकम्,

मधु,

सन्धानम्,

आसवः,

अमृता,

वीरा,

मेधावी,

मदनी,

सुप्रतिभा,

मनोज्ञा,

विधाता,

मोदिनी,

हली,

गुणारिष्टम्,

सरकः,

मधूलिका,

मदोत्कटा,

महानन्दा,

सीधुः,

मैरेयम्,

बलवल्लभा,

कारणम्,

तत्वम्,

मदिष्ठा,

परिप्लुता,

कल्पम्,

स्वादुरसा,

शूण्डा,

हारहूरम्,

मार्द्दीकम्,

मदना,

देवसृष्टा,

कापिशम्,

अब्धिजा

(Noun)

मादकद्रवपदार्थः

-

यस्य

सेवनं

पापं

तथा

निन्दनीयम्

इति

मन्यन्ते।

"सः

प्रतिदिनं

सायङ्काले

मद्यं

पीत्वा

गृहम्

आगच्छति।"

Amarakosha Sanskrit

हाला

स्त्री।

सुरा

समानार्थकाः

सुरा,

हलिप्रिया,

हाला,

परिस्रुत्,

वरुणात्मजा,

गन्धोत्तमा,

प्रसन्ना,

इरा,

कादम्बरी,

परिस्रुत्,

मदिरा,

कश्य,

मद्य,

वारुणी,

मधु,

हाल,

अनुतर्ष

2।10।39।1।3

सुरा

हलिप्रिया

हाला

परिस्रुद्वरुणात्मजा।

गन्धोत्तमाप्रसन्नेराकादम्बर्यः

परिस्रुता॥

अवयव

==>

सुराकल्कः,

सुरामण्डः

वृत्तिवान्

==>

शौण्डिकः

==>

मधुकपुष्पकृतमद्यम्,

इक्षुशाकादिजन्यमद्यम्,

नानाद्रव्यकृतमद्यम्

पदार्थ-विभागः

खाद्यम्,

पानीयम्

Kalpadruma Sanskrit

हाला,

स्त्रीलिङ्गम्

(

हल्यते

कृष्यते

इव

चित्तमनयेति

।हल

+

घञ्

टाप्

)

मद्यम्

इत्यमरः

।२

१०

३९

(

पर्य्यायो

यथा,

--“मद्यन्तु

सीधुमैरेयमिरा

मदिरा

सुरा

।कादम्बरी

वारुणी

हालापि

बलवल्लभा

”इति

भावप्रकाशस्य

पूर्व्वखण्डे

द्वितीये

भागे

)तालादिनिर्यासमद्यम्

इति

राजनिर्घण्टः

(

यथा,

माघे

१०

२१

।“योषिदित्यभिललाष

हालांदुस्त्यजः

खलु

सुखादपि

मानः

)

Vachaspatyam Sanskrit

हाला

स्त्रा

हल--घञ्

मद्ये

अमरः

तालरसजे

(

ताडि

)मद्ये

राजनि०

Stchoupak French

हाला-

Feminine.

eau-de-vie,

liqueur.