Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

कल्पम् (kalpam)

 
Spoken Sanskrit English

कल्पम्

-

kalpam

-

adverb

-

almost

Monier Williams Cologne English

कल्पम्

indeclinable, either an indeclinable participle or an adverb or a case used adverbially.

,

may

be

also

connected

with

a

verb,

e.g.

पचति-कल्पम्,

he

cooks

pretty

well,

kāśikā-vṛtti

on

pāṇini

viii,

1,

57

Edgerton Buddhist Hybrid English

kalpam,

adv.

(

from

kalpa,

q.v.

=

Pali

kappaṃ

),

lit.

and

orig.

for

a

kalpa,

=

for

a

long

time:

SP

〔227.5〕

(

prose

)

(

yaḥ

tathāgatasya

)

saṃmukhaṃ

kalpam

avarṇaṃ

bhāṣet,

who

should

for

a

long

time

speak

ill

before

(

=

towards

)

a

T.

(

The

translators

misunderstand.

)

The

verse

account

has

(

〔229.7〕

)

yaś

caiva

jinasya

saṃmukhaṃ

śrāved

avarṇaṃ

paripūrṇakalpam,

for

a

full

kalpa,

which

may

therefore

be

the

mg.

of

〔227.5〕

but

the

Pali

adv.

is

well

established.

Wordnet Sanskrit

Synonyms

मद्यम्,

सुरा,

मदिरा,

वारुणी,

हलिप्रिया,

हाला,

परिश्रुत्,

वरुणात्मजा,

गन्धोत्तमा,

प्रसन्ना,

इरा,

कादम्बरी,

परिश्रुता,

कश्यम्,

मानिका,

कपिशी,

गन्धमादनी,

माधवी,

कत्तोयम्,

मदः,

कापिशायनम्,

मत्ता,

सीता,

चपला,

कामिनी,

प्रिया,

मदगन्धा,

माध्वीकम्,

मधु,

सन्धानम्,

आसवः,

अमृता,

वीरा,

मेधावी,

मदनी,

सुप्रतिभा,

मनोज्ञा,

विधाता,

मोदिनी,

हली,

गुणारिष्टम्,

सरकः,

मधूलिका,

मदोत्कटा,

महानन्दा,

सीधुः,

मैरेयम्,

बलवल्लभा,

कारणम्,

तत्वम्,

मदिष्ठा,

परिप्लुता,

कल्पम्,

स्वादुरसा,

शूण्डा,

हारहूरम्,

मार्द्दीकम्,

मदना,

देवसृष्टा,

कापिशम्,

अब्धिजा

(Noun)

मादकद्रवपदार्थः

-

यस्य

सेवनं

पापं

तथा

निन्दनीयम्

इति

मन्यन्ते।

"सः

प्रतिदिनं

सायङ्काले

मद्यं

पीत्वा

गृहम्

आगच्छति।"

KridantaRupaMala Sanskrit

1

{@“कृप

अवकल्कने”@}

2

अवकल्कनम्-मिश्रीकरणम्।

3

‘क्षीरस्वामी

तु

‘कृपेस्तादर्थ्ये’

4

इति

पठित्वा,

‘तादर्थ्ये’

इति--प्रस्तुतस्य

भुवोऽर्थे

मिश्रीकरणे

अथवा,

तच्छब्देन

कॢपिः

परामृश्यते

तस्य

योऽर्थः

=

सामर्थ्यलक्षणः,

तस्मिन्--इति

द्वेधा

व्याख्यत्।।’

इति

प्रौढमनोरमा।

]

]

‘कल्पते

शपि

सामर्थ्ये,

कल्पयत्यवकल्कने।

अदन्तस्य

कृपेर्णौ

तु

दौर्बल्ये

कृपयेदिति।।

5

इति

देवः।

6

कल्पकः-ल्पिका,

चिकल्पयिषकः-षिका

कल्पयिता-त्री,

चिकल्पयिषिता-त्री

कल्पयन्-न्ती,

चिकल्पयिषन्-न्ती

कल्पयिष्यन्-न्ती-ती,

चिकल्पयिषिष्यन्-न्ती-ती

कल्पयमानः,

चिकल्पयिषमाणः

कल्पयिष्यमाणः,

चिकल्पयिषिष्यमाणः

7

कल्-कल्पौ-कल्पः

--

कल्पितम्-तः,

चिकल्पयिषितः-तवान्

कल्पः,

कल्पनः,

चिकल्पयिषुः,

कल्पयितव्यम्,

चिकल्पयिषितव्यम्

8

कल्पनीयम्,

चिकल्पयिषणीयम्

कल्प्यम्,

चिकल्पयिष्यम्

कल्प्यमानः,

चिकल्पयिष्यमाणः

ईषत्कल्पः-दुष्कल्पः-सुकल्पः

--

कल्पः,

चिकल्पयिषः

कल्पयितुम्,

चिकल्पयिषितुम्

कल्पना,

चिकल्पयिषा

कल्पनम्,

चिकल्पयिषणम्

कल्पयित्वा,

चिकल्पयिषित्वा

प्रकल्प्य,

प्रचिकल्पयिष्य

कल्पम्

२,

कल्पयित्वा

२,

चिकल्पयिषम्

चिकल्पयिषित्वा

२।

9

प्रासङ्गिक्यः

01

(

२५०

)

02

(

१०-चुरादिः-१७४९।

सक।

सेट्।

उभ।

)

03

[

[

[

]

04

(

ग।

सू।

चुरादौ

)

05

(

श्लो।

१३५

)

06

[

[

१।

धातोरस्य

णिजन्तत्वेनानेकाच्त्वात्

यङ्

न।

‘कृपो

रो

लः’

(

८-२-१८

)

इति

लत्वम्।

]

]

07

[

[

२।

पकारस्य

‘संयोगान्तस्य

लोपः’

(

८-२-२३

)

इति

लोपः।

णिचः

स्थानिवत्त्वं

तु

न,

‘पूर्वत्रासिद्धे

स्थानिवत्’

(

वा।

१-१-५८

)

इति

निषेधात्।

]

]

08

[

पृष्ठम्०२४८+

११

]

09

[

पृष्ठम्०२४९+

२६

]

1

{@“कृपू

सामर्थ्ये”@}

2

वृतादिः।

सामर्थ्यम्

=

शक्तिः,

योग्यता

वा।

‘कल्पते

शपि

सामर्थ्ये,

कल्पयत्यवकल्कने।

अदन्तस्य

कृपेर्णौ

तु

दौर्बल्ये

कृपयेदिति।।’

3

इति

देवः।

4

कल्पकः-ल्पिका,

कल्पकः-ल्पिका,

5

चिकॢप्सकः-प्सिका,

6

चलीकॢपकः-पिका

7

कल्पिता-कल्प्ता-त्री,

कल्पयिता-त्री,

चिकॢप्सिता-त्री,

चलीकॢपिता-त्री

--

कल्पयन्-न्ती,

8

चिकॢप्सन्-न्ती

--

9

कल्प्स्यन्-न्ती-ती,

कल्पयिष्यन्-न्ती-ती,

चिकॢप्सिष्यन्-न्ती-ती

--

कल्पमानः,

कल्पयमानः,

10

चिकल्पिषमाणः-चिकॢप्समानः,

चलीकॢप्यमानः

कल्पिष्यमाणः

कल्प्स्यमानः

कल्पयिष्यमाणः,

चिकल्पिषिष्यमाणः

चिकॢप्सिष्यमाणः

चलीकॢपिष्यमाणः

सुकॢप्-सुकॢपौ-सुकॢपः

--

--

--

11

12

कॢप्तम्

13

-कॢप्तः-कॢप्तवान्,

कल्पितः,

चिकॢप्सितः,

चलीकॢपितः-तवान्

14

कॢपः,

15

कल्पनः,

कल्पः,

चिकॢप्सुः,

चलीकॢपः

कल्पितव्यम्-क्ल्प्तव्यम्,

कल्पयितव्यम्,

चिकॢप्सितव्यम्,

चलीकॢपितव्यम्

कल्पनीयम्,

कल्पनीयम्,

चिकॢप्सनीयम्,

चलीकॢपनीयम्

16

कल्प्यम्,

कल्प्यम्,

चिकॢप्स्यम्,

चलीकॢप्यम्

ईषत्कल्पः-दुष्कल्पः-सुकल्पः

--

--

--

कॢप्यमानः,

कल्प्यमानः,

चिकॢप्स्यमानः-चिकल्पिष्यमाणः,

चलीकॢप्यानः

कल्पः

विकल्पः,

कल्पः,

चिकॢप्सः,

चलीकॢपः

कल्पितुम्-कल्प्तुम्,

कल्पयितुम्,

चिकॢप्सितुम्,

चलीकॢपितुम्

कॢप्तिः,

कल्पना,

चिकॢप्सा,

चलीकॢपा

कल्पनम्,

कल्पनम्,

चिकॢप्सनम्,

चलीकॢपनम्

17

कल्पित्वा-कॢप्त्वा,

कल्पयित्वा,

चिकॢप्सित्वा,

चलीकॢपित्वा

प्रकॢप्य,

प्रकल्प्य,

प्रचिकॢप्स्य,

प्रचलीकॢप्य

कल्पम्

२,

कल्पित्वा-कॢप्त्वा

२,

कल्पम्

२,

कल्पयित्वा,

२,

चिकॢप्सम्

२,

चिकॢप्सित्वा

२,

चलीकॢपम्

चलीकॢपित्वा

18

कृपणः।

प्रासङ्गिक्यः

01

(

२५२

)

02

(

१-भ्वादिः-७६२-अक।

वेट्।

आत्म।

)

03

(

श्लो।

१३५

)

04

[

[

१।

‘कृपो

रो

लः’

(

८-२-१८

)

इति

लत्वम्।

]

]

05

[

[

२।

ऊदिल्लक्षणमिड्विकल्पं

बाधित्वा,

‘तासि

कॢपः’

(

७-२-६०

)

इति

नित्यमि-

ण्णिषेधः।

‘हलन्ताच्च’

(

१-२-१०

)

इति

सनः

कित्त्वान्न

गुणः।

यद्यपि

धातु-

रूपप्रकाशिकायां

अस्माद्

धातोः

सन्नन्तात्

तव्यदादिषु

‘चिकल्पिषितव्यम्

चिकॢप्सितव्यम्’

इति

वैकल्पिकेड्घटितानि

रूपाणि

प्रदर्शितानि

\n\n

तथापि

‘तासि

कॢपः’

(

७-२-६०

)

इत्यत्र

‘परस्मैपदेषु’

इत्यनुवर्तमानस्य

पदस्य

‘तङानयोरभावे’

इत्यर्थकतया

नित्यमिण्णिषेधेन

भाव्यम्।

‘स्वरतिसूति--’

(

७-२-४४

)

इत्यादिना

प्राप्तं

वैकल्पिकेडागमं

‘तासि

कॢपः’

(

७-२-६०

)

इति

निषेधः

बाधत

एवेति,

इडभावघटितरूपमेव

साधु--इति

प्रतिभाति।

एवं

सन्नन्ते

सर्वत्र

ज्ञेयम्।

]

]

06

[

[

३।

‘रीगृदुपधस्य

च’

(

७-४-९०

)

इति

अभ्यासस्य

रीगागमः।

उभयत्र

लत्वम्।

]

]

07

[

[

४।

‘स्वरतिसूतिसूयतिधूञूदितो

वा’

(

७-२-४४

)

इति

ऊदित्त्वादिड्विकल्पः।

]

]

08

[

[

५।

‘लुटि

कॢपः’

(

१-३-९३

)

इति

परस्मैपदविकल्पः।

]

]

09

[

[

६।

‘लुटि

कॢपः’

(

१-३-९३

)

इति

स्यप्रत्यये

विवक्षिते

परस्मैपदविकल्पः।

]

]

10

[

[

७।

‘तासि

कॢपः’

(

७-२-६०

)

इत्यत्र

‘परस्मैपदेषु’

इत्यस्य,

‘तङानयोरभावे’

इत्यर्थकत्वात्,

अत्र

‘स्वरतिसूति--’

(

७-२-४४

)

इत्यादिना

इड्विकल्पः।

एवं

सन्नन्तात्

यक्यपि

ज्ञेयम्।

]

]

11

[

पृष्ठम्०२५१+

२०

]

12

[

[

१।

ऊदित्त्वादिटो

वैकल्पिकत्वेन,

‘यस्य

विभाषा’

(

७-२-१५

)

इति

निष्ठायामिण्णिषेधः।

]

]

13

[

[

आ।

‘अशर्धनैर्गोपकुलैस्सहासौ

ययौ

कृवास्यन्दसुकॢप्तमोदैः।।’

धा।

का।

२-३।

]

]

14

[

[

२।

‘इगुपधज्ञा--’

(

३-१-१३५

)

इति

कर्तरि

कः।

]

]

15

[

[

३।

‘अनुदात्तेतश्च

हलादेः’

(

३-२-१४९

)

इति

तच्छीलादिषु

कर्तृषु

युच्।

]

]

16

[

[

४।

‘ऋदुपधाच्चाकॢपि--’

(

३-१-११०

)

इति

पर्युदासात्

ण्यत्प्रत्यय

एव।

]

]

17

[

[

५।

इट्पक्षे,

‘न

क्त्वा

सेट्’

(

१-२-१८

)

इति

कित्त्वनिषेधाद्

गुणः।

]

]

18

[

[

६।

बाहुलकादौणादिके

क्युन्प्रत्ययेऽनादेशे

रूपम्।

कित्त्वान्न

गुणः।

किञ्चिदपि

यो

ददाति

एवमुच्यते।

]

]