Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

कॢप्तिः (klRptiH)

 
Apte 1890 English

कॢप्तिः

f.

[

कॢप्-क्तिन्

]

1

Accomplishment,

success.

2

Invention,

contrivance.

3

Arranging.

Apte Hindi Hindi

कॢप्तिः

स्त्रीलिङ्गम्

-

कॢप्

-

क्तिन्

"निष्पत्ति,

सफलता"

कॢप्तिः

स्त्रीलिङ्गम्

-

कॢप्

-

क्तिन्

"आविष्कार,

बनावट"

कॢप्तिः

स्त्रीलिङ्गम्

-

कॢप्

-

क्तिन्

क्रमबद्ध

करना

Wordnet Sanskrit

Synonyms

कॢप्तिः

(Noun)

सूत्रविशेषः

√कॢप्

युक्त-अध्यायः

वा

"कॢप्तिः

शतपथबाह्मणे

वर्णिता

अस्ति"

Synonyms

कॢप्तिः

(Noun)

सूत्रविशेषः

√कॢप्

युक्त-अध्यायः

वा

"कॢप्तिः

शतपथबाह्मणे

वर्णिता

अस्ति"

KridantaRupaMala Sanskrit

1

{@“कृपू

सामर्थ्ये”@}

2

वृतादिः।

सामर्थ्यम्

=

शक्तिः,

योग्यता

वा।

‘कल्पते

शपि

सामर्थ्ये,

कल्पयत्यवकल्कने।

अदन्तस्य

कृपेर्णौ

तु

दौर्बल्ये

कृपयेदिति।।’

3

इति

देवः।

4

कल्पकः-ल्पिका,

कल्पकः-ल्पिका,

5

चिकॢप्सकः-प्सिका,

6

चलीकॢपकः-पिका

7

कल्पिता-कल्प्ता-त्री,

कल्पयिता-त्री,

चिकॢप्सिता-त्री,

चलीकॢपिता-त्री

--

कल्पयन्-न्ती,

8

चिकॢप्सन्-न्ती

--

9

कल्प्स्यन्-न्ती-ती,

कल्पयिष्यन्-न्ती-ती,

चिकॢप्सिष्यन्-न्ती-ती

--

कल्पमानः,

कल्पयमानः,

10

चिकल्पिषमाणः-चिकॢप्समानः,

चलीकॢप्यमानः

कल्पिष्यमाणः

कल्प्स्यमानः

कल्पयिष्यमाणः,

चिकल्पिषिष्यमाणः

चिकॢप्सिष्यमाणः

चलीकॢपिष्यमाणः

सुकॢप्-सुकॢपौ-सुकॢपः

--

--

--

11

12

कॢप्तम्

13

-कॢप्तः-कॢप्तवान्,

कल्पितः,

चिकॢप्सितः,

चलीकॢपितः-तवान्

14

कॢपः,

15

कल्पनः,

कल्पः,

चिकॢप्सुः,

चलीकॢपः

कल्पितव्यम्-क्ल्प्तव्यम्,

कल्पयितव्यम्,

चिकॢप्सितव्यम्,

चलीकॢपितव्यम्

कल्पनीयम्,

कल्पनीयम्,

चिकॢप्सनीयम्,

चलीकॢपनीयम्

16

कल्प्यम्,

कल्प्यम्,

चिकॢप्स्यम्,

चलीकॢप्यम्

ईषत्कल्पः-दुष्कल्पः-सुकल्पः

--

--

--

कॢप्यमानः,

कल्प्यमानः,

चिकॢप्स्यमानः-चिकल्पिष्यमाणः,

चलीकॢप्यानः

कल्पः

विकल्पः,

कल्पः,

चिकॢप्सः,

चलीकॢपः

कल्पितुम्-कल्प्तुम्,

कल्पयितुम्,

चिकॢप्सितुम्,

चलीकॢपितुम्

कॢप्तिः,

कल्पना,

चिकॢप्सा,

चलीकॢपा

कल्पनम्,

कल्पनम्,

चिकॢप्सनम्,

चलीकॢपनम्

17

कल्पित्वा-कॢप्त्वा,

कल्पयित्वा,

चिकॢप्सित्वा,

चलीकॢपित्वा

प्रकॢप्य,

प्रकल्प्य,

प्रचिकॢप्स्य,

प्रचलीकॢप्य

कल्पम्

२,

कल्पित्वा-कॢप्त्वा

२,

कल्पम्

२,

कल्पयित्वा,

२,

चिकॢप्सम्

२,

चिकॢप्सित्वा

२,

चलीकॢपम्

चलीकॢपित्वा

18

कृपणः।

प्रासङ्गिक्यः

01

(

२५२

)

02

(

१-भ्वादिः-७६२-अक।

वेट्।

आत्म।

)

03

(

श्लो।

१३५

)

04

[

[

१।

‘कृपो

रो

लः’

(

८-२-१८

)

इति

लत्वम्।

]

]

05

[

[

२।

ऊदिल्लक्षणमिड्विकल्पं

बाधित्वा,

‘तासि

कॢपः’

(

७-२-६०

)

इति

नित्यमि-

ण्णिषेधः।

‘हलन्ताच्च’

(

१-२-१०

)

इति

सनः

कित्त्वान्न

गुणः।

यद्यपि

धातु-

रूपप्रकाशिकायां

अस्माद्

धातोः

सन्नन्तात्

तव्यदादिषु

‘चिकल्पिषितव्यम्

चिकॢप्सितव्यम्’

इति

वैकल्पिकेड्घटितानि

रूपाणि

प्रदर्शितानि

\n\n

तथापि

‘तासि

कॢपः’

(

७-२-६०

)

इत्यत्र

‘परस्मैपदेषु’

इत्यनुवर्तमानस्य

पदस्य

‘तङानयोरभावे’

इत्यर्थकतया

नित्यमिण्णिषेधेन

भाव्यम्।

‘स्वरतिसूति--’

(

७-२-४४

)

इत्यादिना

प्राप्तं

वैकल्पिकेडागमं

‘तासि

कॢपः’

(

७-२-६०

)

इति

निषेधः

बाधत

एवेति,

इडभावघटितरूपमेव

साधु--इति

प्रतिभाति।

एवं

सन्नन्ते

सर्वत्र

ज्ञेयम्।

]

]

06

[

[

३।

‘रीगृदुपधस्य

च’

(

७-४-९०

)

इति

अभ्यासस्य

रीगागमः।

उभयत्र

लत्वम्।

]

]

07

[

[

४।

‘स्वरतिसूतिसूयतिधूञूदितो

वा’

(

७-२-४४

)

इति

ऊदित्त्वादिड्विकल्पः।

]

]

08

[

[

५।

‘लुटि

कॢपः’

(

१-३-९३

)

इति

परस्मैपदविकल्पः।

]

]

09

[

[

६।

‘लुटि

कॢपः’

(

१-३-९३

)

इति

स्यप्रत्यये

विवक्षिते

परस्मैपदविकल्पः।

]

]

10

[

[

७।

‘तासि

कॢपः’

(

७-२-६०

)

इत्यत्र

‘परस्मैपदेषु’

इत्यस्य,

‘तङानयोरभावे’

इत्यर्थकत्वात्,

अत्र

‘स्वरतिसूति--’

(

७-२-४४

)

इत्यादिना

इड्विकल्पः।

एवं

सन्नन्तात्

यक्यपि

ज्ञेयम्।

]

]

11

[

पृष्ठम्०२५१+

२०

]

12

[

[

१।

ऊदित्त्वादिटो

वैकल्पिकत्वेन,

‘यस्य

विभाषा’

(

७-२-१५

)

इति

निष्ठायामिण्णिषेधः।

]

]

13

[

[

आ।

‘अशर्धनैर्गोपकुलैस्सहासौ

ययौ

कृवास्यन्दसुकॢप्तमोदैः।।’

धा।

का।

२-३।

]

]

14

[

[

२।

‘इगुपधज्ञा--’

(

३-१-१३५

)

इति

कर्तरि

कः।

]

]

15

[

[

३।

‘अनुदात्तेतश्च

हलादेः’

(

३-२-१४९

)

इति

तच्छीलादिषु

कर्तृषु

युच्।

]

]

16

[

[

४।

‘ऋदुपधाच्चाकॢपि--’

(

३-१-११०

)

इति

पर्युदासात्

ण्यत्प्रत्यय

एव।

]

]

17

[

[

५।

इट्पक्षे,

‘न

क्त्वा

सेट्’

(

१-२-१८

)

इति

कित्त्वनिषेधाद्

गुणः।

]

]

18

[

[

६।

बाहुलकादौणादिके

क्युन्प्रत्ययेऽनादेशे

रूपम्।

कित्त्वान्न

गुणः।

किञ्चिदपि

यो

ददाति

एवमुच्यते।

]

]