Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

परिप्लुता (pariplutA)

 
Spoken Sanskrit English

परिप्लुता

-

pariplutA

-

Feminine

-

spirituous

liquor

Monier Williams Cologne English

परि-प्लुता

(

),

feminine.

spirituous

liquor,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Apte Hindi Hindi

परिप्लुता

स्त्रीलिङ्गम्

-

परि

+

प्लु

+

क्त+

टाप्

शराब

Shabdartha Kaustubha Kannada

परिप्लुता

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಮದ್ಯ

परिप्लुता

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಮೈಥುನಕಾಲದಲ್ಲಿ

ವೇದನೆಯಿಂದ

ಕೂಡಿದ

ಯೋನಿ

L R Vaidya English

paripluta

{%

(

I

)

a.

(

f.

ता

)

%}

1.

Flooded

2.

wetted,

bathed.

pariplutA

{%

f.

%}

Spirituous

liquor.

Wordnet Sanskrit

Synonyms

मद्यम्,

सुरा,

मदिरा,

वारुणी,

हलिप्रिया,

हाला,

परिश्रुत्,

वरुणात्मजा,

गन्धोत्तमा,

प्रसन्ना,

इरा,

कादम्बरी,

परिश्रुता,

कश्यम्,

मानिका,

कपिशी,

गन्धमादनी,

माधवी,

कत्तोयम्,

मदः,

कापिशायनम्,

मत्ता,

सीता,

चपला,

कामिनी,

प्रिया,

मदगन्धा,

माध्वीकम्,

मधु,

सन्धानम्,

आसवः,

अमृता,

वीरा,

मेधावी,

मदनी,

सुप्रतिभा,

मनोज्ञा,

विधाता,

मोदिनी,

हली,

गुणारिष्टम्,

सरकः,

मधूलिका,

मदोत्कटा,

महानन्दा,

सीधुः,

मैरेयम्,

बलवल्लभा,

कारणम्,

तत्वम्,

मदिष्ठा,

परिप्लुता,

कल्पम्,

स्वादुरसा,

शूण्डा,

हारहूरम्,

मार्द्दीकम्,

मदना,

देवसृष्टा,

कापिशम्,

अब्धिजा

(Noun)

मादकद्रवपदार्थः

-

यस्य

सेवनं

पापं

तथा

निन्दनीयम्

इति

मन्यन्ते।

"सः

प्रतिदिनं

सायङ्काले

मद्यं

पीत्वा

गृहम्

आगच्छति।"

Kalpadruma Sanskrit

परिप्लुता,

स्त्रीलिङ्गम्

(

परि

+

प्लु

+

क्तः

स्त्रियां

टाप्

)मदिरा

इति

हेमचन्द्रः

५६६

ग्राम्य-धर्म्मे

(

मैथुने

)

वेदनावती

योनिः

यथा,

--“परिप्लुतायां

भवति

ग्राम्यधर्म्मे

रुजा

भृशम्

।”इति

योनिव्यापन्निदाने

माधवकरः

(

“पित्तलाया

नृसंवासे

क्षवथूद्गारधारणात्

।पित्तसंमूर्च्छितो

वायुर्योनिं

दूषयति

स्त्रियाः

शूनास्पर्शाक्षमासार्त्तिर्नीलपीतमसृक्

स्रवेत्

।श्रोणीवंक्षणपृष्ठार्त्तिज्वरार्त्तायाः

परिप्लुता

”इति

चरके

चिकित्सास्थाने

त्रिंशेऽध्याये

)आप्लुते

त्रि