Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

सुप्रतिभा (supratibhA)

 
Shabda Sagara English

सुप्रतिभा

Feminine.

(

-भा

)

Spirituous

liquor.

Yates English

सु-प्रतिभा

(

भा

)

1.

Feminine.

Spiritous

liquor.

Spoken Sanskrit English

सुप्रतिभा

supratibhA

Feminine

spirituous

liquor

सुप्रतिभा

supratibhA

Feminine

alcoholic

drink

Wilson English

सुप्रतिभा

Feminine.

(

-भा

)

Spirituous

liquor.

Monier Williams Cologne English

सु—प्रतिभा

feminine.

spirituous

liquor,

ib.

Apte Hindi Hindi

सुप्रतिभा

स्त्रीलिङ्गम्

सु-प्रतिभा

-

मदिरा

L R Vaidya English

supratiBA

{%

f.

%}

Spirituous

liquor.

Wordnet Sanskrit

Synonyms

मद्यम्,

सुरा,

मदिरा,

वारुणी,

हलिप्रिया,

हाला,

परिश्रुत्,

वरुणात्मजा,

गन्धोत्तमा,

प्रसन्ना,

इरा,

कादम्बरी,

परिश्रुता,

कश्यम्,

मानिका,

कपिशी,

गन्धमादनी,

माधवी,

कत्तोयम्,

मदः,

कापिशायनम्,

मत्ता,

सीता,

चपला,

कामिनी,

प्रिया,

मदगन्धा,

माध्वीकम्,

मधु,

सन्धानम्,

आसवः,

अमृता,

वीरा,

मेधावी,

मदनी,

सुप्रतिभा,

मनोज्ञा,

विधाता,

मोदिनी,

हली,

गुणारिष्टम्,

सरकः,

मधूलिका,

मदोत्कटा,

महानन्दा,

सीधुः,

मैरेयम्,

बलवल्लभा,

कारणम्,

तत्वम्,

मदिष्ठा,

परिप्लुता,

कल्पम्,

स्वादुरसा,

शूण्डा,

हारहूरम्,

मार्द्दीकम्,

मदना,

देवसृष्टा,

कापिशम्,

अब्धिजा

(Noun)

मादकद्रवपदार्थः

-

यस्य

सेवनं

पापं

तथा

निन्दनीयम्

इति

मन्यन्ते।

"सः

प्रतिदिनं

सायङ्काले

मद्यं

पीत्वा

गृहम्

आगच्छति।"

Kalpadruma Sanskrit

सुप्रतिभा,

स्त्रीलिङ्गम्

(

सुष्ठु

प्रतिभा

यस्याः

)

मदिरा

।इति

राजनिर्घण्टः

Vachaspatyam Sanskrit

सुप्रतिभा

स्त्री

सुष्ठु

प्रतिभा

यस्याः

ब०

सुरायाम्

प्रा०स०

उज्ज्वलायां

बुद्धौ

ब०

तद्वति

त्रीषु लिङ्गेषु

Burnouf French

सुप्रतिभा

सुप्रतिभा

feminine

liqueur

spiritueuse.

Stchoupak French

सु-प्रतिभा-

Feminine.

liqueur.