Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

कापिशम् (kApizam)

 
Apte English

कापिशम्

[

kāpiśam

],

A

spirituous

liquor.

Wordnet Sanskrit

Synonyms

मद्यम्,

सुरा,

मदिरा,

वारुणी,

हलिप्रिया,

हाला,

परिश्रुत्,

वरुणात्मजा,

गन्धोत्तमा,

प्रसन्ना,

इरा,

कादम्बरी,

परिश्रुता,

कश्यम्,

मानिका,

कपिशी,

गन्धमादनी,

माधवी,

कत्तोयम्,

मदः,

कापिशायनम्,

मत्ता,

सीता,

चपला,

कामिनी,

प्रिया,

मदगन्धा,

माध्वीकम्,

मधु,

सन्धानम्,

आसवः,

अमृता,

वीरा,

मेधावी,

मदनी,

सुप्रतिभा,

मनोज्ञा,

विधाता,

मोदिनी,

हली,

गुणारिष्टम्,

सरकः,

मधूलिका,

मदोत्कटा,

महानन्दा,

सीधुः,

मैरेयम्,

बलवल्लभा,

कारणम्,

तत्वम्,

मदिष्ठा,

परिप्लुता,

कल्पम्,

स्वादुरसा,

शूण्डा,

हारहूरम्,

मार्द्दीकम्,

मदना,

देवसृष्टा,

कापिशम्,

अब्धिजा

(Noun)

मादकद्रवपदार्थः

-

यस्य

सेवनं

पापं

तथा

निन्दनीयम्

इति

मन्यन्ते।

"सः

प्रतिदिनं

सायङ्काले

मद्यं

पीत्वा

गृहम्

आगच्छति।"