Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मदः (madaH)

 
Apte English

मदः

[

madḥ

],

[

मद्-अच्

]

Intoxication,

drunkenness,

inebriety

मदेनास्पृश्ये

Dk.

मदविकाराणां

दर्शकः

Kâdambarî (Bombay).

45

see

comps.

below.

Madness,

insanity.

Ardent

passion,

wanton

or

lustful

passion,

lasciviousness,

lust

इति

मदमदनाभ्यां

रागिणः

स्पष्टरागान्

Sisupâlavadha.

1.91.

Rut,

ichor,

or

the

juice

that

exudes

from

the

temples

of

an

elephant

in

rut

मदेन

भाति

कलभः

प्रतापेन

महीपतिः

Chandrâloka.

5.45

so

मदकलः,

मदोन्मत्त

Meghadūta (Bombay).

2

Raghuvamsa (Bombay).

2.7

12.12.

Love,

desire,

ardour.

Pride,

arrogance,

conceit

तं

मोहाच्छ्रयते

मदः

मदाद्दास्येन

निर्विद्यते

Panchatantra (Bombay).

1.24.

Rapture,

excessive

delight.

Spirituous

liquor

पाययित्वा

मदं

सम्यक्

Śukra.

4.1171.

Honey.

Musk.

Semen

virile.

Soma.

Any

beautiful

object.

A

river

(

नद

)

Beauty

नीलारविन्दमदभङ्गिमदैः

कटाक्षैः

Bhâminîvilâsa (Bombay).

3.4.

Name.

of

the

7th

astrological

mansion.

दी

A

drinking-cup.

Any

agricultural

implement

(

such

as

a

plough

Et cætera.

).Comp.

-अत्ययः,

-आतङ्कः

any

distemper

(

such

as

headache

)

resulting

from

drunkenness.

-अन्ध

Adjective.

blinded

by

intoxication,

dead

drunk,

drunk

with

passion

अधरमिव

मदान्धा

पातुमेषा

प्रवृत्ता

Vikramorvasîyam (Bombay).

4.13

यदा

किंचिज्ज्ञो$हं

द्विप

इव

मदान्धः

समभवम्

Bhartṛihari's three Satakas (the figures 1., 2., 3. after Bh. denoting Sṛingâraº, Nîtiº, and Vâirâgyaº).

2.7.

blinded

by

passion

or

pride,

arrogant,

infatuated.

-अपनयम्

removal

of

intoxication.

अम्बरः

an

elephant

in

rut.

Name.

of

Airāvata,

the

elephant

of

Indra.

-अलस

Adjective.

languid

with

passion

or

intoxication.

-अलसा

Name.

of

the

daughter

of

Viśvaketu,

the

lord

of

Gandharvas.

अवस्था

a

state

of

drunkenness.

wantonness,

lustfulness.

rut,

being

in

rut

अन्तर्मदावस्थ

इव

द्विपेन्द्रः

Raghuvamsa (Bombay).

2.7.-आकुल

Adjective.

furious

with

rut.

full

of

lust,

overpowered

by

passion.

-आढ्य

Adjective.

drunk,

intoxicated.

(

-ढ्यः

)

the

palm

tree.

-आम्नातः

a

kettle-drum

carried

on

the

back

of

an

elephant.

-आलापिन्

Masculine.

a

cuckoo.

-आह्वः

musk.

-उत्कट

Adjective.

intoxicated,

excited

by

drink.

furious

with

passion,

lustful.

arrogant,

proud,

haughty.

ruttish,

under

the

influence

of

rut

मदोत्कटे

रेचितपुष्पवृक्षा

गन्धद्विपे

वन्य

इव

द्विरेफाः

Raghuvamsa (Bombay).

6.7

हस्तिनं

कमल-

नालतन्तुना

बद्धुमिच्छति

वने

मदोत्कटम्.

(

टः

)

an

elephant

in

rut.

a

dove.

(

-टा

)

spirituous

liquor.

-उत्सवः,

उद्भवः

mango

-उदग्र,

-उन्मत्त

Adjective.

drunk,

intoxicated.

furious,

drunk

with

passion.

मदोदग्राः

ककुद्मन्तः

सरितां

कूलमुद्रुजाः

Raghuvamsa (Bombay).

4.22.

arrogant,

proud,

haughty

मदोन्मत्तस्य

भूपस्य

कुञ्जरस्य

गच्छतः

उन्मार्गं

वाच्यतां

यान्ति

महामात्राः

समीपगाः

Panchatantra (Bombay).

1.161.

-उदग्रा

Feminine.

A

woman

Latin.

D.

B.

-उद्धत

Adjective.

drunk

with

passion

मदोद्धताः

प्रत्यनिलं

विचेरुः

Kumârasambhava (Bombay).

3.31

सत्पक्षा

मधुरगिरः

प्रसाधिताशा

मदोद्धतारम्भाः

Veṇîsamhâra.

1.6.

inflated

with

pride.

-उल्लापिन्

Masculine.

the

cuckoo.

-ऊर्जित

Adjective.

swollen

with

pride.

-कटः

a

eunuch.

-कर

Adjective.

intoxicating,

causing

intoxication.

-करिन्

Masculine.

an

elephant

in

rut.

-कल

Adjective.

speaking

soft

ly

or

inarticulately,

speaking

indistinctly

मदकलोदकलोलविहंगमाः

Raghuvamsa (Bombay).

9.37

मद-

कलमदिराक्षीनीविमोक्षो

हि

मोक्षः

Udb.

uttering

low

sounds

of

love.

drunk

with

passion

एतस्मिन्

मदकलमल्लिकाक्षपक्ष...

Uttararàmacharita.

1.31

Mâlatîmâdhava (Bombay).

9.14.

indistinct

yet

sweet

मदकलं

कूजितं

सारसानाम्

Meghadūta (Bombay).

31.

ruttish,

furious,

under

the

influence

of

rut

Vikramorvasîyam (Bombay).

4.46.

furious,

mad.

(

-लः

)

an

elephant

in

rut

-कोहलः

a

bull

set

at

liberty

(

to

roam

at

will

).

-खेल

Adjective.

stately

or

sportive

through

passion

मदखेलपदं

कथं

नु

तस्याः

Vikramorvasîyam (Bombay).

4.16.

गन्धा

an

intoxicating

drink.

hemp.

-गमनः

a

buffalo.

-च्युत्a.

distilling

rut

(

as

an

elephant

).

lustful,

wanton,

drunk.

gladdening,

exhilarating.

(

Masculine.

)

an

epithet

of

Indra.

(

Masculine.

dual

)

an

epithet

of

the

Aśvins.-जलम्,

-वारि

Neuter.

rutting

juice,

ichor

exuding

from

the

temples

of

a

ruttish

elephant.

-ज्वरः

fever

of

pride

or

passion

कतिपयपुरस्वाम्ये

पुंसां

एष

मदज्वरः

Bhartṛihari's three Satakas (the figures 1., 2., 3. after Bh. denoting Sṛingâraº, Nîtiº, and Vâirâgyaº).

3.23.-द्रुः

a

cocoa-nut

tree

(

Marâṭhî.

माड

).

-द्विपः

a

furious

elephant,

an

elephant

in

rut.

-प्रयोगः,

-प्रसेकः,

-प्रस्रवणम्,

-स्रावः,

-स्रुतिः

Feminine.

the

exudation

of

ichor

or

rutting

juice

from

the

temple

of

an

elephant.-प्रसेकः

the

aphrodisiacal

fluid

(

वीर्यच्युतिः

)

अन्यत्र

मुञ्चन्ति

मदप्रसेकम्

Mṛichchhakaṭika

4.16.

-भङ्गः

humiliation

of

pride

Bhâminîvilâsa (Bombay).

3.4.-भञ्जिनी

Asparagus

Racemosus

(

Marâṭhî.

शतावरी

).

-मत्ता

Name.

of

a

metre.

-मुच्

Adjective.

'dropping

down

ichor',

furious,

intoxicated

सो$यं

पुत्रस्तव

मदमुचां

वारणानां

विजेता

Uttararàmacharita.

3.15.-मोहित

Adjective.

stupefied

by

drunkenness

अकार्यमन्यत्

कुर्याद्

वा

ब्राह्मणो

मदमोहितः

Manusmṛiti.

11.96.

infatuated

by

pride.-रक्त

Adjective.

affected

with

passion.

रागः

Cupid.

a

cock.

a

drunkard.

लेखा

a

line

of

rut,

a

line

formed

by

the

juice

flowing

from

an

elephant's

temples.

a

kind

of

metre.

-विक्षिप्त

Adjective.

in

rut,

furious.

agitated

by

lust

or

passion.

-विह्वल

Adjective.

maddened

by

lust

or

pride.

stupefied

with

intoxication.

वीर्यम्

strength

produced

by

passion.

the

heroism

of

love-वृन्दः

an

elephant.

-शौण्डः,

-शौण्डकम्

nutmeg.-सारः

a

cotton

shrub.

-स्थलम्,

-स्थानम्

an

ale-house,

dram-shop,

tavern.

Apte 1890 English

मदः

[

मद्-अच्

]

1

Intoxication,

drunkenness,

inebriety

मदेतास्पृश्ये

Dk.

मदविकाराणां

दर्शकः

K.

45

see

comps.

below.

2

Madness,

insanity.

3

Ardent

passion,

wanton

or

lustful

passion,

lasciviousness,

lust

इति

मदमदनाभ्यां

रागिणः

स्पष्टरागान्

Śi.

10.

91.

4

Rut,

ichor,

or

the

juice

that

exudes

from

the

temples

of

an

elephant

in

rut

मदेन

भाति

कलभः

प्रतपिन

महीपतिः

Chandr.

5.

45

so

मदकलः,

मदोन्मत,

Me.

20,

R.

2.

7

12.

102.

5

Love,

desire,

ardour.

6

Pride,

arrogance,

conceit

Pt.

1.

240.

7

Rapture,

excessive

delight.

8

Spirituous

liquor.

9

Honey.

10

Musk.

11

Semen

virile.

12

Soma.

13

Any

beautiful

object.

14

A

river

(

नद

).

दी

1

A

drinking-cup.

2

Any

agricultural

implement

(

such

as

a

plough

&c.

).

Comp.

अत्ययः,

आतंकः

any

distemper

(

such

as

head-ache

)

resulting

from

drunkenness.

अंध

a.

{1}

blinded

by

intoxication,

dead

drunk,

drunk

with

passion

अधरमिव

मदांधा

पातुमेषा

प्रवृत्ता

V.

4.

13.

{2}

blinded

by

passion

or

pride,

arrogant,

infatuated.

अपनयनं

removal

of

intoxication.

अंबरः

{1}

an

elephant

in

rut.

{2}

N.

of

Airāvata,

the

elephant

of

Indra.

अलस

a.

languid

with

passion

or

intoxication.

अवस्था

{1}

a

state

of

drunkenness.

{2}

wantonness,

lustfulness.

{3}

rut,

being

in

rut

R.

2.

7.

आकुल

a.

{1}

furious

with

rut.

{2}

full

of

lust,

overpowered

by

passion.

आढ्य

a.

drunk,

intoxicated.

(

ढ्यः

)

the

palm

tree.

आम्नातः

a

kettle-drum

carried

on

the

back

of

an

elephant.

आलापिन्

m.

a

cuckoo.

आह्वः

musk.

उत्कट

a.

{1}

intoxicated,

excited

by

drink.

{2}

furious

with

passion,

lustful.

{3}

arrogant,

proud,

haughty.

{4}

ruttish,

under

the

influence

of

rut

R.

6.

7.

(

टः

)

{1}

an

elephant

in

rut.

{2}

a

dove.

(

टा

)

spirituous

liquor.

उदग्र,

उन्मत्त

a.

{1}

drunk,

intoxicated.

{2}

furious,

drunk

with

passion

मदोदग्राः

ककुद्मंतः

सरितां

कूलमुद्भु

ताः

R.

4.

22.

{3}

arrogant,

proud,

haughty

Pt.

1.

161.

उद्धत

a.

{1}

drunk

with

passion

Ku.

3.

31.

{2}

inflated

with

pride.

उल्लापिन्

m.

the

cuckoo.

ऊर्जित

a.

swollen

with

pride.

कटः

a

eunuch.

कर

a.

intoxicating,

causing

intoxication.

करिन्

m.

an

elephant

in

rut.

कल

a.

speaking

softly

or

inarticulately,

speaking

indistinctly

R.

9.

37.

{2}

uttering

low

sounds

of

love.

{3}

drunk

with

passion

U.

1.

31

Māl.

9.

14.

{4}

indistinct

yet

sweet

मदकलं

कूजितं

सारसानां

Me.

31.

{5}

ruttish,

furious,

under

the

influence

of

rut

V.

4.

24.

{6}

furious,

mad.

(

लः

)

an

elephant

in

rut.

कोहलः

a

bull

set

at

liberty

(

to

roam

at

will

).

खेल

a.

stately

or

sportive

through

passion

V.

4.

16.

गधा

{1}

an

intoxicating

drink.

{2}

hump.

गमनः

a

buffalo.

च्युत्

a.

{1}

distilling

rut

(

as

an

elephant

).

{2}

lustful,

wanton,

drunk.

{3}

gladdening,

exhilarating.

(

m.

)

an

epithet

of

Indra.

(

m.

dual

)

an

epithet

of

the

Aśvins.

जलं,

वारि

n.

rutting

juice,

ichor

exuding

from

the

temples

of

a

ruttish

elephant.

ज्वरः

fever

of

pride

or

passion

Bh.

3.

23.

द्विपः

a

furious

elephant,

an

elephant

in

rut.

प्रयोगः,

प्रसेकः,

प्रस्रवणं,

स्रावः,

स्रुतिः

f.

the

exudation

of

ichor

or

rutting

juice

from

the

temple

of

an

elephant.

मुच्

a.

‘dropping

down

ichor’,

furious,

intoxicated

U.

3.

15.

रक्त

a.

affected

with

passion.

रागः

{1}

Cupid.

{2}

a

cock.

{3}

a

drunkard.

लेखा

a

line

of

rut.

a

line

formed

by

the

juice

flowing

from

an

elephant's

temples.

विक्षिप्त

a.

{1}

in

rut,

furious.

{2}

agitated

by

lust

or

passion.

विह्वल

a.

{1}

maddened

by

lust

or

pride.

{2}

stupefied

with

intoxication.

वीर्यं

{1}

strength

produced

by

passion.

{2}

the

hero

ism

of

love.

वृंदः

an

elephant.

शौंडकं

nutmeg.

सारः

a

cotton

shrub.

स्थलं,

स्थानं

an

alehouse,

a

dram-shop,

tavern.

Apte Hindi Hindi

मदः

पुंलिङ्गम्

-

मद्

+

अच्

"मादकता,

मस्ती,

मदोन्मत्तता"

मदः

पुंलिङ्गम्

-

-

"पागलपन,

विक्षिप्तता"

मदः

पुंलिङ्गम्

-

-

"उग्र

प्रणयोन्माद,

लालसापूर्ण

उत्कण्ठा,

गाढाभिलाषा,

कामुकता,

मैथुनेच्छा"

मदः

पुंलिङ्गम्

-

-

मदमत्त

हाथी

के

मस्तक

से

चूने

वाला

मद

मदः

पुंलिङ्गम्

-

-

"प्रेम,

इच्छा,

उत्कंठा"

मदः

पुंलिङ्गम्

-

-

"घमण्ड,

अहंकार,

अभिमान"

मदः

पुंलिङ्गम्

-

"उल्लास,

आनन्दातिरेक"

मदः

पुंलिङ्गम्

-

-

खींची

हुई

शराब

मदः

पुंलिङ्गम्

-

-

"मधु,

शहद"

मदः

पुंलिङ्गम्

-

-

कस्तूरी

मदः

पुंलिङ्गम्

-

-

"वीर्य,

शुक्र"

मदः

पुंलिङ्गम्

-

मद्+अच्

सौन्दर्य

मदः

पुंलिङ्गम्

-

मद्+अच्

जन्मकुण्डली

में

सातवाँ

घर

मदः

पुंलिङ्गम्

-

मद्+अच्

अभिमान

मदः

पुंलिङ्गम्

-

मद्+अच्

पागलपन

मदः

पुंलिङ्गम्

-

मद्+अच्

अत्यन्त

आवेश

मदः

पुंलिङ्गम्

-

मद्+अच्

हाथी

के

मस्तक

से

चूने

वाला

रस

मदः

पुंलिङ्गम्

-

मद्+अच्

"प्रेम,

मस्ती"

मदः

पुंलिङ्गम्

-

मद्+अच्

"

सुरा,

शराब"

मदः

पुंलिङ्गम्

-

मद्+अच्

मधु

मदः

पुंलिङ्गम्

-

मद्+अच्

वीर्य

मदः

पुंलिङ्गम्

-

मद्+अच्

सोम

मदः

पुंलिङ्गम्

-

मद्+अच्

नद

Wordnet Sanskrit

Synonyms

मदः,

दानम्

(Noun)

हस्तिगण्डजलम्।

"हस्तिनः

अस्य

गण्डस्थलात्

मदः

निर्गच्छति।"

Synonyms

मत्तता,

मदः,

क्षीयता,

उन्मादः,

पानदोषः,

मादः,

अङ्गजः

(Noun)

मद्यविजयादीनां

मादकानां

पदार्थानां

सेवनेन

जायमाना

मानसिकी

अवस्था।

"मद्यसेवनेन

मत्ततां

प्राप्तः

आरक्षकः

निरपराधिनं

रविम्

अताडयत्।"

Synonyms

मद्यम्,

सुरा,

मदिरा,

वारुणी,

हलिप्रिया,

हाला,

परिश्रुत्,

वरुणात्मजा,

गन्धोत्तमा,

प्रसन्ना,

इरा,

कादम्बरी,

परिश्रुता,

कश्यम्,

मानिका,

कपिशी,

गन्धमादनी,

माधवी,

कत्तोयम्,

मदः,

कापिशायनम्,

मत्ता,

सीता,

चपला,

कामिनी,

प्रिया,

मदगन्धा,

माध्वीकम्,

मधु,

सन्धानम्,

आसवः,

अमृता,

वीरा,

मेधावी,

मदनी,

सुप्रतिभा,

मनोज्ञा,

विधाता,

मोदिनी,

हली,

गुणारिष्टम्,

सरकः,

मधूलिका,

मदोत्कटा,

महानन्दा,

सीधुः,

मैरेयम्,

बलवल्लभा,

कारणम्,

तत्वम्,

मदिष्ठा,

परिप्लुता,

कल्पम्,

स्वादुरसा,

शूण्डा,

हारहूरम्,

मार्द्दीकम्,

मदना,

देवसृष्टा,

कापिशम्,

अब्धिजा

(Noun)

मादकद्रवपदार्थः

-

यस्य

सेवनं

पापं

तथा

निन्दनीयम्

इति

मन्यन्ते।

"सः

प्रतिदिनं

सायङ्काले

मद्यं

पीत्वा

गृहम्

आगच्छति।"

Tamil Tamil

மத3:

:

குடி

போதை,

பைத்தியம்,

மதம்

பிடித்தல்,

கர்வம்,

ஆசை,

காம

வெறி,

தேன்,

அதிக

மகிழ்ச்சி,

கஸ்தூரி

,

வீரியம்.

Kalpadruma Sanskrit

मदः,

पुंलिङ्गम्

(

मदयतीति

मद्

+

अच्

)

हस्ति-गण्डजलम्

(

यथा,

भारवौ

१८

।“मदसिक्तमुखैर्मृगाधिपःकरिभिर्वर्त्तयते

स्वयं

हतैः

।”

)तत्पर्य्यायः

दानम्

(

मद्यते

इति

मद्

+“मदोऽनुपसर्गे

।”

६७

इति

अप्

)हर्षः

(

यथा,

ऋग्वेदे

।“उप

नः

सवनागहि

सोमपाः

पिब

गोदा

इद्रेवतोमदः

“मदो

हर्षः

।”

इति

तद्भाष्येसायनः

)तत्पर्य्यायः

आमोदः

इत्यमरः

।२

१२

)

रेतः

कस्तूरी

(

पर्य्यायो

यथा,

--“मृगनाभिर्मृगमदो

मदः

कस्तूरिकाण्डजः

”इति

वैद्यकरत्नमालायाम्

रोगविशेषः

उन्मादस्य

प्रथमावस्थायां

यथा,

“स

चाप्रवृद्धस्तरुणो

मदसंज्ञां

बिभर्त्ति

।”इति

माधवकृतरुग्विनिश्चये

उन्मादाधिकारे

विशेषोऽस्य

यथा,

--यदा

तु

रक्तवाहीनि

रससंज्ञावहानि

।पृथक्

पृथक्समस्ता

वा

स्रोतांसि

कुपिता

मलाः

मलिनाहारशीलस्य

रजोमोहावृतात्मनः

।प्रतिहत्यावतिष्ठन्ते

जायन्ते

व्याधयस्तदा

मदमूर्च्छायसंन्यासास्तेषां

विद्याद्बिचक्षणः

।यथोत्तरं

बलाधिक्यं

हेतुलिङ्गोपशान्तिषु

दुर्ब्बलञ्चेतसः

स्थानं

यदा

वायुः

प्रपद्यते

।मनो

विक्षोभयन्

जन्तोः

संज्ञां

संमोहयेत्तदा

पित्तमेवं

कफश्चैवं

मनो

विक्षोभयन्

नृणाम्

।संज्ञां

नयत्याकुलतां

विशेषश्चात्र

वक्ष्यते

स्वप्नानल्पद्रुताभाषञ्चलस्खलितचेष्टितम्

।विद्याद्बातमदाविष्टं

रूक्षश्यावारुणाकृतिम्

सक्रोधपरुषाभाषं

संप्रहारकलिप्रियम्

।विद्यात्

पित्तमदाविष्टं

रक्तपीतासिताकृतिम्

स्वल्पसम्बन्धवचनं

तन्द्रालस्यसमन्वितम्

।विद्यात्

कफमदाविष्टं

पाण्डुं

प्रध्यानतत्परम्

सर्व्वाण्येतानि

रूपाणि

सन्निपातकृते

मदे

।जायन्ते

शाम्यति

त्वाशु

मदो

मद्यमदाकृतिः

यश्च

मद्यमदः

प्रोक्तो

विषजो

रौधिरश्च

यः

।सर्व्व

एते

मदानर्त्ते

वातपित्तकफाश्रयात्

”इति

चरके

सूत्रस्थाने

चतुर्व्विंशेऽध्याये

)गर्व्वः

इति

मेदिनी

दे,

१२

(

यथा,

भारवौ

४९

।“मदमानसमुद्धतं

नृपंन

वियुङ्क्ते

नियमेन

मूढता

)मद्यम्

क्षैव्यम्

मत्ततेति

यावत्

इति

हेम-चन्द्रः

२२६

(

यया,

मनौ

४७

।“मृगयाक्षो

दिवास्वप्नः

परिवादः

स्त्रियो

मदः

।”“तौर्य्यत्रिकं

वृथाट्या

कामजो

दशको

गणः

)नदः

कल्याणवस्तु

इति

धरणिः

*

मदलक्षणं

यथा,

--“अहं

महात्मा

धनवान्

मत्तुल्यः

कोऽस्ति

भूतले

।इति

यज्जायते

चित्तं

मदः

प्रोक्तः

कोविदैः

”इति

पाद्मे

क्रियायोगसारे

१६

अध्यायः

तस्य

उत्पत्तिर्यथा

।“बुर्द्धेर्मोहः

समभवदहङ्कारादभून्मदः

।”इति

मात्स्ये

अध्यायः

(

दानवभेदः

यथा,

हरिवंशे

८६

।“असिलोमा

सुकैशी

शटश्च

बलको

मदः

KridantaRupaMala Sanskrit

1

{@“मदी

हर्षग्लेपनयोः”@}

2

शमादिः,

घटादिश्च।

‘ग्लेपनम्

=

दैन्यम्’

इति

मा।

धा।

वृत्तिः।

‘ग्लपने’

इति

क्षीरतरङ्गिण्यां

पाठः।

‘स्तुत्यादौ

मन्दते,

हर्षे

माद्येत्,

मादयते

णिचि।।’

3

इति

देवः।

4

मादकः-दिका,

5,

मादकः

6

इत्यादिषु

मित्त्वं

नेति

ज्ञेयम्।

]

]

मदकः-निमादकः-मादकः-दिका,

मिमदिषकः-षिका,

मामदकः-दिका

मदिता-त्री,

मदयिता-त्री,

मिमदिषिता-त्री,

मामदिता-त्री

7

माद्यन्-न्ती,

मदयन्-न्ती,

मिमदिषन्-न्ती

--

मदिष्यन्-न्ती-ती,

मदयिष्यन्-न्ती-ती,

मिमदिषिष्यन्-न्ती-ती

--

--

मदयमानः,

मदयिष्यमाणः,

--मामद्यमानः,

मामदिष्यमाणः

सुमत्-सुमद्-सुमदौ-सुमदः

--

--

--

8

मत्तम्-मत्तः-मत्तवान्,

मदितः,

मिमदिषितः,

मामदितः-तवान्

मदः,

9

प्रमद्वरः,

10

प्रमादी,

11

इरम्मदः

12,

13

उन्मदिष्णुः

14,

मदः,

15

मदनः,

मिमदिषुः,

मामदः

मदितव्यम्,

मदयितव्यम्,

मिमदिषितव्यम्,

मामदितव्यम्

16

मदनीयम्,

मदनीयम्,

मिमदिषणीयम्,

मामदनीयम्

माद्यम्-

17

मद्यम्,

मद्यम्,

मिमदिष्यम्,

मामद्यम्

ईषन्मदः-दुर्मदः-सुमदः

--

--

--

मद्यमानः,

मद्यमानः,

मिमदिष्यमाणः,

मामद्यमानः

मादः,

18

विद्यामदः-धनमदः,

कुलमदः,

19

20

प्रमदः,

21

सम्मदः,

प्रमादः-सम्मादः-उन्मादः-विमादः,

मदः,

मिमदिषः,

मामदः

मदितुम्,

मदयितुम्,

मिमदिषितुम्,

मामदितुम्

मत्तिः,

मदना,

मिमदिषा,

मामदा

मदनम्,

मदनम्,

मिमदिषणम्,

मामदनम्

मदित्वा,

22

मदयित्वा,

मिमदिषित्वा,

मामदित्वा

प्रमद्य,

प्रमदय्य,

प्रमिमदिष्य,

प्रमामद्य

मादम्

२,

मदित्वा

२,

23

मादम्

-मदम्

२,

24

मदयित्वा

२,

मिमदिषम्

२,

मिमदिषित्वा

२,

मामदम्

मामदित्वा

25

इति

ण्यन्तात्

इत्नुच्प्रत्यये

रूपमेवम्।

मदयित्नुः

=

मदिरा।

]

]

मदयित्नुः,

26

इत्यादिना

किरच्प्रत्यये

रूपमेवम्।

माद्यन्तेऽ-

नयेति

मदिरा

=

सुरा।

]

]

मदिरा,

27

मत्सरः,

28

मत्स्यः-मत्सी।

29

प्रासङ्गिक्यः

01

(

१२१६

)

02

(

४-दिवादिः-[

८१५

]

१२०८।

अक।

सेट्।

पर।

)

03

(

श्लो।

११२

)

04

[

पृष्ठम्०९९६+

२८

]

05

[

[

१।

‘घटादयो

मितः’

(

ग।

सू।

भ्वादौ

)

इति

मित्त्वात्

‘मितां

ह्रस्वः’

(

६-४-९२

)

इति

णौ

उपधाया

ह्रस्वो

भवति।

एवं

ण्यन्ते

सर्वत्र

ज्ञेयम्।

‘मदी

हर्षे’

इति

दिवादिषु

पठितस्यैव

धातोर्मित्त्वार्थं

घटादिषु

(

भ्वादौ

)

अनुवादः।

तेन

हर्षग्लेपन-

रूपार्थविशेष

एव

घटादिपाठात्

मित्त्वेन

मदकः

इत्यादीनि

ण्यन्ते

रूपाणीति

ज्ञेयम्।

अन्यत्रार्थेषु

निमादकः

[

=

अक्षरव्यञ्जनानां

स्पष्टमुच्चारयिता

]

06

[

=

चित्तविकारोत्पादयिता

]

07

[

[

२।

श्यनि,

‘शमामष्टानाम्--’

(

७-३-७४

)

इति

दीर्घे

रूपमेवम्।

]

]

08

[

[

३।

‘श्वीदितो

निष्ठायाम्’

(

७-२-१४

)

इति

निष्ठायामिण्निषेधे

‘न

ध्याख्यापॄमूर्च्छि-

मदाम्’

(

८-२-५७

)

इति

निष्ठानत्वनिषेधे

रूपमेवम्।

]

]

09

[

[

४।

‘स्थेशभास-’

(

३-२-१७५

)

इत्यत्र

“प्रमद्वरोऽपि

इति

केचित्।”

इति

प्रक्रियाकौमुदी।

]

]

10

[

[

५।

‘शमित्यष्टाभ्यः--’

(

३-२-१४१

)

इति

ताच्छील्ये

घिनुण्प्रत्यये

रूपमेवम्।

]

]

11

[

[

६।

इरया

माद्यतीति

इरम्मदः

=

मेघज्योतिः।

इरा

=

उदकम्।

‘उग्रम्पश्येरम्मद-

पाणिन्धमाश्च’

(

३-२-३७

)

इति

कर्तरि

तृजाद्यपवादतया

खश्

निपात्यते।

निपातना-

देव

श्यन्

न।

‘इरया

=

वारिणा

माद्यन्

वैद्युताग्निरिरम्मदः।’

इति

प्र।

सर्वस्वे।

]

]

12

[

[

आ।

‘इरम्मदं

ज्योतिरमुञ्चदब्भ्रं

शनैश्शनैः

प्रावृषिकं

ररास।।’

वा।

वि।

३।

६।

]

]

13

[

[

७।

‘अलंकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मद--’

(

३-२-१३६

)

इत्यादिना

तच्छीलादिषु

कर्तृषु

इष्णुच्प्रत्ययः।

]

]

14

[

[

B।

‘व्यालद्विपा

यन्तृभिरुन्मदिष्णवः

कथंचिदारादपथेन

निन्यिरे।।’

शि।

व।

१२।

२८।

]

]

15

[

[

८।

ण्यन्तात्

‘नन्दिग्रहि--’

(

३-१-१३४

)

इति

नन्द्यादित्वात्

कर्तरि

ल्युप्रत्यये

रूपमेवम्।

मदयतीति

मदनः।

]

]

16

[

पृष्ठम्०९९७+

३२

]

17

[

[

१।

“मदसाधनम्--मद्यम्।

बाहुलकात्

करणे

यत्।”

इति

प्र।

सर्वस्वे।

]

]

18

[

[

२।

‘मदोऽनुपसर्गे’

(

३-३-६७

)

इति

अनुपसर्गेऽप्प्रत्ययः।

घञोऽपवादः।

कुलमदः,

धनमदः,

इत्यादिषु

चैवं

ज्ञेयम्।

]

]

19

[

कन्यानाम्

]

20

[

[

३।

‘प्रमदसम्मदौ

हर्षे’

(

३-३-६८

)

इति

हर्षेऽभिधेये

एतौ

शब्दौ

निपात्येते।

हर्षादन्यत्र,

उपसर्गे

प्रमादः,

संमादः

इत्यादिषु

घञ्

इति

ज्ञेयम्।

‘सध

माद-

स्थयोश्छन्दसि’

(

६-३-९६

)

इत्यत्र

माद

इति

निर्देशबलात्

केवलादप्यस्माद्-

धातोर्घञ्

भवतीति

ज्ञेयम्।

]

]

21

[

कोकिलानाम्

]

22

[

[

आ।

‘कपितोयनिधीन्

प्लवङ्गमेन्दुर्मदयित्वा

मधुरेण

दर्शनेन।’

भ।

का।

१०।

२८।

]

]

23

[

[

४।

घटादिषु

पाठसामर्थ्यात्

‘चिण्णमुलोः--’

(

६-४-९३

)

इति

णौ

परतः

दीर्घो

विकल्पेन

भवति।

तेन

रूपद्वयं

ज्ञेयम्।

]

]

24

[

[

आ।

‘कपितोयनिधीन्

प्लवङ्गमेन्दुर्मदयित्वा

मधुरेण

दर्शनेन।’

भ।

का।

१०।

२८।

]

]

25

[

[

५।

‘स्तनिहृषिपुषिगदिमदि--’

[

द।

उ।

१-१४०

]

26

[

[

६।

‘इषिमदि--’

[

द।

उ।

८-२६

]

27

[

[

७।

‘कृधूमदिभ्यः

कित्’

(

द।

उ।

८-५३

)

इति

सरन्प्रत्ययः,

तस्य

कित्त्वम्।

माद्यत्यसौ

परव्यसनैरिति

मत्सरः

=

ईर्ष्या।

]

]

28

[

[

८।

‘ऋतन्यञ्चि--’

(

द।

उ।

१०-१२

)

इत्यादिना

स्यन्प्रत्यये

रूपमेवम्।

माद्यत्युदकं

प्राप्य

इति

मत्स्यः।

स्त्रियाम्

गौरादिपाठात्

(

४-१-४१

)

ङीष्।

‘मत्स्यस्य

ङ्याम्--’

(

वा।

६-४-१४९

)

इति

यकारलोपः।

]

]

29

[

पृष्ठम्०९९८+

२७

]