Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मत्तता (mattatA)

 
Wordnet Sanskrit

Synonyms

उन्मादः,

मत्तता

(Noun)

धनस्य

विद्यायाः

प्रभुत्वस्य

दर्पः।

"भूस्वामित्वस्य

उन्मादात्

भूस्वामिना

कृषकाः

प्रताडिताः।"

Synonyms

मत्तता,

मदः,

क्षीयता,

उन्मादः,

पानदोषः,

मादः,

अङ्गजः

(Noun)

मद्यविजयादीनां

मादकानां

पदार्थानां

सेवनेन

जायमाना

मानसिकी

अवस्था।

"मद्यसेवनेन

मत्ततां

प्राप्तः

आरक्षकः

निरपराधिनं

रविम्

अताडयत्।"