Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

हलिप्रिया (halipriyA)

 
Monier Williams Cologne English

हलि—प्रिया

(

),

feminine.

spirituous

liquor,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Apte Hindi Hindi

हलिप्रिया

स्त्रीलिङ्गम्

हलिन्-प्रिया

-

मदिरा

L R Vaidya English

halin-priyA

{%

f.

%}

spirituous

liquor.

Schmidt Nachtrage zum Sanskrit Worterbuch German

*हलिप्रिया

=

मदिरा,

Śrīk.

XIV,

2.

31.

47

Maṅkha

662.

Wordnet Sanskrit

Synonyms

मद्यम्,

सुरा,

मदिरा,

वारुणी,

हलिप्रिया,

हाला,

परिश्रुत्,

वरुणात्मजा,

गन्धोत्तमा,

प्रसन्ना,

इरा,

कादम्बरी,

परिश्रुता,

कश्यम्,

मानिका,

कपिशी,

गन्धमादनी,

माधवी,

कत्तोयम्,

मदः,

कापिशायनम्,

मत्ता,

सीता,

चपला,

कामिनी,

प्रिया,

मदगन्धा,

माध्वीकम्,

मधु,

सन्धानम्,

आसवः,

अमृता,

वीरा,

मेधावी,

मदनी,

सुप्रतिभा,

मनोज्ञा,

विधाता,

मोदिनी,

हली,

गुणारिष्टम्,

सरकः,

मधूलिका,

मदोत्कटा,

महानन्दा,

सीधुः,

मैरेयम्,

बलवल्लभा,

कारणम्,

तत्वम्,

मदिष्ठा,

परिप्लुता,

कल्पम्,

स्वादुरसा,

शूण्डा,

हारहूरम्,

मार्द्दीकम्,

मदना,

देवसृष्टा,

कापिशम्,

अब्धिजा

(Noun)

मादकद्रवपदार्थः

-

यस्य

सेवनं

पापं

तथा

निन्दनीयम्

इति

मन्यन्ते।

"सः

प्रतिदिनं

सायङ्काले

मद्यं

पीत्वा

गृहम्

आगच्छति।"

Amarakosha Sanskrit

हलिप्रिया

स्त्री।

सुरा

समानार्थकाः

सुरा,

हलिप्रिया,

हाला,

परिस्रुत्,

वरुणात्मजा,

गन्धोत्तमा,

प्रसन्ना,

इरा,

कादम्बरी,

परिस्रुत्,

मदिरा,

कश्य,

मद्य,

वारुणी,

मधु,

हाल,

अनुतर्ष

2।10।39।1।2

सुरा

हलिप्रिया

हाला

परिस्रुद्वरुणात्मजा।

गन्धोत्तमाप्रसन्नेराकादम्बर्यः

परिस्रुता॥

अवयव

==>

सुराकल्कः,

सुरामण्डः

वृत्तिवान्

==>

शौण्डिकः

==>

मधुकपुष्पकृतमद्यम्,

इक्षुशाकादिजन्यमद्यम्,

नानाद्रव्यकृतमद्यम्

पदार्थ-विभागः

खाद्यम्,

पानीयम्

Kalpadruma Sanskrit

हलिप्रिया,

स्त्रीलिङ्गम्

(

हलिनो

बलदेवस्य

प्रिया

)मदिरा

इति

राजनिर्घण्टः

अमरश्च

।१०

३९

(

विवरणमस्या

मदिराशब्दे

ज्ञात-व्यम्

)