Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मदिष्ठा (madiSThA)

 
Shabda Sagara English

मदिष्ठा

Feminine.

(

-ष्ठा

)

Vinous

liquor.

Etymology

मद

what

delights

or

intoxicates,

इष्ठन्

superlative

Affix.

Yates English

मदिष्ठा

(

ष्ठा

)

1.

Feminine.

Vinous

liquor.

Wilson English

मदिष्ठा

Feminine.

(

-ष्ठा

)

Vinous

liquor.

Etymology

मद

what

delights

or

intoxicates,

इष्ठन्

superlative

Affix.

Apte English

मदिष्ठा

[

madiṣṭhā

],

Spirituous

liquor.

Apte 1890 English

मदिष्ठा

Spirituous

liquor.

Monier Williams Cologne English

म॑दिष्ठा

(

),

feminine.

any

intoxicating

beverage,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Benfey English

मदिष्ठा

मदिष्ठा,

Feminine.

of

the

superl.

of

मद

+

वन्त्,

Spirituous

liquor.

Apte Hindi Hindi

मदिष्ठा

स्त्रीलिङ्गम्

-

"अतिशयेन

मदिनी-इष्ठत्,

इनो

लोपः

टाप्"

खींची

हुई

शराब

Shabdartha Kaustubha Kannada

मदिष्ठा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಮದ್ಯ

/ಹೆಂಡ

निष्पत्तिः

"इष्ठन्"

(

५-३-५५

)

व्युत्पत्तिः

अतिशयेन

मदयित्री

विस्तारः

"मदिरा

सुरा

मदना

मोहकलिका

मदिष्ठा

काचमालिका"

-

वैज०

L R Vaidya English

madizWA

{%

f.

%}

Spirituous

liquor.

Wordnet Sanskrit

Synonyms

मद्यम्,

सुरा,

मदिरा,

वारुणी,

हलिप्रिया,

हाला,

परिश्रुत्,

वरुणात्मजा,

गन्धोत्तमा,

प्रसन्ना,

इरा,

कादम्बरी,

परिश्रुता,

कश्यम्,

मानिका,

कपिशी,

गन्धमादनी,

माधवी,

कत्तोयम्,

मदः,

कापिशायनम्,

मत्ता,

सीता,

चपला,

कामिनी,

प्रिया,

मदगन्धा,

माध्वीकम्,

मधु,

सन्धानम्,

आसवः,

अमृता,

वीरा,

मेधावी,

मदनी,

सुप्रतिभा,

मनोज्ञा,

विधाता,

मोदिनी,

हली,

गुणारिष्टम्,

सरकः,

मधूलिका,

मदोत्कटा,

महानन्दा,

सीधुः,

मैरेयम्,

बलवल्लभा,

कारणम्,

तत्वम्,

मदिष्ठा,

परिप्लुता,

कल्पम्,

स्वादुरसा,

शूण्डा,

हारहूरम्,

मार्द्दीकम्,

मदना,

देवसृष्टा,

कापिशम्,

अब्धिजा

(Noun)

मादकद्रवपदार्थः

-

यस्य

सेवनं

पापं

तथा

निन्दनीयम्

इति

मन्यन्ते।

"सः

प्रतिदिनं

सायङ्काले

मद्यं

पीत्वा

गृहम्

आगच्छति।"

Kalpadruma Sanskrit

मदिष्ठा,

स्त्रीलिङ्गम्

(

मदोऽस्या

अस्तीति

मद्

+

इनिः

।इयमतिशयेन

मदिनीति

इष्ठन्

इनोलोपः

)मदिरा

इति

हेमचन्द्रः

५६६

Vachaspatyam Sanskrit

मदिष्ठा

स्त्री

अतिशयेन

मदिनी

मदयित्री

इष्ठन्

टिलोपः

मदिरायां

हेमच०