Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

माधवी (mAdhavI)

 
Apte English

माधवी

[

mādhavī

],

1

Candied

sugar.

A

kind

of

drink

made

from

honey.

The

spring-creeper

(

वारसन्ती

),

with

white

fragrant

flowers

पत्राणामिव

शोषणेन

मरुता

स्पृष्टा

लता

माधवी

Sakuntalâ (Bombay).

3.9

Meghadūta (Bombay).

8.

The

sacred

basil.

The

earth

(

also

with

देवी

)

तथा

मे

माधवी

देवी

विवरं

दातुमर्हति

Rāmāyana

7.97.14-16.

A

procuress,

bawd.

Affluence

in

cattle.

(

In

music

)

A

particular

Rāginī

Compound.

-मण़्डपः,

-पम्

a

bower

formed

of

spring

flowers.

-लता

the

spring

creeper.

-वनम्

a

grove

of

Mādhavī

creepers.

Apte 1890 English

माधवी

1

Candied

sugar.

2

A

kind

of

drink

made

from

honey.

3

The

spring-creeper

(

वासंती

),

with

white

fragrant

flowers:

पत्राणामिव

शोषणेन

मरुता

स्पृष्टा

लता

माधवी

Ś.

3.

10

Me.

78.

4

The

sacred

basil.

5

A

procuress,

bawd.

6

Affluence

in

cattle

Comp.

लता

the

spring

creeper.

वनं

a

grove

of

Mādhavī

creepers.

Monier Williams Cologne English

मा॑धवी

a

(

),

feminine.

See

below

माधवी

b

feminine.

the

earth

(

also

with

देवी

),

rāmāyaṇa

‘spring-flower’,

Gaertnera

Racemosa,

kālidāsa

bhāgavata-purāṇa

honey-sugar,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

an

intoxicating

drink,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

kind

of

grass,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

sacred

basil,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Anethum

Sowa,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

procuress,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

affluence

in

cattle

or

herds,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

(

in

music

)

a

partic.

Rāgiṇī,

saṃgīta-sārasaṃgraha

a

woman

of

the

race

of

Madhu

or

Yadu

(

e.g.

An-antā,

wife

of

Janam-ejaya

Sampriyā,

of

Vidūratha

Kuntī,

of

Paṇḍu

),

mahābhārata

nalopākhyāna

of

Dākṣāyaṇī

in

Śri-śaila,

Catalogue(s)

of

Durgā,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

of

one

of

the

Mātṛs

attending

on

Skanda,

mahābhārata

of

a

daughter

of

Yayāti,

ib.

(

with

शान्ति

)

nalopākhyāna

of

wk.

Apte Hindi Hindi

माधवी

स्त्रीलिङ्गम्

-

मधु

+

अण्

+

ङीप्

कन्दयुक्त

खांड

माधवी

स्त्रीलिङ्गम्

-

-

शहद

से

बना

हुआ

एक

प्रकार

का

पेय

माधवी

स्त्रीलिङ्गम्

-

-

बासंती

लता

जिसके

सुगंधित

फूल

आते

हैं

माधवी

स्त्रीलिङ्गम्

-

-

तुलसी

माधवी

स्त्रीलिङ्गम्

-

-

"कुट्टिनी,

दूती"

माधवी

स्त्रीलिङ्गम्

-

-

पशुओं

की

बहुतायत

Shabdartha Kaustubha Kannada

माधवी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಲಕ್ಷ್ಮಿ

माधवी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಕಾಂತಿ

माधवी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಕಾಡಿರುವಂತಿಗೆ

ಗಿಡ

प्रयोगाः

"पत्राणामिव

शोषणेन

मरुता

स्पृष्ट

लता

माधवी"

उल्लेखाः

शाकु०

३-१०

विस्तारः

"वासन्ती

मधवीलता

रमायामपि

शोभायां

मधुसम्बन्धिनि

त्रिषु"

-

नानार्थर०

माधवी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಕಲ್ಲುಸಕ್ಕರೆ

माधवी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ತಲೆಹಿಡಕಿ

/ಕುಟ್ಟಿನಿ

माधवी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಮದ್ಯ

/ಹೆಂಡ

माधवी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಸಬ್ಬಸಿಗೆ

ಗಿಡ

माधवी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಹಸು

ಎಮ್ಮೆ

ಇವುಗಳ

ಸಂಪತ್ತು

विस्तारः

"माधवोऽजे

मधौ

राधे

यादवे

ना

स्त्रियां

मिसौ

मधुसर्करावासन्तीकुट्टिनीमदिरासु

च"

-

मेदि०

माधवी

पदविभागः

स्त्रीलिङ्गः

L R Vaidya English

mADava

{%

(

I

)

a.

(

f.

वी

)

%}

1.

Made

of

honey

2.

vernal

3.

belonging

to

the

descendants

of

Madhu.

mADavI

{%

f.

%}

1.

A

sacred

basil

2.

a

kind

of

creeper

with

fragrant

flowers,

प्रत्यासन्नो

कुरबकवृतेर्माधवीमंडपस्य

Megh.ii.15

3.

a

kind

of

spirituous

liquor

4.

a

procuress,

a

bawd.

Bopp Latin

माधवी

f.

(

a

praec.

signo

fem.

)

planta

repens

(

Gaert-

nera

racemosa

).

MEGH.

76.

Schmidt Nachtrage zum Sanskrit Worterbuch German

माधवी

f.

Pārijātam.

II,

40c

nach

Lakṣmaṇasūri

°

=

वसन्तोत्सव.

Wordnet Sanskrit

Synonyms

माधविका,

माधवी

(Noun)

लतायाः

सुगन्धितः

पुष्पविशेषः।

"माली

माधविकायाः

मालां

करोति।"

Synonyms

माधवी

(Noun)

औडवजातेः

एका

रागिणी।

"सङ्गीतकारः

माधवीं

गायति।"

Synonyms

मद्यम्,

सुरा,

मदिरा,

वारुणी,

हलिप्रिया,

हाला,

परिश्रुत्,

वरुणात्मजा,

गन्धोत्तमा,

प्रसन्ना,

इरा,

कादम्बरी,

परिश्रुता,

कश्यम्,

मानिका,

कपिशी,

गन्धमादनी,

माधवी,

कत्तोयम्,

मदः,

कापिशायनम्,

मत्ता,

सीता,

चपला,

कामिनी,

प्रिया,

मदगन्धा,

माध्वीकम्,

मधु,

सन्धानम्,

आसवः,

अमृता,

वीरा,

मेधावी,

मदनी,

सुप्रतिभा,

मनोज्ञा,

विधाता,

मोदिनी,

हली,

गुणारिष्टम्,

सरकः,

मधूलिका,

मदोत्कटा,

महानन्दा,

सीधुः,

मैरेयम्,

बलवल्लभा,

कारणम्,

तत्वम्,

मदिष्ठा,

परिप्लुता,

कल्पम्,

स्वादुरसा,

शूण्डा,

हारहूरम्,

मार्द्दीकम्,

मदना,

देवसृष्टा,

कापिशम्,

अब्धिजा

(Noun)

मादकद्रवपदार्थः

-

यस्य

सेवनं

पापं

तथा

निन्दनीयम्

इति

मन्यन्ते।

"सः

प्रतिदिनं

सायङ्काले

मद्यं

पीत्वा

गृहम्

आगच्छति।"

Synonyms

अर्जुनी,

अर्वती,

इज्या,

भोज्या,

मसूरिका,

दूती,

मासोपवासिनी,

रतताली,

विभावरी,

वृद्धयुवतिः,

माधवी,

शम्फली,

शम्बली,

शम्भली,

सङ्घाटिका,

सञ्चारिका,

सनाली,

सम्भली,

अक्का,

कराला

(Noun)

कलहं

कारयित्री।

"अर्जुन्याः

वचनानि

विश्वस्य

सीता

गीता

कलहं

कृतवत्यौ।"

Synonyms

वासन्ती,

माधविका,

माधवीलता,

माधवी,

चन्द्रवल्ली,

पुण्ड्रकः,

अतिमुक्तः,

अतिमुक्तकः,

सुगन्धा,

भ्रमरोत्सवः,

भृङ्गप्रिया,

भद्रलता,

वसन्तीदूती,

लतामाधवी,

भूमीमण्डपभूषणा।

(Noun)

सुगन्धितपुष्पैः

युक्ता

एका

लता।

"तस्य

पुष्पवाटिकायां

वासन्तीम्

वर्धते।"

Synonyms

तुलसी,

सुभगा,

तीव्रा,

पावनी,

विष्णुवल्लभा,

सुरेज्या,

सुरसा,

कायस्था,

सुरदुन्दुभिः,

सुरभिः,

बहुपत्री,

मञ्जरी,

हरिप्रिया,

अपेतराक्षसी,

श्यामा,

गौरी,

त्रिदशमञ्जरी,

भूतघ्नी,

भूतपत्री,

वैष्णवी,

पुण्या,

माधवी,

अमृता,

पत्रपुष्पा,

वृन्दा,

मरुवकः,

समीरणः,

प्रस्थपुष्पः,

फणिझकः,

पर्णासः,

जम्भीरः,

कठिञ्जरः,

कुठेरकः,

अर्ज्जकः,

कुलसौरभम्,

लक्ष्मी

(Noun)

वृक्षविशेषः

यः

पवित्रः

अस्ति

तथा

यस्य

पर्णानि

गन्धयुक्तानि

सन्ति।

"तुलस्याः

पर्णानि

ओषधिरूपेण

उपयुज्यन्ते।"

Synonyms

दुर्गा,

उमा,

कात्यायनी,

गौरी,

ब्रह्माणी,

काली,

हैमवती,

ईश्वरा,

शिवा,

भवानी,

रुद्राणी,

सर्वाणी,

सर्वमङ्गला,

अपर्णा,

पार्वती,

मृडानी,

लीलावती,

चणडिका,

अम्बिका,

शारदा,

चण्डी,

चण्डा,

चण्डनायिका,

गिरिजा,

मङ्गला,

नारायणी,

महामाया,

वैष्णवी,

महेश्वरी,

कोट्टवी,

षष्ठी,

माधवी,

नगनन्दिनी,

जयन्ती,

भार्गवी,

रम्भा,

सिंहरथा,

सती,

भ्रामरी,

दक्षकन्या,

महिषमर्दिनी,

हेरम्बजननी,

सावित्री,

कृष्णपिङ्गला,

वृषाकपायी,

लम्बा,

हिमशैलजा,

कार्त्तिकेयप्रसूः,

आद्या,

नित्या,

विद्या,

शुभह्करी,

सात्त्विकी,

राजसी,

तामसी,

भीमा,

नन्दनन्दिनी,

महामायी,

शूलधरा,

सुनन्दा,

शुम्यभघातिनी,

ह्री,

पर्वतराजतनया,

हिमालयसुता,

महेश्वरवनिता,

सत्या,

भगवती,

ईशाना,

सनातनी,

महाकाली,

शिवानी,

हरवल्लभा,

उग्रचण्डा,

चामुण्डा,

विधात्री,

आनन्दा,

महामात्रा,

महामुद्रा,

माकरी,

भौमी,

कल्याणी,

कृष्णा,

मानदात्री,

मदालसा,

मानिनी,

चार्वङ्गी,

वाणी,

ईशा,

वलेशी,

भ्रमरी,

भूष्या,

फाल्गुनी,

यती,

ब्रह्ममयी,

भाविनी,

देवी,

अचिन्ता,

त्रिनेत्रा,

त्रिशूला,

चर्चिका,

तीव्रा,

नन्दिनी,

नन्दा,

धरित्रिणी,

मातृका,

चिदानन्दस्वरूपिणी,

मनस्विनी,

महादेवी,

निद्रारूपा,

भवानिका,

तारा,

नीलसरस्वती,

कालिका,

उग्रतारा,

कामेश्वरी,

सुन्दरी,

भैरवी,

राजराजेश्वरी,

भुवनेशी,

त्वरिता,

महालक्ष्मी,

राजीवलोचनी,

धनदा,

वागीश्वरी,

त्रिपुरा,

ज्वाल्मुखी,

वगलामुखी,

सिद्धविद्या,

अन्नपूर्णा,

विशालाक्षी,

सुभगा,

सगुणा,

निर्गुणा,

धवला,

गीतिः,

गीतवाद्यप्रिया,

अट्टालवासिनी,

अट्टहासिनी,

घोरा,

प्रेमा,

वटेश्वरी,

कीर्तिदा,

बुद्धिदा,

अवीरा,

पण्डितालयवासिनी,

मण्डिता,

संवत्सरा,

कृष्णरूपा,

बलिप्रिया,

तुमुला,

कामिनी,

कामरूपा,

पुण्यदा,

विष्णुचक्रधरा,

पञ्चमा,

वृन्दावनस्वरूपिणी,

अयोध्यारुपिणी,

मायावती,

जीमूतवसना,

जगन्नाथस्वरूपिणी,

कृत्तिवसना,

त्रियामा,

जमलार्जुनी,

यामिनी,

यशोदा,

यादवी,

जगती,

कृष्णजाया,

सत्यभामा,

सुभद्रिका,

लक्ष्मणा,

दिगम्बरी,

पृथुका,

तीक्ष्णा,

आचारा,

अक्रूरा,

जाह्नवी,

गण्डकी,

ध्येया,

जृम्भणी,

मोहिनी,

विकारा,

अक्षरवासिनी,

अंशका,

पत्रिका,

पवित्रिका,

तुलसी,

अतुला,

जानकी,

वन्द्या,

कामना,

नारसिंही,

गिरीशा,

साध्वी,

कल्याणी,

कमला,

कान्ता,

शान्ता,

कुला,

वेदमाता,

कर्मदा,

सन्ध्या,

त्रिपुरसुन्दरी,

रासेशी,

दक्षयज्ञविनाशिनी,

अनन्ता,

धर्मेश्वरी,

चक्रेश्वरी,

खञ्जना,

विदग्धा,

कुञ्जिका,

चित्रा,

सुलेखा,

चतुर्भुजा,

राका,

प्रज्ञा,

ऋद्भिदा,

तापिनी,

तपा,

सुमन्त्रा,

दूती,

अशनी,

कराला,

कालकी,

कुष्माण्डी,

कैटभा,

कैटभी,

क्षत्रिया,

क्षमा,

क्षेमा,

चण्डालिका,

जयन्ती,

भेरुण्डा

(Noun)

सा

देवी

यया

नैके

दैत्याः

हताः

तथा

या

आदिशक्तिः

अस्ति

इति

मन्यते।

"नवरात्रोत्सवे

स्थाने

स्थाने

दुर्गायाः

प्रतिष्ठापना

क्रियते।"

Mahabharata English

Mādhavī^1

(

“belonging

to

the

tribe

of

the

Madhus”

)

=

Subhadrā:

I,

449.

Mādhavī^2

(

do.

)

=

Anantā,

the

wife

of

Janamejaya^3:

I,

††3765

(

).

Mādhavī^3

(

do.

)

=

Sampriyā,

the

wife

of

Vidūratha:

I,

††3793

(

).

Mādhavī^4

(

do.

)

=

Kuntī:

I,

5824.

Mādhavī^5,

daughter

of

Yayāti.

§

565

(

Gālavacarita

):

V,

115,

3930

(

Yayāti

gave

M.

to

Gālava

)

116,

3957,

3958

(

mother

of

Vasumanas

)

117,

3977

(

mother

of

Pratardana

)

118,

3981

(

mother

of

Śibi

)

119,

4019

(

mother

of

Ashṭaka

)

120,

4027.--§

566

(

Yayāti

):

V,

121,

4068,

4070,

4072

(

her

penances

).

Cf.

Yayātijā.

Mādhavī^6,

a

mātṛ.

§

615u

(

Skanda

):

IX,

46,

2625.

Purana English

माधवी

/

MĀDHAVĪ

I.

Daughter

of

King

yayāti.

A

lady

recluse

she

always

wore

deer-hide

as

her

garment

and

went

on

observing

a

vrata

called

Mṛgavrata:

yayāti

gave

this

daughter

in

marriage

to

gālava.

(

Śloka

12,

Chapter

145,

Udyoga

Parva

).

mādhavī

bore

a

son

named

vasumān

alias

vasumanas

to

haryaśva,

King

of

ayodhyā.

She

got

of

divodāsa,

King

of

kāśī,

another

son

named

pratardana

of

the

King

of

uśīnara

she

got

a

son

named

śibi.

Besides

these

she

got

a

son

named

aṣṭaka

of

viśvāmitra.

(

See

under

gālava

).

When

the

accrued

merit

of

yayāti

was

exhausted

and

he

fell

down

from

heaven

mādhavī

consented

to

part

with

half

of

her

stock

of

merit

to

yayāti.

(

See

under

yayāti

).

माधवी

/

MĀDHAVĪ

II.

A

follower

of

subrahmaṇya.

(

Śloka

7,

Chapter

46,

śalya

Parva

).

Amarakosha Sanskrit

माधवी

स्त्री।

कुन्दभेदः

समानार्थकाः

अतिमुक्त,

पुण्ड्रक,

वासन्ती,

माधवी,

लता

2।4।72।1।4

अतिमुक्तः

पुण्ड्रकः

स्याद्वासन्ती

माधवी

लता।

सुमना

मालती

जातिः

सप्तला

नवमालिका॥

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलसजीवः,

लता

Kalpadruma Sanskrit

माधवी,

स्त्रीलिङ्गम्

(

मधौ

साधुपुष्प्यति

मधु

+

“कालात्साधुपुष्प्यत्पच्यमानेषु

।”

४३

इत्यण्

।ङीप्

)

स्वनामख्यातपुष्पलता

तत्पर्य्यायः

।अतिमुक्तः

पुण्ड्रकः

वासन्ती

लता

।इत्यमरः

७२

अतिमुक्तकः

६माधविका

माधवीलता

इति

तट्टीकायांभरतः

चन्द्रवल्ली

सुगन्धा

१०

भ्रमरोत्सवा११

भृङ्गप्रिया

१२

भद्रलता

१३

भूमिमण्डप-भूषणा

१४

वसन्तीदूती

१५

इति

जटाधरः

लतामाधवी

१६

इति

शब्दरत्नावली

(

यथा,

देवीभागवते

१२

।“आम्रैनींपैर्मधूकैञ्च

माधवीमण्डपावृताम्

।”

)अस्या

गुणाः

कटुत्वम्

तिक्तत्वम्

कषाय-त्वम्

मदगन्धित्वम्

पित्तकासव्रणदाहशोष-नाशित्वञ्च

इति

राजनिर्घण्टः

अपि

।“माधवी

स्यात्तु

वासन्ती

पुण्ड्रको

मण्डकोऽपिच

।अतिमुक्तो

विमुक्तञ्च

कामुको

भ्रमरोत्सवः

माधवी

मधुरा

शीता

लघ्वी

दोषत्रयापहा

।”इति

भावप्रकाशः

मिसिः

मधुशर्करा

कुट्टनी

(

मधुनो

विकारइत्यण्

ङीप्

)

मदिरा

इति

मेदिनी

वे,

४६

--

४७

(

यथा,

महाभारते

१५

।“अस्ति

मे

शयनं

दिव्यं

त्वदर्थमुपकल्पितम्

।एहि

तत्र

मया

सार्द्धं

पिबस्व

मधुमाधवीम्

”माधवस्येयमित्यण्

ङोप्

तत्प्रियत्वात्तथा-त्वम्

)

तुलसी

इति

शब्दमाला

(

मधौ

वसन्तेसेव्यार्च्चनीयेति

अण्

)

दुर्गा

इति

शब्दरत्ना-वली

माधवस्य

पत्नी

(

मधुवंशजा

कन्या

।यथा,

महाभारते

९५

१२

‘जनमेजयःखल्वनन्तां

नामोपयेमे

माधवीं

तस्यामस्य

जज्ञेप्राचिन्वान्

)