Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

कपिशी (kapizI)

 
Wordnet Sanskrit

Synonyms

मद्यम्,

सुरा,

मदिरा,

वारुणी,

हलिप्रिया,

हाला,

परिश्रुत्,

वरुणात्मजा,

गन्धोत्तमा,

प्रसन्ना,

इरा,

कादम्बरी,

परिश्रुता,

कश्यम्,

मानिका,

कपिशी,

गन्धमादनी,

माधवी,

कत्तोयम्,

मदः,

कापिशायनम्,

मत्ता,

सीता,

चपला,

कामिनी,

प्रिया,

मदगन्धा,

माध्वीकम्,

मधु,

सन्धानम्,

आसवः,

अमृता,

वीरा,

मेधावी,

मदनी,

सुप्रतिभा,

मनोज्ञा,

विधाता,

मोदिनी,

हली,

गुणारिष्टम्,

सरकः,

मधूलिका,

मदोत्कटा,

महानन्दा,

सीधुः,

मैरेयम्,

बलवल्लभा,

कारणम्,

तत्वम्,

मदिष्ठा,

परिप्लुता,

कल्पम्,

स्वादुरसा,

शूण्डा,

हारहूरम्,

मार्द्दीकम्,

मदना,

देवसृष्टा,

कापिशम्,

अब्धिजा

(Noun)

मादकद्रवपदार्थः

-

यस्य

सेवनं

पापं

तथा

निन्दनीयम्

इति

मन्यन्ते।

"सः

प्रतिदिनं

सायङ्काले

मद्यं

पीत्वा

गृहम्

आगच्छति।"

Kalpadruma Sanskrit

कपिशी,

स्त्रीलिङ्गम्

(

कपिश

इति

वर्णवाचितया

ङीष्

)माधवी

मदिरा

इति

मेदिनी

जटाधरश्च

(

हलायुधमतेऽस्य

क्लोवत्वमपि

दृश्यते

)

Vachaspatyam Sanskrit

कपिशी

स्त्री

कपिश

+

वर्णवाचित्वात्

ङीष्

माधव्यां

सुरा-याञ्च

शब्दकल्पद्रुमे

मेदिनिजटाधरवाक्यं

प्रमाणत्वेनीक्तम्

तच्चिन्त्यं

“कपिशस्त्रिषुंश्यावे

स्त्री

माधव्यांसिह्लके

पुमान्”

इति

मेदिन्यां

स्त्रीमात्रोक्तेः

ङीषन्ततानु-क्तेश्च

“वर्णात्तोपधादनुदात्तात्

तोनः”

“अन्यतोङीष्”

पा०सूत्रयोः

तोपधभिन्नवर्णवाचिनोऽनुदात्तान्तप्रतिपादकात्स्त्रियां

ङीष्

स्यात्

सि०

कौ०

व्याख्यानात्

कपिश-शब्दस्यानुदात्तत्वाभाबेन

ङीषोऽप्रसक्तेः

“लघावन्ते

द्व-योश्च

बह्वषो

गुरुः”

फिट्सूत्रेण

तस्य

पिशङ्गकल्माषयोरिवगुरुयुक्तत्वाभावेन

अनुदात्तत्वामावात्

अतएव

“ईषद्वद्ध-रजःकणाग्रकपिशा

चूते

नबा

मञ्जरीति”

विक्रमोर्वश्याम्टावन्ततया

प्रयोगः

तथा

स्त्रीखेऽपि

कपिशा

इत्येवं-रूपेण

भवितव्यं

ङीषन्तेनेति

द्रष्टव्यम्

किञ्च

उक्त०येदिनिवाक्ये

तस्य

सुरार्थताऽपि

दृश्यते

प्रत्युत

“कश्यंमद्यञ्च

मैरेयं

कपिशं

कापिशायनम्”

हलायुधोक्तेः

मद्येक्लीवत्वग्रेव

अतएव

“ग्राम्यानपश्यत्

कपिशं

पिशासतः”

इतिमाधे

क्लीयतयैव

प्रयुक्तम्