Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

वीरा (vIrA)

 
Apte English

वीरा

[

vīrā

],

1

The

wife

of

a

hero.

A

wife.

A

mother,

matron.

A

kind

of

perfume

(

called

Murā

).

Spirituous

liquor.

An

aloe.

The

plantain

tree.

A

woman

with

a

husband

and

a

son

living

Latin.

D.

B.

Apte 1890 English

वीरा

1

The

wife

of

a

hero.

2

A

wife.

3

A

mother,

matron.

4

A

kind

of

perfume

(

called

Murā

).

5

Spirituous

liquor.

6

An

aloe.

7

The

plantain

tree.

Monier Williams Cologne English

वीरा

feminine.

(

in

music

)

a

partic.

Śruti,

saṃgīta-sārasaṃgraha

nalopākhyāna

of

the

wife

of

Bharad-vāja,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

of

the

wife

of

Karaṃ-dhama,

mārkaṇḍeya-purāṇa

of

a

river,

mahābhārata

(

B.

वाणी

)

Chandas Sanskrit

सम-वृत्तम्,

अक्षराणि →

36,

पादेऽक्षराणि →

9

मात्राः →

14

सङ्ख्याजातिः

-

बृहती

मात्रा-विन्यासः

दा

दा

दा

दा

दा

लक्षण-मूलम् →

आनन्दमिश्र-जालक्षेत्रम्

Apte Hindi Hindi

वीरा

स्त्रीलिङ्गम्

-

वीर

+

टाप्

शूरवीर

पुरुष

की

स्त्री

वीरा

स्त्रीलिङ्गम्

-

-

पत्नी

वीरा

स्त्रीलिङ्गम्

-

-

"माता,

गृहिणी"

वीरा

स्त्रीलिङ्गम्

-

-

मुरा

नामक

एक

गन्धद्रव्य

वीरा

स्त्रीलिङ्गम्

-

-

शराब

वीरा

स्त्रीलिङ्गम्

-

-

अगर

की

लकड़ी

वीरा

स्त्रीलिङ्गम्

-

-

केले

का

पेड़

L R Vaidya English

vIra

{%

(

I

)

a.

(

f.

रा

)

%}

Mighty,

powerful,

strong.

vIrA

{%

f.

%}

1.

The

wife

of

a

hero

2.

a

wife

3.

a

mother

4.

the

plantain

tree

5.

a

kind

of

perfume

also

called

Murā

6.

spirituous

liquor.

Wordnet Sanskrit

Synonyms

काकोली,

मधुरा,

काकी,

कालिका,

वायसोली,

क्षीरा,

ध्मांक्षिका,

वीरा,

शुक्ला,

धीरा,

मेदुरा,

ध्मांक्षोली,

स्वादुमांसी,

वयःस्था,

जीवनी,

शुक्लक्षीरा,

पयस्विनी,

पयस्या,

शीतपाकी

(Noun)

शतावर्याः

इव

लताप्रकारः।

"काकोल्याः

मूलं

भेषजरूपेण

उपयुज्यते।"

Synonyms

मद्यम्,

सुरा,

मदिरा,

वारुणी,

हलिप्रिया,

हाला,

परिश्रुत्,

वरुणात्मजा,

गन्धोत्तमा,

प्रसन्ना,

इरा,

कादम्बरी,

परिश्रुता,

कश्यम्,

मानिका,

कपिशी,

गन्धमादनी,

माधवी,

कत्तोयम्,

मदः,

कापिशायनम्,

मत्ता,

सीता,

चपला,

कामिनी,

प्रिया,

मदगन्धा,

माध्वीकम्,

मधु,

सन्धानम्,

आसवः,

अमृता,

वीरा,

मेधावी,

मदनी,

सुप्रतिभा,

मनोज्ञा,

विधाता,

मोदिनी,

हली,

गुणारिष्टम्,

सरकः,

मधूलिका,

मदोत्कटा,

महानन्दा,

सीधुः,

मैरेयम्,

बलवल्लभा,

कारणम्,

तत्वम्,

मदिष्ठा,

परिप्लुता,

कल्पम्,

स्वादुरसा,

शूण्डा,

हारहूरम्,

मार्द्दीकम्,

मदना,

देवसृष्टा,

कापिशम्,

अब्धिजा

(Noun)

मादकद्रवपदार्थः

-

यस्य

सेवनं

पापं

तथा

निन्दनीयम्

इति

मन्यन्ते।

"सः

प्रतिदिनं

सायङ्काले

मद्यं

पीत्वा

गृहम्

आगच्छति।"

Synonyms

ब्राह्मी,

सोमलता,

सरस्वती,

सौम्या,

सुरश्रेष्ठा,

शारदा,

सुवर्चला,

कपोतवगा,

वैधात्री,

दिव्यतेजाः,

महौषधी,

स्वयंभुवी,

सौम्यलता,

सुरेष्टा,

ब्रह्मकन्यका,

मणडूकमाता,

मण्डुकी,

सुरसा,

मेध्या,

वीरा,

भारती,

वरा,

परमेष्ठिनी,

दिव्या,

शारदा

(Noun)

क्षुपविशेषः-यः

भेषजरुपेण

उपयुज्यते

यस्य

गुणाः

वाताम्लपित्तनाशित्वं

तथा

बुद्धिप्रज्ञामेधाकारीत्वम्।

"ब्राह्मी

प्रायः

गङ्गातटे

हरिद्वारनगरस्य

समीपे

दृश्यते।"

Mahabharata English

Vīrā^1,

wife

of

the

fire

Bharadvāja.

§

490

(

Āṅgirasa

):

III,

219,

14138

(

Bharadvājasya

bhāryā

).

Vīrā^2,

a

river.

§

574

(

Jambūkh.

):

VI,

9,

329.

Purana English

वीरा

/

VĪRĀ.

The

wife

of

the

agni

(

fire

)

named

bharadvāja,

the

son

of

śaṁyu.

The

agni

vīra

was

the

son

of

this

vīrā.

(

M.B.

Vana

Parva,

Chapter

219,

Stanza

9

).

वीरा

/

VĪRĀ

II.

A

river

of

india,

very

famous

in

the

Purāṇas.

(

mahābhārata,

bhīṣma

parva,

Chapter

9,

Stanza

22

).

वीरा

/

VĪRĀ

III.

The

wife

of

King

karandhama.

She

was

the

mother

of

avikṣit.

Once,

when

serpents

began

to

do

harm

to

all

the

living

and

non-living

things

in

the

world,

vīrā

approached

her

grandson

marutta

and

advised

him

to

conduct

a

serpent-sacrifice.

marutta

began

the

sacrifice.

The

serpents

were

terrified

and

sought

protection

from

the

wife

of

avikṣit.

She

being

kind-hearted,

made

her

husband

intervene

and

stop

the

sacrifice.

(

mārkaṇḍeya

purāṇa,

Chapter

126

).

Kalpadruma Sanskrit

वीरा,

स्त्रीलिङ्गम्

मुरा

क्षीरकाकोली

तामलकी

।एलवालुका

पतिपुत्त्रवती

रम्भा

विदारी

।दुग्धिका

मलपूः

क्षीरविदारी

इतिमेदिनी

रे,

६८

पुस्तकान्तरे

मुरास्थाने

सुराविदारीस्थाने

गम्भारी

इति

पाठः

काकोलीमहाशतावरी

गृहकन्या

ब्राह्मी

अति-विषा

मदिरा

इति

राजनिर्घण्टः

शिंशपा-वृक्षः

इति

रत्नमाला

(

करन्धमराजपत्नी

।यथा,

मार्कण्डेये

१२३

।“वीर्य्यचन्द्रसुता

सुभ्रूर्व्वीरा

नाम

शुभव्रता

।स्वयंवरे

सा

जगृहे

महाराजं

करन्धमम्

”नदीविशेषः

यथा,

महाभारते

२२

।“पूर्व्वाभिरामां

वीराञ्च

भीमा

मोघवतींतथा

”विक्रमशालिनी

यथा,

मार्कण्डेये

१२५

।“तेषामेतद्बचः

श्रुत्वा

वीरा

वीरप्रजावती

।वीरगोत्रसमुद्भूता

वीरपत्नी

प्रहर्षिता

)

Vachaspatyam Sanskrit

वीरा

स्त्री

वि

+

ईर--अच्,

वीर--अच्

वा

वीर

+

अस्त्यर्थे

अच्

वा

।१

मुरानामगन्धद्रव्ये

क्षीरकोकोल्याम्

आमलक्याम्

।४

एलवालुकायां

पतिपुत्रवत्यां

स्त्रियां

रम्भायां

वि-दार्य्याम्

दुग्धिकायाम्

क्षीरविदार्य्यां

१०

मलप्वां

मेदि०

।११

काकोल्यां

१२

महाशतावर्य्यां

१३

घृतकुमार्य्याम्

१४

ब्रा-ह्म्याम्

१५

अतिविषायां

१६

मदिरायाञ्च

राजनि०

।१७

शिंशपावृक्षे

(

शिशु

)

रत्नमा०