Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मेध्या (medhyA)

 
Monier Williams Cologne English

मे॑ध्या

(

),

feminine.

nalopākhyāna

of

various

plants

(

thought

to

be

sacrificially

pure

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

the

gall-stone

of

a

cow

(

equal, equivalent to, the same as, explained by.

रेचना

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

partic.

vein,

pañcarātra

nalopākhyāna

of

a

river,

mahābhārata

Apte Hindi Hindi

मेध्या

स्त्रीलिङ्गम्

-

-

कुछ

पौधों

के

नाम

Shabdartha Kaustubha Kannada

मेध्या

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಕೆಂಪು

ಬಜೆ

मेध्या

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಬನ್ನಿಮರ

मेध्या

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಕೆಂಪು

ಬೂರುಗದ

ಮರ

L R Vaidya English

meDya

{%

(

I

)

a.

(

f.

ध्या

)

%}

1.

Fit

for

a

sacrifice,

M.v.54

2.

relating

to

a

sacrifice,

sacrificial,

R.xiii.3

3.

pure,

purified,

holy,

R.i.84,

xiv.81.

Wordnet Sanskrit

Synonyms

अजा,

छागा,

छगलम्,

छेलिका,

चुलुम्पा,

पयस्विनी,

भीरु,

मञ्जा,

मञ्जी,

सञ्जा,

शुभा,

मेध्या,

गलेस्तनी,

छागिका,

सर्वभक्ष्या,

गलस्तनी,

मुखविलुण्ठिका

(Noun)

रोमन्थकारिणी।

"सः

अजाः

तृणभक्षणार्थे

नयति।"

Synonyms

शमी,

सक्तुफला,

शिवा,

शक्तुफला,

शक्तुफली,

शान्ता,

तुङ्गा,

कचरिपुफला,

केशमथनी,

ईशानी,

लक्ष्मीः,

तपनतनया,

इष्टा,

शुभकरी,

हविर्गन्धा,

मेध्या,

दुरितदमनी,

शक्तुफलिका,

समुद्रा,

मङ्गल्या,

सुरभिः,

पापशमनी,

भद्रा,

शङ्करी,

केशहन्त्री,

शिवाफला,

सुपत्रा,

सुखदा,

जीवः

(Noun)

वृक्षविशेषः।

"शम्याः

काष्ठस्य

उपयोगः

पूजाकार्येषु

भवति।"

Synonyms

ब्राह्मी,

सोमलता,

सरस्वती,

सौम्या,

सुरश्रेष्ठा,

शारदा,

सुवर्चला,

कपोतवगा,

वैधात्री,

दिव्यतेजाः,

महौषधी,

स्वयंभुवी,

सौम्यलता,

सुरेष्टा,

ब्रह्मकन्यका,

मणडूकमाता,

मण्डुकी,

सुरसा,

मेध्या,

वीरा,

भारती,

वरा,

परमेष्ठिनी,

दिव्या,

शारदा

(Noun)

क्षुपविशेषः-यः

भेषजरुपेण

उपयुज्यते

यस्य

गुणाः

वाताम्लपित्तनाशित्वं

तथा

बुद्धिप्रज्ञामेधाकारीत्वम्।

"ब्राह्मी

प्रायः

गङ्गातटे

हरिद्वारनगरस्य

समीपे

दृश्यते।"

Synonyms

ज्योतिष्मती,

पारावताङ्घ्री,

कटभी,

पिण्या,

पारावतपदी,

नगणा,

स्फुटबन्धनी,

पूतितैला,

इङ्गुदी,

स्वर्णलता,

अनलप्रभा,

ज्योतिर्लता,

सुपिङ्गला,

दीप्ता,

मेध्या,

मतिदा,

दुर्जरा,

सरस्वती,

अमृता

(Noun)

लताविशेषः-यस्याः

बीजात्

तैलं

प्राप्यते

तथा

या

वातकफहारिणी

अस्ति।

"ज्योतिष्मतेः

बीजस्य

तैलं

बहु

उपयुक्तम्

अस्ति।"

Synonyms

अजा,

छागी,

पयस्विनी,

भीरुः,

मेध्या,

गलेस्तनी,

छागिका,

मज्जा,

सर्वभक्ष्या,

गलस्तनी,

चुलुम्पा,

सज्जा,

मुखविलुण्ठिका

(Noun)

पशुविशेषः,

या

अप्रशस्ता

खरतुल्यनादा

प्रदीप्तपुच्छा

कुनखा

विवर्णा

निकृत्तकर्णा

द्विपमस्तका

तथा

यस्याः

दुग्धं

पानार्थंम्

उपयुज्यते

"अजायाः

दुग्धं

शीतलं

मधुरं

च।"

Mahabharata English

Medhyā,

a

river.

§

377

(

Dhaumyatīrthak.

):

III,

89,

8368

(

in

the

west

).--§

494

(

Āṅgirasa

):

III,

222,

14230

(

among

the

rivers

who

are

mothers

of

fires

).--§

775

(

Ānuśāsanik.

):

XIII,

166,

7652

(

enumeration

).

Kalpadruma Sanskrit

मेध्या,

स्त्रीलिङ्गम्

(

मेधायै

हिता

मेधा

+

यत्

टाप्

)रक्तवचा

रोचना

इति

मेदिनी

ये,

४७

केतकी

ज्योतिष्मती

शङ्खपुष्पी

ब्राह्मी

।श्वेतवचा

शमी

मण्डूकी

इति

राज-निर्घण्टः

(

नदीविशेषः

यथा,

महाभारते

।३

२२१

२३

।“चर्म्मण्वती

मही

चैव

मेध्या

मेधातिथिस्तथा

)