Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

परमेष्ठिनी (parameSThinI)

 
Monier Williams Cologne English

परमे—ष्ठि॑नी

feminine.

Ruta

Graveolens,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Wordnet Sanskrit

Synonyms

ब्राह्मी,

सोमलता,

सरस्वती,

सौम्या,

सुरश्रेष्ठा,

शारदा,

सुवर्चला,

कपोतवगा,

वैधात्री,

दिव्यतेजाः,

महौषधी,

स्वयंभुवी,

सौम्यलता,

सुरेष्टा,

ब्रह्मकन्यका,

मणडूकमाता,

मण्डुकी,

सुरसा,

मेध्या,

वीरा,

भारती,

वरा,

परमेष्ठिनी,

दिव्या,

शारदा

(Noun)

क्षुपविशेषः-यः

भेषजरुपेण

उपयुज्यते

यस्य

गुणाः

वाताम्लपित्तनाशित्वं

तथा

बुद्धिप्रज्ञामेधाकारीत्वम्।

"ब्राह्मी

प्रायः

गङ्गातटे

हरिद्वारनगरस्य

समीपे

दृश्यते।"

Kalpadruma Sanskrit

परमेष्ठिनी,

स्त्री

(

परमेष्ठिन्

+

ङीप्

)

ब्राह्मी

।इति

राजनिर्घण्टः

वामनहाटी

इति

भाषा

परमेष्ठिनः

शक्तिश्च