Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

सुवर्चला (suvarcalA)

 
Shabda Sagara English

सुवर्च्चला

Feminine.

(

-ला

)

1.

A

wife

of

the

sun.

2.

Linseed,

(

Linum

utilatissimum.

)

Masculine.

(

-लः

)

A

country

so

named.

Etymology

सु

well,

वर्च्च्

to

shine,

कलच्

Affix.

Yates English

सु-वर्च्चला

(

ला

)

1.

Feminine.

A

wife

of

the

sun

linseed.

Masculine.

A

country

so

named.

Spoken Sanskrit English

सुवर्चला

suvarcalA

Feminine

hemp

सुवर्चला

suvarcalA

Feminine

common

rue

plant

[

Ruta

Graveolens

-

Bot.

]

सुवर्चला

suvarcalA

Feminine

clammyweeds

plant

[

Polanisia

Icosandra

-

Bot.

]

सुवर्चला

suvarcalA

Feminine

common

flax

[

Linum

Usitatissimum

-

Bot.

]

सुवर्चला

suvarcalA

Feminine

linseed

Wilson English

सुवर्च्चला

Feminine.

(

-ला

)

1

A

wife

of

the

sun.

2

Linseed,

(

Linum

utilatissimum.

)

Masculine.

(

-लः

)

A

country

so

named.

Etymology

सु

well,

वर्च्च

to

shine,

अलच्

Affix.

Monier Williams Cologne English

सु—वर्चला

(

),

feminine.

Ruta

Graveolens,

vāsavadattā

mahābhārata

suśruta

linseed,

Linum

Usitatissimum,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

hemp,

Polanisia

Icosandra,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

equal, equivalent to, the same as, explained by.

त्रि-संध्या,

kauśika-sūtra

,

Sch.

nalopākhyāna

of

the

wife

of

the

Sun,

mahābhārata

rāmāyaṇa

of

Śiva

(

as

a

manifestation

of

the

Sun

),

purāṇa

of

the

wife

of

Parameṣṭhin

and

mother

of

Pratīha,

bhāgavata-purāṇa

of

the

wife

of

Pratīha,

ib.

Wordnet Sanskrit

Synonyms

अतसी,

उमा,

चणका,

क्षौमी,

रुद्रपत्नी,

सुवर्चला,

पिछिला,

देवी,

नदगन्धा,

मदोत्कटा,

क्षुमा,

हैमवती,

सुनीला,

नीलपुष्पिका,

वरदा,

एकमूला,

चण्डिका,

निःस्नेहा

(Noun)

धान्य-विशेषः,

कृष्ण-पुष्प-क्षुद्र-वृक्षस्य

तैलदाः

बीजाः

(

आयुर्वेदे

अस्य

उष्णत्व-तिक्तत्व-अम्लत्वादयः

गुणाः

प्रोक्ताः

वातहारित्वं

श्लेष्म-पित्तकारित्वं

)

"अतसी

मधुरा

तिक्ता

स्निग्धा

पाके

कटुर्गुरु

[

]"

Synonyms

ब्राह्मी,

सोमलता,

सरस्वती,

सौम्या,

सुरश्रेष्ठा,

शारदा,

सुवर्चला,

कपोतवगा,

वैधात्री,

दिव्यतेजाः,

महौषधी,

स्वयंभुवी,

सौम्यलता,

सुरेष्टा,

ब्रह्मकन्यका,

मणडूकमाता,

मण्डुकी,

सुरसा,

मेध्या,

वीरा,

भारती,

वरा,

परमेष्ठिनी,

दिव्या,

शारदा

(Noun)

क्षुपविशेषः-यः

भेषजरुपेण

उपयुज्यते

यस्य

गुणाः

वाताम्लपित्तनाशित्वं

तथा

बुद्धिप्रज्ञामेधाकारीत्वम्।

"ब्राह्मी

प्रायः

गङ्गातटे

हरिद्वारनगरस्य

समीपे

दृश्यते।"

Synonyms

अतसी,

उमा,

चणका,

क्षौमी,

रुद्रपत्नी,

सुवर्चला,

पिछिला,

देवी,

नदगन्धा,

मदोत्कटा,

क्षुमा,

हैमवती,

सुनीला,

नीलपुष्पिका

(Noun)

सस्यविशेषः,

कृष्णपुष्पवान्

क्षुद्रवृक्षः

यस्य

तैलदानि

बीजानि

सन्ति।

"अतस्यः

पक्वेभ्यः

बीजेभ्यः

तैलं

निकृष्यते।"

Synonyms

सुवर्चला

(Noun)

सूर्यस्य

एका

पत्नी

"सुवर्चलायाः

उल्लेखः

महाभारते

वर्तते"

Synonyms

अर्ककान्ता,

आदित्यकान्ता,

आदित्यतेजस्,

आदित्यपर्णिका,

आदित्यपर्णिनी,

भास्करेष्टा,

रवीष्टा,

वरदा,

सप्तनामा,

सत्यनामन्,

सुतेजा,

सुरसम्भवा,

सूर्यावर्ता,

सुवर्चला,

सूर्यलता,

आदित्यपर्णिन्,

सौर,

सौरि,

मार्तण्डवल्लभा

(Noun)

एकः

क्षुपः

"अर्ककान्तायाः

उल्लेखः

कोशे

वर्तते"

Mahabharata English

Suvarcalā,

the

wife

of

Sūrya

(

the

Sun

).

§

768b

(

UmāMāheśvarasaṃv.

):

XIII,

146,

6751

(

Sūryasya,

sc.

sādhvī

).

Purana English

सुवर्चला

/

SUVARCALĀ

I.

Daughter

of

the

maharṣi

called

devala.

śvetaketu

(

son

of

a

sage

)

married

her

and

the

couple

attained

salvation

by

performing

the

duties

of

the

householder.

(

M.B.

Southern

Text,

śānti

Parva,

Chapter

220

).

सुवर्चला

/

SUVARCALĀ

II.

A

wife

of

sūrya.

(

anuśāsana

parva,

Chapter

146,

Verse

5

).

Kalpadruma Sanskrit

सुवर्च्चला,

स्त्रीलिङ्गम्

सूर्य्यपत्नी

इति

त्रिकाण्डशेष

अतसी

इति

रत्नमाला

सूर्य्यमुखीपुष्पम्

।इति

केचित्

आदित्यभक्ता

(

अस्याः

पर्य्यायोगुणाश्च

यथा,

--“सुवर्च्चला

सूर्य्यभक्ता

वरदावदरापि

।सूर्य्यावर्त्ता

रविप्रीतापरा

ब्रह्मसुदुर्लभा

सुवर्च्चला

हिमा

रूक्षा

स्वादुपाका

सरा

गुरुः

।अपित्तला

कटुः

क्षारा

विष्टम्भकफवातजित्

”इति

भावप्रकाशस्य

पूर्व्वखण्डे

प्रथमे

भागे

)ब्राह्मी

इति

राजनिर्घण्टः

देशविशेषे,

पुंलिङ्गम्

Vachaspatyam Sanskrit

सुवर्चला

स्त्री

सुष्ठु

वर्चयति

सु

+

बर्च--णिच्--कलच्

सूर्य्य-भार्य्यायाम

त्रिका०

अतस्याम्

रत्नमा०

आदित्यभक्तायां

ब्राह्म्याञ्च

राजनि०

अच्

सुवर्च

देशभेदे

पुंलिङ्गम्

Stchoupak French

सु-वर्चला-

Feminine.

rue

(

Ruta

graveolens

)

femme

de

Sūrya

autres

femmes.