Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

सुरेष्टा (sureSTA)

 
Monier Williams Cologne English

सुरेष्टा

(

),

feminine.

a

kind

of

plant

equal, equivalent to, the same as, explained by.

ब्राह्मी,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Asclepias

Acida,

Horace H. Wilson

Wordnet Sanskrit

Synonyms

ब्राह्मी,

सोमलता,

सरस्वती,

सौम्या,

सुरश्रेष्ठा,

शारदा,

सुवर्चला,

कपोतवगा,

वैधात्री,

दिव्यतेजाः,

महौषधी,

स्वयंभुवी,

सौम्यलता,

सुरेष्टा,

ब्रह्मकन्यका,

मणडूकमाता,

मण्डुकी,

सुरसा,

मेध्या,

वीरा,

भारती,

वरा,

परमेष्ठिनी,

दिव्या,

शारदा

(Noun)

क्षुपविशेषः-यः

भेषजरुपेण

उपयुज्यते

यस्य

गुणाः

वाताम्लपित्तनाशित्वं

तथा

बुद्धिप्रज्ञामेधाकारीत्वम्।

"ब्राह्मी

प्रायः

गङ्गातटे

हरिद्वारनगरस्य

समीपे

दृश्यते।"

Kalpadruma Sanskrit

सुरेष्टा,

स्त्रीलिङ्गम्

(

सुराणामिष्टा

)

ब्राह्मी

इतिराजनिर्घण्टः