Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

सुरश्रेष्ठा (surazreSThA)

 
Monier Williams Cologne English

सुर—श्रेष्ठा

(

),

feminine.

a

partic.

plant,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Wordnet Sanskrit

Synonyms

ब्राह्मी,

सोमलता,

सरस्वती,

सौम्या,

सुरश्रेष्ठा,

शारदा,

सुवर्चला,

कपोतवगा,

वैधात्री,

दिव्यतेजाः,

महौषधी,

स्वयंभुवी,

सौम्यलता,

सुरेष्टा,

ब्रह्मकन्यका,

मणडूकमाता,

मण्डुकी,

सुरसा,

मेध्या,

वीरा,

भारती,

वरा,

परमेष्ठिनी,

दिव्या,

शारदा

(Noun)

क्षुपविशेषः-यः

भेषजरुपेण

उपयुज्यते

यस्य

गुणाः

वाताम्लपित्तनाशित्वं

तथा

बुद्धिप्रज्ञामेधाकारीत्वम्।

"ब्राह्मी

प्रायः

गङ्गातटे

हरिद्वारनगरस्य

समीपे

दृश्यते।"

Mahabharata English

Suraśreshṭhā

=

Durgā

(

Umā

):

IV,

193.

Kalpadruma Sanskrit

सुरश्रेष्ठा,

स्त्रीलिङ्गम्

(

सुरेषु

श्रेष्ठा

)

ब्राह्मी

इतिराजनिर्घण्टः

Vachaspatyam Sanskrit

सुरश्रेष्ठा

स्त्री

सुरेषु

श्रेष्ठा

ब्राह्यां

राजनि०