Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पयस्या (payasyA)

 
Spoken Sanskrit English

पयस्या

-

payasyA

-

Feminine

-

curds

पयस्या

-

payasyA

-

Feminine

-

coagulated

milk

Monier Williams Cologne English

पयस्या

feminine.

coagulated

m°,

curds

(

made

by

mixing

sour

with

hot

sweet

),

taittirīya-saṃhitā

brāhmaṇa

śrauta-sūtra

nalopākhyāna

of

sev.

plants

(

Gynandropsis

Pentaphylla

equal, equivalent to, the same as, explained by.

काकोली,

कुटुम्बिनी,

दुग्धिका

et cetera.

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Apte Hindi Hindi

पयस्या

स्त्रीलिङ्गम्

-

पयसो

विकारः

पयसः

इदं

वा-पयस्

+

यत्+टाप्

दही

Shabdartha Kaustubha Kannada

पयस्या

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಹಾಲುತೊಟ್ಟಿನ

ಗಿಡ

पयस्या

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಕುದಿಯಿಸಿ

ಮೊಸರು

ಬೆರೆಸಿದ

ಹಾಲು

विस्तारः

"पयस्या

क्षीरशरः"

वैज०

पयस्या

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಘಂಟಾಮಣಿ

ಸೊಪ್ಪು/ಕಂಕೋಷ್ಠ

L R Vaidya English

payasya

{%

(

I

)

a.

(

f.

स्या

)

%}

1.

Milky

2.

watery.

payasyA

{%

f.

%}

Curds.

Wordnet Sanskrit

Synonyms

काकोली,

मधुरा,

काकी,

कालिका,

वायसोली,

क्षीरा,

ध्मांक्षिका,

वीरा,

शुक्ला,

धीरा,

मेदुरा,

ध्मांक्षोली,

स्वादुमांसी,

वयःस्था,

जीवनी,

शुक्लक्षीरा,

पयस्विनी,

पयस्या,

शीतपाकी

(Noun)

शतावर्याः

इव

लताप्रकारः।

"काकोल्याः

मूलं

भेषजरूपेण

उपयुज्यते।"

Vedic Reference English

Payasyā

in

the

later

Saṃhitās

and

Brāhmaṇas^1

denotes

curds,

said

to

consist

of

a

mixture

of

sour

milk

and

hot

or

cold

fresh

milk.^2

1

)

Taittirīya

Saṃhitā,

ii.

3,

13,

2

Taittirīya

Brāhmaṇa,

i.

5,

11,

2

Aitareya

Brāhmaṇa,

ii.

22.

24

Śata-

patha

Brāhmaṇa,

ii.

4,

4,

10.

21

5,

1,

12

2,

9,

etc.

2

)

See

Eggeling,

Sacred

Books

of

the

East,

12,

381,

n.

2.

Kalpadruma Sanskrit

पयस्या,

स्त्रीलिङ्गम्

(

पयस्य

+

टाप्

)

दुग्धिका

क्षीर-काकोली

स्वर्णक्षीरी

इति

मेदिनी

अर्क-पुष्पिका

इति

रत्नमाला

कुटुम्बिनीक्षुपः

।इति

राजनिर्घण्टः

आमिक्षा

इति

हेम-चन्द्रः