Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मधुरा (madhurA)

 
Monier Williams Cologne English

मधुरा

feminine.

Anethum

Sowa

or

Panmorium,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Beta

Bengalensis,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Asparagus

Racemosus

and

other

plants,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

liquorice,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

kind

of

root

similar

to

ginger,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

sour

rice-water,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

nalopākhyāna

of

a

town

(

equal, equivalent to, the same as, explained by.

मथुरा

),

patañjali

on

pāṇini

i,

2,

51,

Vārttika.

5

of

the

tutelary

deity

of

the

race

of

Vandhula,

Catalogue(s)

Macdonell English

मधुरा

madhurā,

Feminine.

N.

of

a

city

(

=

Mathurā

).

Shabdartha Kaustubha Kannada

मधुरा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಮಧುರಾನಗರ

/ಶ್ರೀಕೃಷ್ಣನು

ಅವತರಿಸಿದ

ಸ್ಥಳ

/ಶೂರಸೇನನ

ರಾಜಧಾನಿ

मधुरा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಅತಿಮಧುರ

मधुरा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಹುಳಿತ

ಗಂಜಿ

मधुरा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಸಬ್ಬಸಿಗೆ

मधुरा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಸಕ್ಕರೆ

ಕುಂಬಳ

/ಸಿಹಿ

ಕುಂಬಳ

मधुरा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಕುರುಟಗೆ

ಗಿಡ

मधुरा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಅಜವಾನ

/ಓಮ

व्युत्पत्तिः

मधुरस्त्यस्याः

विस्तारः

"मधुरा

मधुरापुर्यां

यष्टिमोदामधूलिषु

मधुकर्कटिकायां

मिश्रेयाशतपुष्पयोः"

-

हेम०

मधुरा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಲವಣಾಸುರನನ್ನು

ಜಯಿಸಿ

ಕಾಳಿಂದೀ

ನದೀ

ತೀರದಲ್ಲಿ

ಶತ್ರುಘ್ನನು

ನಿರ್ಮಿಸಿದ

ಒಂದು

ನಗರ

प्रयोगाः

"उपकूलं

तु

कालिन्द्याः

पुरीं

पौरुषभूषणः

निर्ममे

निर्ममोऽर्थेषु

मधुरां

मधुराकृतिः

॥"

उल्लेखाः

रघु०

१५-२८

L R Vaidya English

maDura

{%

(

I

)

a.

(

f.

रा

)

%}

1.

Sweet

2.

pleasant,

attractive,

agreeable

3.

melodious,

R.ix.71.

Wordnet Sanskrit

Synonyms

हिङ्गु,

सहस्त्रवेधि,

जतुकम्,

वाल्हिकम्,

वाल्हीकम्,

रामठम्,

जन्तुघ्नम्,

वाल्ही,

गृहिणी,

मधुरा,

सूपधूपनम्,

जतु,

केशरम्,

उग्रगन्धम्,

भूतारिः,

जन्तुनाशनम्,

सूपाङ्गम्,

उग्रवीर्यम्,

अगूढगन्धम्,

भेदनम्

(Noun)

शतपुष्पाविशेषः।

"हिङ्गुनाम्ना

एव

द्रव्यम्

उपलभ्यते

यस्य

उपयोगः

व्यञ्जनरूपेण

औषधरूपेण

वा

क्रियते।"

Synonyms

काकोली,

मधुरा,

काकी,

कालिका,

वायसोली,

क्षीरा,

ध्मांक्षिका,

वीरा,

शुक्ला,

धीरा,

मेदुरा,

ध्मांक्षोली,

स्वादुमांसी,

वयःस्था,

जीवनी,

शुक्लक्षीरा,

पयस्विनी,

पयस्या,

शीतपाकी

(Noun)

शतावर्याः

इव

लताप्रकारः।

"काकोल्याः

मूलं

भेषजरूपेण

उपयुज्यते।"

Synonyms

मेदा,

मेदोद्भवा,

जीवनी,

श्रेष्ठा,

मणिच्छिद्रा,

विभावरी,

वसा,

स्वल्पपर्णिका,

मेदःसारा,

स्नेहवती,

मेदिनी,

मधुरा,

स्निग्धा,

मेधा,

द्रवा,

साध्वी,

शल्यदा,

बहुरन्ध्रिका,

पुरुषदन्तिका,

जीवनी

(Noun)

औषधिविशेषः।

"मेदा

ज्वरस्य

निवारणार्थम्

उपयुक्ता

भवति।"

Synonyms

संहितपुष्पिका,

कारवी,

मधुरा,

मधुरिका,

छत्त्रा,

अवाक्पुष्पी,

वनजा,

वन्या,

तालपर्णी,

सुरसा,

सितच्छत्त्रा,

सुपुष्पा,

शताह्वा,

शतपुष्पा,

शीतशिवा,

शालीना,

शालेया,

मिशिः,

मिश्रेया,

तालपत्रा,

अतिलम्बी,

संहितछत्त्रिका

(Noun)

क्षुपप्रकारः

यः

शाकरुपेण

उपयुज्यते।

"माता

द्विजायाः

तथा

संहितपुष्पिकायाः

शाकं

निर्माति।"

Synonyms

शतावरी,

शतमूली,

बहुसुता,

अभीरुः,

इन्दीवरी,

वरी,

ऋष्यप्रोक्ता,

भीरुपत्री,

नारायणी,

अहेरुः,

रङ्गिणी,

शटी,

द्वीपिशत्रुः,

ऋष्यगता,

शतपदी,

पीवरी,

धीवरी,

वृष्या,

दिव्या,

दीपिका,

दरकण्ठिका,

सूक्ष्मपत्रा,

सुपत्रा,

बहुमूला,

शताह्वया,

खाटुरसा,

शताह्वा,

लघुपर्णिका,

आत्मगुप्ता,

जटा,

मूला,

शतवीर्या,

महौषधी,

मधुरा,

शतमूला,

केशिका,

शतपत्रिका,

विश्वस्था,

वैणवी,

पार्ष्णी,

वासुदेवप्रियङ्करी,

दुर्मन्या,

तैलवल्ली,

ऋष्यप्रोक्ता

(Noun)

क्षुपकवत्

वल्लीविशेषः।

"शतावर्याः

मूलं

बीजं

औषधनिर्माणाय

उपयुज्यते।"

Synonyms

हिङ्गुः,

हिङ्गुकः,

सहस्रवेधी,

सहस्रवीर्या,

शूलहृत्,

शूलहृद्,

शूलनाशिनी,

शूलद्विट्,

शालसारः,

वाहिकः,

रामठः,

रामठम्,

रमठध्वनिः,

रमठम्,

रक्षोघ्नः,

भेदनम्,

भूतारिः,

भूतनाशनः,

बिल्लम्,

विल्लम्,

बाह्लिकम्,

बल्हिकम्,

पिण्याकः,

पिण्याकम्,

पिन्यासः,

दीप्तम्,

उग्रगन्धम्,

उग्रवीर्यम्,

अत्युग्रम्,

अगूढगन्धम्,

जतुकम्,

जन्तुघ्नम्,

बाल्ही,

सूपधूपनम्,

जतु,

जन्तुनाशनम्,

सूपाङ्गम्,

गृहिणी,

मधुरा,

केशरम्

(Noun)

उपस्करविशेषः-

बाल्हिक-पारस्य-खोरासान-मूलतानादि-देशे

जायमानात्

क्षुपात्

निर्यासितम्

उग्रगन्धी

द्रव्यम्।

"हिङ्गुः

उपस्कररूपेण

व्यञ्जनेषु

तथा

ओषधिरुपेण

भेषजेषु

उपयुज्यते।

"

Synonyms

शतपुष्पा,

अतिच्छत्रा,

मधुरा,

शताक्षी,

मिशिः,

मधुरिका,

मिसिः,

शताह्वा,

अवाक्पुष्पी,

कारवी,

शतपुष्पिका,

घोषा

(Noun)

लघुः

क्षुपः

यः

भेषजरूपेण

तथा

व्यञ्जनरूपेण

अपि

उपयुज्यते।

"तेन

उद्याने

शतपुष्पा

उप्ता।"

Mahabharata English

Madhurā

(

XII,

3737

),

v.

Mathurā.

Amarakosha Sanskrit

मधुरा

स्त्री।

शतपुष्पा

समानार्थकाः

शतपुष्पा,

सितच्छत्रा,

अतिच्छत्रा,

मधुरा,

मिसि,

अवाक्पुष्पी,

कारवी

2।4।152।1।4

शतपुष्पा

सितच्छत्रातिच्छत्रा

मधुरा

मिसिः।

अवाक्पुष्पी

कारवी

सरणा

तु

प्रसारिणी॥

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलसजीवः,

ओषधिः

Kalpadruma Sanskrit

मधुरा,

स्त्रीलिङ्गम्

(

मधुर

+

टाप्

)

शतपुष्पा

।(

अस्याः

पर्य्यायो

यथा,

--“शतपुष्पा

शताह्वा

मधुरा

कारवी

मिसिः

।अतिलम्बी

सितच्छत्रा

संहिता

छत्रिकापि

।छत्रा

शालेयशालीनौ

मिश्रेया

मधुरा

मिषिः

”इति

भावप्रकाशस्य

पूर्व्वखण्डे

प्रथमे

भागे

)मिश्रेया

मथुरानगरी

मधुकर्कटिका

मेदा

।मधूली

मधूयष्टिका

इति

मेदिनी

रे,

१९४

काकोली

शतावरी

बृहज्जीवन्ती

पालङ्क्य-शाकम्

इति

राजनिर्घण्टः