Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

वैधात्री (vaidhAtrI)

 
Monier Williams Cologne English

वैधात्री

feminine.

a

species

of

plant

(

equal, equivalent to, the same as, explained by.

ब्राह्मी

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Wordnet Sanskrit

Synonyms

ब्राह्मी,

सोमलता,

सरस्वती,

सौम्या,

सुरश्रेष्ठा,

शारदा,

सुवर्चला,

कपोतवगा,

वैधात्री,

दिव्यतेजाः,

महौषधी,

स्वयंभुवी,

सौम्यलता,

सुरेष्टा,

ब्रह्मकन्यका,

मणडूकमाता,

मण्डुकी,

सुरसा,

मेध्या,

वीरा,

भारती,

वरा,

परमेष्ठिनी,

दिव्या,

शारदा

(Noun)

क्षुपविशेषः-यः

भेषजरुपेण

उपयुज्यते

यस्य

गुणाः

वाताम्लपित्तनाशित्वं

तथा

बुद्धिप्रज्ञामेधाकारीत्वम्।

"ब्राह्मी

प्रायः

गङ्गातटे

हरिद्वारनगरस्य

समीपे

दृश्यते।"

Kalpadruma Sanskrit

वैधात्री,

स्त्रीलिङ्गम्

(

विधातुरियमिति

विधातृ

+

अण्

।ङीप्

)

ब्राह्मी

इति

राजनिर्घण्टः

(

विधातृ-सम्बन्धिनि,

त्रि

यथा,

राजतरङ्गिण्याम्

।४

४१३

।“अभङ्गुरास्तेऽभिमानास्तस्यैवासन्

मनस्विनः

।अभ्यवर्त्तत

यैरेष

वैधात्रीरपि

वामताः

)