Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

गन्धोत्तमा (gandhottamA)

 
Shabda Sagara English

गन्धोत्तमा

Feminine.

(

-मा

)

Spirituous

or

vinous

liquor.

Etymology

गन्ध

odour,

and

उत्तम

excellent.

Yates English

गन्धो_त्तमा

(

मा

)

1.

Feminine.

Wine.

Wilson English

गन्धोत्तमा

Feminine.

(

-मा

)

Spirituous

or

vinous

liquor.

Etymology

गन्ध

odour,

and

उत्तम

excellent.

Monier Williams Cologne English

गन्धोत्तमा

feminine.

spirituous

or

vinous

liquor,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Apte Hindi Hindi

गन्धोत्तमा

स्त्रीलिङ्गम्

गन्धः-उत्तमा

-

"मदिरा,

शराब"

Shabdartha Kaustubha Kannada

गन्धोत्तमा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಮದ್ಯ

/ಹೆಂಡ

व्युत्पत्तिः

गन्धेन

उत्तमा

L R Vaidya English

gaMDa-uttamA

{%

f.

%}

spirituous

liquor.

Wordnet Sanskrit

Synonyms

मद्यम्,

सुरा,

मदिरा,

वारुणी,

हलिप्रिया,

हाला,

परिश्रुत्,

वरुणात्मजा,

गन्धोत्तमा,

प्रसन्ना,

इरा,

कादम्बरी,

परिश्रुता,

कश्यम्,

मानिका,

कपिशी,

गन्धमादनी,

माधवी,

कत्तोयम्,

मदः,

कापिशायनम्,

मत्ता,

सीता,

चपला,

कामिनी,

प्रिया,

मदगन्धा,

माध्वीकम्,

मधु,

सन्धानम्,

आसवः,

अमृता,

वीरा,

मेधावी,

मदनी,

सुप्रतिभा,

मनोज्ञा,

विधाता,

मोदिनी,

हली,

गुणारिष्टम्,

सरकः,

मधूलिका,

मदोत्कटा,

महानन्दा,

सीधुः,

मैरेयम्,

बलवल्लभा,

कारणम्,

तत्वम्,

मदिष्ठा,

परिप्लुता,

कल्पम्,

स्वादुरसा,

शूण्डा,

हारहूरम्,

मार्द्दीकम्,

मदना,

देवसृष्टा,

कापिशम्,

अब्धिजा

(Noun)

मादकद्रवपदार्थः

-

यस्य

सेवनं

पापं

तथा

निन्दनीयम्

इति

मन्यन्ते।

"सः

प्रतिदिनं

सायङ्काले

मद्यं

पीत्वा

गृहम्

आगच्छति।"

Amarakosha Sanskrit

गन्धोत्तमा

स्त्री।

सुरा

समानार्थकाः

सुरा,

हलिप्रिया,

हाला,

परिस्रुत्,

वरुणात्मजा,

गन्धोत्तमा,

प्रसन्ना,

इरा,

कादम्बरी,

परिस्रुत्,

मदिरा,

कश्य,

मद्य,

वारुणी,

मधु,

हाल,

अनुतर्ष

2।10।39।2।1

सुरा

हलिप्रिया

हाला

परिस्रुद्वरुणात्मजा।

गन्धोत्तमाप्रसन्नेराकादम्बर्यः

परिस्रुता॥

अवयव

==>

सुराकल्कः,

सुरामण्डः

वृत्तिवान्

==>

शौण्डिकः

==>

मधुकपुष्पकृतमद्यम्,

इक्षुशाकादिजन्यमद्यम्,

नानाद्रव्यकृतमद्यम्

पदार्थ-विभागः

खाद्यम्,

पानीयम्

Kalpadruma Sanskrit

गन्धोत्तमा,

स्त्रीलिङ्गम्

(

गन्धेन

उत्तमा

गन्धप्रधानेत्यर्थः

)मदिरा

इत्यमरः

१०

४०

Vachaspatyam Sanskrit

गन्धोत्तमा

स्त्री

गन्धेन

उत्तमा

उत्कृष्टा

मदिरायाम्

अमरः

Burnouf French

गन्धोत्तमा

गन्धोत्तमा

feminine

liqueur

spiritueuse.