Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

महौषधी (mahauSadhI)

 
Capeller Eng English

महौष°धी

feminine

a

very

efficacious

medicinal

plant.

Monier Williams Cologne English

महौषधी

feminine.

nalopākhyāna

of

various

medicinal

plants

(

such

as

Hingtsha

Repens,

Aconitum

Ferox

et cetera.

),

suśruta

pañcarātra

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Wordnet Sanskrit

Synonyms

शतावरी,

शतमूली,

बहुसुता,

अभीरुः,

इन्दीवरी,

वरी,

ऋष्यप्रोक्ता,

भीरुपत्री,

नारायणी,

अहेरुः,

रङ्गिणी,

शटी,

द्वीपिशत्रुः,

ऋष्यगता,

शतपदी,

पीवरी,

धीवरी,

वृष्या,

दिव्या,

दीपिका,

दरकण्ठिका,

सूक्ष्मपत्रा,

सुपत्रा,

बहुमूला,

शताह्वया,

खाटुरसा,

शताह्वा,

लघुपर्णिका,

आत्मगुप्ता,

जटा,

मूला,

शतवीर्या,

महौषधी,

मधुरा,

शतमूला,

केशिका,

शतपत्रिका,

विश्वस्था,

वैणवी,

पार्ष्णी,

वासुदेवप्रियङ्करी,

दुर्मन्या,

तैलवल्ली,

ऋष्यप्रोक्ता

(Noun)

क्षुपकवत्

वल्लीविशेषः।

"शतावर्याः

मूलं

बीजं

औषधनिर्माणाय

उपयुज्यते।"

Synonyms

ब्राह्मी,

सोमलता,

सरस्वती,

सौम्या,

सुरश्रेष्ठा,

शारदा,

सुवर्चला,

कपोतवगा,

वैधात्री,

दिव्यतेजाः,

महौषधी,

स्वयंभुवी,

सौम्यलता,

सुरेष्टा,

ब्रह्मकन्यका,

मणडूकमाता,

मण्डुकी,

सुरसा,

मेध्या,

वीरा,

भारती,

वरा,

परमेष्ठिनी,

दिव्या,

शारदा

(Noun)

क्षुपविशेषः-यः

भेषजरुपेण

उपयुज्यते

यस्य

गुणाः

वाताम्लपित्तनाशित्वं

तथा

बुद्धिप्रज्ञामेधाकारीत्वम्।

"ब्राह्मी

प्रायः

गङ्गातटे

हरिद्वारनगरस्य

समीपे

दृश्यते।"

Synonyms

गर्दभी,

सितकण्टकारिका,

श्वेता,

क्षेत्रदूती,

लक्ष्मणा,

सितसिंही,

सितक्षुद्रा,

क्षुद्रवार्ताकिनी,

सिता,

सिक्ता,

कटुवार्ताकिनी,

क्षेत्रजा,

कपटेश्वरी,

निःस्नेहफला,

वामा,

सितकण्ठा,

महौषधी,

चन्द्रिका,

चान्द्री,

प्रियङ्करी,

नाकुली,

दुर्लभा,

रास्ना

श्वेतकण्टकारी

(Noun)

एका

लता

अस्या

गुणाः

रुच्यत्वं

कटुत्वं

कफवातनाशित्वं

चक्षुष्यत्वं

दीपनत्वं

रसनियामकत्वं

"गर्दभ्याः

उल्लेखः

कोशे

वर्तते"

Kalpadruma Sanskrit

महौषधी,

स्त्रीलिङ्गम्

(

महौषधि

+

ङीप्

)

श्वेतकण्ट-कारी

ब्राह्मी

(

पर्य्यायोऽस्या

यथा,

--“ब्राह्मी

कपोतवङ्का

सोमवल्ली

सरस्वती

।मण्डूकपर्णी

माण्डूकी

त्वाष्ट्री

दिव्या

महौषधी

”इति

भावप्रकाशस्य

पूर्व्वखण्डे

प्रथमे

भागे

)कटुका

अतिविषा

इति

राजनिर्घण्टः

हिलमोचिका

इति

त्रिकाण्डशेषः