Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

शुक्लक्षीरा (zuklakSIrA)

 
Wordnet Sanskrit

Synonyms

काकोली,

मधुरा,

काकी,

कालिका,

वायसोली,

क्षीरा,

ध्मांक्षिका,

वीरा,

शुक्ला,

धीरा,

मेदुरा,

ध्मांक्षोली,

स्वादुमांसी,

वयःस्था,

जीवनी,

शुक्लक्षीरा,

पयस्विनी,

पयस्या,

शीतपाकी

(Noun)

शतावर्याः

इव

लताप्रकारः।

"काकोल्याः

मूलं

भेषजरूपेण

उपयुज्यते।"

Kalpadruma Sanskrit

शुक्लक्षीरा,

स्त्रीलिङ्गम्

(

शुक्लं

क्षीरं

यस्याः

)

कालोली

।इति

राजनिर्घ

ण्टः

श्वेतदुग्धयुक्ते,

त्रि

Vachaspatyam Sanskrit

शुक्लक्षीरा

स्त्री

शुक्लं

क्षीरं

निर्यासो

यस्याः

काकोल्यांराजनि०