Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

काकी (kAkI)

 
Spoken Sanskrit English

काकी

-

kAkI

-

Feminine

-

female

crow

काकी

-

kAkI

-

Feminine

-

personified

as

a

daughter

of

kazyapa

by

tAmrA

and

mother

of

crows

and

owls

काकी

-

kAkI

-

Feminine

-

plant

kAkolI

काकी

-

kAkI

-

Feminine

-

fem.

contemptible

person

Monier Williams Cologne English

काकी

feminine.

a

female

crow,

pāṇini

vi,

3,

42

patañjali

on

Vārttika.

2,

pañcatantra

kathāsaritsāgara

personified

as

a

daughter

of

Kaśyapa

by

Tāmrā

and

mother

of

crows

(

harivaṃśa

222

)

and

owls

(

mahābhārata

i,

2620

)

the

plant

Kākolī,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

nalopākhyāna

of

one

of

the

seven

mothers

of

Śiśu

Apte Hindi Hindi

काकी

स्त्रीलिङ्गम्

-

कै

-

कन्

-

ङीप्

कौवी

Shabdartha Kaustubha Kannada

काकी

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ಕಂಠದ

ದೋಷ

/ಕಂಠದಲ್ಲಿ

ಹೊರಡುವ

ಒಂದು

ಕೆಟ್ಟ

ಸ್ವರ

/ಬಹಳ

ತಗ್ಗಿದ

ಸ್ವರ

विस्तारः

"काकीत्याद्याः

कण्ठदोषास्तत्र

नृलिङ्गकः

अगम्भीरस्वरः"

-

वैज०

काकी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಹೆಣ್ಣು

ಕಾಗೆ

निष्पत्तिः

काक

-

जाति०

"ङीष्"

(

४-१-६३

)

प्रयोगाः

"काक्या

कनकसूत्रेण

कृष्णसर्पो

निपातितः"

उल्लेखाः

हितो०

२-१२०

काकी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಕಶ್ಯಪನ

ಪತ್ನಿಯಾದ

ತಾಮ್ರೆಯ

ಮಗಳು

/ಗೂಬೆಗಳ

ತಾಯಿ

प्रयोगाः

"काकीं

श्येनीं

तथा

भासीं

धृतराष्ट्रीं

तथा

शुकीम्

ताम्रा

तु

सुषुवे

देवी

पञ्चैता

लोकविश्रुताः

उलूकान्

सुषुवे

काकी"

उल्लेखाः

भा०

आदि०

६६-५६,

५७

काकी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಗಣಿಕೆ

ಗಿಡ

L R Vaidya English

kAkI

{%

f.

%}

A

female

crow.

Edgerton Buddhist Hybrid English

?

Kākī,

n.

of

a

piśācī:

Māy

〔238.20〕.

Wordnet Sanskrit

Synonyms

काकोली,

मधुरा,

काकी,

कालिका,

वायसोली,

क्षीरा,

ध्मांक्षिका,

वीरा,

शुक्ला,

धीरा,

मेदुरा,

ध्मांक्षोली,

स्वादुमांसी,

वयःस्था,

जीवनी,

शुक्लक्षीरा,

पयस्विनी,

पयस्या,

शीतपाकी

(Noun)

शतावर्याः

इव

लताप्रकारः।

"काकोल्याः

मूलं

भेषजरूपेण

उपयुज्यते।"

Mahabharata English

Kākī^1

(

“female

crow”

).

§

126

(

Aṃśāvat.

):

I,

66,

2620

(

daughter

of

Tāmrā

),

2621

(

mother

of

the

owls

).

Kākī^2,

one

of

the

mothers

of

Śiśu.

§

500

(

Skandopākh.

):

III,

228,

14396

(

enumeration

).

Purana English

काकी

/

KĀKĪ

I.

Original

mother

of

the

crows.

(

See

under

CROW

).

काकी

/

KĀKĪ

II.

One

of

the

seven

mothers

who

suckled

subrahmaṇya

at

his

birth.

The

seven

mothers

were-kākī,

halimā,

Brahmikā,

mālinī,

palālā,

āryā

and

mitrā.

(

M.B.

araṇya

parva,

Chapter

228,

Verse

10

).

Vachaspatyam Sanskrit

काकी

स्त्री

काक

+

जातित्वात्

स्त्रियां

ङीष्

काकयोषितिकाकवर्ण्णत्वात्

वायसीलतायाम्

काकोल्याञ्च

शब्दचि०